Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
॥ ७८९ ॥ ॥ ७९० ॥
तनिशम्य किलकिलां कुर्वन्तः सहसोत्थिताः । नृत्यन्तः कत्रिकाहस्ता भूतप्रेतादयो हि ते अववेन्महामांसं विक्रीणासि विरागतः । पताऽत्र स्थानके तत्त्रं गृहीमो येन तद्वयम् निर्भयः सुलसस्तत्र पतति स्म महीतले । अमिपग्रहणार्थ ते परितोऽस्य डुढौकिरे जिन शेखर देवोऽथ तं विज्ञाय तथास्थितम् । शीघ्रं समाययौ तत्र नष्टा भूतादयोऽथ वे देवः प्रोवाच भोः श्राद्ध ! वन्दे त्वां मित्र ! किं त्वया । जिनशासनदक्षेण कर्ममारव्धमीदृशम् ॥ ७९३ ॥ एषोऽहं भवतो मित्रं जिनशेखरनामकः । कृता निर्यामणा यस्य कूपमध्ये तदा त्वया तवाऽऽराधनया भद्र ! सहस्रारे सुरोऽभवन् । इन्द्रसामानिकस्तेन त्वं गुरुः सर्वथा मम
॥ ७९१ ॥ ॥ ७९२ ॥
॥ ७९४ ॥
।। ७९५ ।।
सोsssy वन्दे त्वामहमप्यहो । इति जल्पन् समुत्तस्थौ पप्रच्छ स्वागतं च तम्॥ ७९६ ॥ देवोsवादी हो मित्र ! किमभीष्टं करोमि ते । सोऽवादीत् प्रियमेवेदं जातं यद्दर्शनं तव ॥ ७९७ ॥ तथाऽप्येवं समाख्याहि किं मेऽद्याऽप्यन्तरायकम् । विद्यते निविडं कर्म येन गृह्णाम्यहं व्रतम् ॥ ७९८ ॥ देवः प्रोवाच तत्कर्म क्षीणप्रायं तथाऽस्ति भोः ! । अस्ति भोगफलं चाऽपि नार्हस्यद्यापि तद्व्रतम् ॥ ७९९ ॥ ततो महामाणिक्य सुवर्णधनराशयः । सुरेण ढौकितास्तस्य चारुवस्त्रादिकं तथा सुलसः स्माह मां देव ! महासार्थसमन्वितम् । पराणय निजं स्थानं प्रसिद्धिर्येन मे भवेत् ॥ ८०१ ॥ १. कार्यमा ० इति पाठः साधीयान् ।
॥ ८०० ॥
SEEEEEEEEEEEEEEEEEE

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381