Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
शान्तिना
थचरित्रम् ॥१५ ॥
प्रस्ताव
स्वस्ति नत्वा जिनाधीशान सुलसः प्रेयसीं निजाम् । स्वक्षेमवार्तयाऽऽह्वाध संदिदेशेति साञ्जसम् ।। ६४३ ॥ प्रिये वेश्यागृहादद्य निर्गतोऽहं ततः कथाम् । श्रुत्वा मरणजां पित्रोहिया नागां त्वदन्तिके ॥ ६४४॥ गत्वा देशान्तरे लक्ष्मीमुपायं मानसेप्सिताम् । इहैष्यामि दिनैः स्तोकैः खेदः कार्यस्त्वयान हि ॥ ६४५॥ लिखित्वा क्षुरिकाग्रेणेत्यक्षराली ततश्च सा। संपूरिताङ्गारमष्या तेन संवर्तितं च तत् ॥६४६ ॥ तदा च तत्प्रियादासी दैवात्तत्र समागता । तस्याः समर्प्य तत्पत्रं परदेशे ययावसौ ॥६४७॥ एकस्मिन्नगरे गत्वा जीर्णोद्याने स्थितोऽथ सः। प्ररोहं ब्रह्मवृक्षस्य निरीक्ष्यैवं व्याचिन्तयत् ॥ ६४८ ॥ न स्यादक्षीरवृक्षस्य प्ररोहो विभवं विना । बह्वल्पं वा भवेद् द्रव्यं ध्रुवं बिल्वपलाशयोः ॥६४९॥ प्ररोहे वीक्षिते सूक्ष्म स्तोकद्रव्यं विवेद सः। सुवर्णमिति चाऽज्ञासीत् क्षीरे तद्वर्णके सति ॥६५०॥ ॐ नमो धरणेन्द्राय नमः श्रीधनदाय च । एवमाधुच्चरन्मंत्रं तत्स्थानं खनति स्म सः ॥६५१॥ लब्धं सहस्रदीनारमानं तच्च निधानकम् । संगोप्य परिधानान्तः प्रविवेश पुरेऽथ सः ॥६५२॥ एकस्य वणिजो हट्टे निविष्टो व्याकुलस्य च । प्रभूतग्राहकैस्तस्य साहाय्यं सुलसो व्यधात् ॥ ६५३ ॥ विलोक्य तस्य दक्षत्वं हृष्टः श्रेष्ठी व्यचिन्तयत् । अहो सुपुरुषस्याऽस्य विज्ञानं पुण्यसंयुतम् ॥ ६५४ ॥ जातः प्रभूतलामोऽद्य साहाय्यादस्य यन्मम । तदयं न हि सामान्य इति ध्यात्वाऽब्रवीच्च सः॥ ६५५ ॥ १ पलाशवृक्षस्य ।
॥१५०॥

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381