Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 284
________________ पष्ट शान्तिनाथचरित्रम् ॥१४॥ प्रस्ताव उद्धृत्य, नरकादेषा भ्रमिष्यति भवं चिरम् । एवं ददाति विषयप्रमादो नृपतेऽसुखम् ॥ ३७७ ।। ॥इति गुणधर्मकनकवतीकथानकम् ॥ कषायविषये राजन् ! नागदत्तकथानकम् । तीर्थे यद्वर्धमानस्य भावि तत् कथयामि ते ॥ ३७८ ॥ __जम्बूद्वीपस्य भरतेऽस्मिन् वसन्तपुरे वरे । समृद्धवसुदत्ताख्यावभूतां वणिजौ वरौ ॥३७९ ॥ द्वावप्यनुद्धतावल्पकपायौ सरलाशयो । चक्रतुर्व्यवहारं तौ मैत्रीभावयुतौ समम् ॥३८॥ यत्किञ्चित् प्रकरोत्येक कार्य तदितरेण च । इत्येकयोगकारित्वाद् निश्चयो वर्तते तयोः ॥३८१ ॥ अन्यदोद्यानसंप्राप्तौ मुनीन्द्रं तावपश्यताम् । वज्रगुप्ताऽभिधं धर्ममाचक्षाण सभान्तरे ॥३८२ ॥ तं नमस्कृत्य तत्पार्श्व श्रुत्वा धर्म शुभाशयौ । प्रतिपन्नौ सुसाधुत्वं तौ परित्यक्तबन्धनौ ॥ ३८३ ॥ कृत्वा संलेखनामन्तेऽनशनं प्रतिपद्य तौ । विपद्य त्रिदिवं प्राप्तौ तत्रापि प्रीतिशालिनौ ॥३८४ ॥ यः पूर्वमावयोर्मध्याच्यवते सोऽपरेण हि । संस्थाप्यः सर्वदा धर्मे संकेतमिति चक्रतुः ॥३८५॥ (युग्मम् ) जीवः समृद्धदत्तस्य च्युत्वान भरतावनौ। पुरे धारानिवासे सागरदत्तेभ्यमन्दिरे ॥३८६ ॥ माया धनदेवाया: कुक्षिजो वररूपवान् । श्रीनागदेवतादत्तवरेण समभूत सुतः ॥ ३८७ ॥(युग्मम् ) नागदत्ताऽभिधानोऽसौ द्विसप्ततिकलान्वितः। गान्धर्वे निरतस्तेन जातस्तत्पूर्वनामकः ॥३८८ ॥ वीणावाद्येऽतिदक्षश्च गारुडे कुशलोज्य सः। अन्यस्मिन् दिन उद्याने क्रीडति स्म सुहृद्युतः ॥ ३८९॥ ४०॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381