Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिनाधचरित्रम् ॥ १५४ ॥
*RESSE
।। ७५० ॥
।। ७५१ ॥
स्वयं पञ्चविधाचारमाचरन्तिं प्रयत्नतः । कथयन्ति च येऽन्येषां संस्मर्याः सूरयो हि ते शिद्भिर्गुणैर्युक्ताः शुभलक्षणशोभिताः । भवन्ति ते महात्मानस्तृतीयं मङ्गलं जने येऽङ्गानङ्गगतं सूत्रं पाठयन्त्युद्यताः सदा । सुशिष्या निर्जरार्थ तानुपाध्यायान् स्मराऽधुना ॥ ७५२ ॥ उपाध्यायनमस्कारः क्रियमाणः सुचेतसा । जीवलोके समस्ते स्याच्चतुर्थ मङ्गलं खलु साधयन्ति यके सर्वान् योगान्निर्वाणसाधकान् । मनोवाक्कायगुप्तास्तान् भद्र ! साधून्नमस्कुरु अष्टादशसहस्राणि शीलाङ्गानां धरन्ति ये । ते साधवो भवन्तीह पञ्चमं मङ्गलं ध्रुवम् श्रीपञ्चमङ्गलमिदं सर्वमङ्गलसत्तमम् । स्मरेदानीं भवांभोधौ (धि) यथा तरसि लीलया चत्वारो मङ्गलं प्रोक्ता अर्हत्सिद्धसुसाधवः । सर्वज्ञोक्तस्तथा धर्मः सर्वजीवदयापरः सर्वेषामेव लोकानामेते लोकोत्तमा मताः । एत एव हि भव्यानां शरणं खलु देहिनाम् जानासि दुष्कृतं य छस्थत्वात् कृतं नवा । सिद्धानां साक्षिकं तस्य मिथ्यादुष्कृतमस्तु ते चातुर्गतिकेऽपि भवे ये दूना जन्तवस्त्वया । तेषामपि समस्तानां मिथ्यादुष्कृतमस्तु ते वेदनायाः समूहे ऽस्मि सङ्ग्राम इव दुःसहे । शूरवज्जयकेतुं त्वं गृहाणाऽऽराधनामिमाम् इत्येपाssराधना श्राद्धसुलसेन प्रजल्पिता । जिनशेखरसंज्ञेनाऽङ्गीकृता श्रावण सा १ षत्रिशता इति पाठः साधीयान् ।
॥ ७५८ ॥
॥ ७५९ ॥
1
॥ ७६० ॥
॥ ७६१ ॥
॥ ७६२ ॥
॥
७५३ ॥
७५४ ॥
।। ७५५ ॥
॥ ७५६ ॥ 11540 11
॥
षष्ठः
प्रस्तावः
॥ १५४ ॥
1

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381