Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
धान्तिनापचरित्रम् ॥१६॥
प्रस्ताव
B
प्रमादाद्विस्मृतोऽयेयुः सोऽसिरस्य गृहाजिरे । रात्रौ गृहान्तः सुप्तस्य स्मृतश्च प्रहरद्वये ॥९०८ ॥ परं प्रमाददोषेण नाऽऽनीतः स गृहान्तरे । कोऽग्रहीष्यत्यमुमिति ध्यायनिद्रामवाप सः ॥९०९॥ अत्रान्तरे कथमपि प्रविष्टा दुष्टचेष्टिताः । रजन्याश्चरमे यामे तस्करास्तस्य मन्दिरे ॥९१०॥ तं गृहीत्वा ययुस्तेऽथ तबलेन दुराशयाः । कथश्चिजगृहुर्बन्दे नगरश्रेष्ठिनः सुतम् ॥९११॥ राजलोंकहताचोरा हतः श्रेष्ठिसुतस्तु तैः । खड्गः समृद्धदत्तस्य ढौकितश्च महीपतेः ॥९१२॥ क्रुद्धेन भूभुजाऽऽकार्य प्रोक्तोऽसौ किमरे त्वया । अकारि पापकर्मेदं कृपाणोऽयं यतस्तव ॥९१३ ॥ ततश्च कथिता तेन खड्गविस्मृतिजा कथा । तथापि दण्डितो राज्ञाऽनर्थदण्डे को सकः ॥९१४ ॥ सोऽन्येरधुरर्पयामास याचितः सहसा विषम् । अपरिज्ञाय कस्याऽपि वैरिणः पृथिवीपतेः ॥९१५ ॥ सरोऽन्तस्तेन तत् क्षिप्तं घातनार्थ धरापतेः । पीते तस्मिन् जले केचित्संपाप्ता निधनं जनाः।। ९१६ ॥ किमेतदिति भूपस्य जिज्ञासोर्मुलशुद्धिना। केनचित् कथिता पुंसा प्रवृत्तिर्विपदानजा ॥९१७ ॥ ततस्तेन नरेन्द्रेण स्मरता नीतिमात्मनः । पुनः समृद्धदत्तः सोऽन्यायकारीति दण्डितः ॥९१८॥ ग्रामपर्वद्युपविष्टो यावदासीत्सकोऽन्यदा । तावत्कौटुम्बिकः कश्चित्तत्रागाद् वृषयुग्मभृत् ॥९१९॥ समृद्धस्तमथामाक्षीदेतौ वत्सतरौ त्वया। किं नु भो दमितो नो वा नेति प्रोवाच सोऽपि तम् ॥ ९२० ॥ पुनः समृद्धोऽवादीद्भोराराघातादिभिस्त्वया । दमितव्यो वृषावेतौ भूत्वा निर्दयचेतसा ॥९२१ ॥
BSTRISABHA
॥१६॥

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381