Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 296
________________ शान्तिनाधचरित्रम् ॥१४६ ॥ षष्ठः प्रस्ताव अन्यदा कन्यका साथ निर्गच्छन्ती गृहाद् निजात् । दृष्टा पुरारक्षकेण वसुदत्तेन भोगिना || ५३६ ॥ ततो जाताऽनुरागेण तेन गत्वाऽथ तत्पितुः । पार्वे सायाचिता दत्ता जिनस्येति च सोऽब्रवीत् ।। ५३७ ॥ ततो रुष्टः स दुष्टात्मा मारणात्मिकया धिया। संजातो जिनदत्तस्य च्छिद्रान्वेपी दिवानिशम् ॥ ५३८ ॥ अश्ववाहिकया राज्ञो गतस्योद्यानमन्यदा | पपात कुण्डलं कर्णाचलत्यश्वेऽतिरंहसा ॥५३९ ॥ तच्चागतेन विज्ञातं तेन राजकुले ततः । वसुदत्तः समादिष्टस्तदन्वेषणहेतवे ॥५४०॥ तदर्थ सोऽचलद्यावत्तावत्तस्य पुरःसरः । जिनदत्तो बहिर्गन्तुं प्रवृत्तोऽर्थेन केनचित् ॥५४१॥ दृष्ट्वा तत्कुण्डलं मार्गे सोऽथ दूरमपासरत् । लोष्टुवत् परद्रव्याणि यतः पश्यन्ति साधवः ॥५४२ ॥ वसुदत्तोऽपि तत्रागात् किमेतदिति चिन्तयन् । दृष्ट्वाऽऽदाय च तच्छीघ्रमार्पयचावनीपतेः ॥ ५४३ ॥ राजा प्रोवाच भोभद्र ! कुतो लब्धमिदं त्वया ?। जिनदत्तान्मयाप्राप्तमित्यूचे स च दुष्टधीः ॥५४४ ॥ जिनदत्तोऽपि किं नाम परद्रव्यं हरत्यहो।। इति पृष्टे नरेन्द्रेण वसुदत्तोऽभ्यधात् पुनः ॥५४५॥ समानो जिनदत्तेन तस्करः कोऽपि नाऽपरः । यः सदा पश्यतोऽप्यर्थ परस्माद् हरति प्रभो! ॥ ५४६॥ वध्य आज्ञापितो राज्ञा ततोऽयं क्रुद्धचेतसा । वसुदत्तोऽपि बद्ध्वा तं रासभारोपितं व्यधात् ॥ ५४७ ॥ रक्तचन्दनलिप्ताङ्गो रसद्विरसडिण्डिमः । नीयमानः पुरीमध्ये कृतहाहारवो जनैः ॥५४८॥ गृहानिर्गतया सोऽथ जिनमत्यावलोकितः । सा चैवं चिन्तयामास रुदती निभृतस्वरम् ॥ ५४९ ॥ (युग्मम् ) ॥१४६॥

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381