Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
प्रथमं दिव्रतं भोगोपमोगव्रतमेव च । अनर्थदण्डश्चेति स्यात्रिविधं तद्गुणवतम् ॥८४२ ॥ यत् पूर्वादिषु काष्ठासु तिर्यगृर्ध्वमधस्तथा । क्रियते परिमाणं तत्स्याद्गुणवतमादिमम् ॥ ८४३ ॥ प्रामोत्यनेक्दुःखानि जीवोऽस्मिन्नकृतावधिः । यथा स्वयंभूदेवाख्यः संप्राप्तो म्लेच्छनीवृतम् ॥ ८४४ ॥
अस्त्यनेककृतावाससंक्टं श्रीवशंकटम् । पुरं गङ्गातटं नाम विपक्षाणां महोत्कटम् ॥८४५॥ तत्राऽपसर्पद् दूतौघैः प्रतिराष्ट्र नियोजितैः । ज्ञातसर्वनृपोदन्तः सुदन्तः पार्थिवोऽभवत् ॥८४६ ॥ तत्र स्वयंभूदेवाख्यो वसति स्म कुटुम्बिकः । कृप्यादिकर्मनिरतः संतोपपरिवर्जितः ॥८४७ ॥ निद्राविरामे सोऽन्येयू रात्रावेवमचिन्तयत् । इह स्थितस्य मे लाभो न मनोवाञ्छितो भवेत् ।। ८४८ ।। ततो देशान्तरे क्वापि गत्वा लक्ष्मीमुपाय॑ च । सर्वथा पूरयिष्यामि सर्वानिजमनोरथान् ॥८४९ ॥ ततो विधाय सामग्री स चचालोत्तगपथम् । ययौ च शनकैर्लक्ष्मीशीर्षके नगरे वरे ॥८५० ॥ प्रविश्याऽभ्यन्तरे तत्र व्यवहारं प्रकुर्वतः । तादृग्लाभो भवेत्तस्य यादृक् सृष्टः स्वकर्मणा ॥८५१ ॥ अन्यदाऽन्यत्र नगरे स वभ्राम धनाशया । जानाति स्म वराको न लोकरूढमिदं वचः ॥८५२ ॥ श्रूयमाणाः शुभा देशा राजानः सेवितास्तथा । सर्व दूरस्थितं वस्तु स्यात्यायो विस्मयावहम् ॥ ८५३ ॥ प्राप्तेन नगरे क्वापि वणिजः केऽपि वीक्षिताः। पृष्टास्तेन च भो! यूयं कुतो देशात्समागताः ॥ ८५४ ॥ १. म्हेच्छदेशम् ।

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381