Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
कुतो ग्रामात् पुरावा त्वमागतोऽसि महाशय !| सुलसोवोचदमरपुराद्भद्रागतोऽस्म्यहम् ॥६५६ ॥ तर्हि प्राघुणकः कस्येति पृष्टो श्रेष्ठिना पुनः । तवैवेत्युक्तवान सोऽथ निन्ये तेन च मन्दिरे ॥६५७ ।। अभ्यङ्गोवर्तनस्नानभोजनानि च कारितः । पुनरागमने हेतुं पृष्टः श्रेष्ठिवरेण सः ॥६५८॥ सुलसः माह ताताऽहमर्थोपार्जनहेतवे । इहाऽऽगतोऽस्मि तत् किश्चिद्धट्ट मम प्रदर्शय ॥६५९॥ गृहीत्वा भाटकेनाऽट्ट व्यवहार प्रकुर्वतः । पड्भिर्मासैः सुदीनारा द्विगुणास्तस्य तेऽभवन् ॥६६०॥ क्रयाणकानि मंगृह्य महासाथैसमन्धितः । जगाम सोऽथ तिलकपुरे वार्धितटस्थिते ॥६६१॥ तत्राऽप्यसंजायमाने लाभे चेतोऽभिवाञ्छिते । प्रययौ यानमारुह्य रत्नद्वीपे ततश्च सः ॥६६२॥ उपायनमुपादाय समीपे नृपतेर्गतः । अमुनाऽप्यर्धदानेन प्रसादोऽस्य व्यधीयत लब्धान्यनेन रत्नानि लाभश्चाऽनेन वाञ्छितः । प्रवृत्तः पुनरप्येप स्वदेशाभिमुखं ततः ॥६६४ ॥ लक्ष्मीमादाय चलिते तस्मिंस्तद्यानपात्रकम् । पुस्फोट स्ववियोगात वारिरिव मानसम् ॥६६५॥ लब्धा फलहकं किञ्चिद्वक्षसा परिरम्य तत् । पञ्चभिर्दिवसैः पारं प्राप्तवान् सुलसोऽम्बुधेः ॥६६६ ॥ प्राणयात्रां व्यधात्तत्र पेशलैः कदलीफलैः । पपौ च नीरमन्विष्य सस्थः पुनरचिन्तयत् ॥६६७ ॥ अनन्यसदृशां ऋद्धि संग्राप्याऽपि कृतोऽस्म्यहम् । हस्तद्वितीयो दैवेन पश्याऽहो! पाप्मनः फनम् ॥ ६६८ ॥ त्याज्यः पुरुषकारो नो विपत्सपि मया खलु । यस्मावदन्ति विद्वांसो विशेषेणेदृशं वचः ॥६६९ ॥
२६

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381