Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 8
________________ ॥२ ॥ सप्तोपधान०18 ही मेधकुमारेभ्यः स्वाहा।' इति गुरुर्वदति। श्रावकश्च केशरमिश्रितं जलं सिञ्चति भूमिकायाम् । ॐ टी ऋतुदेवीभ्यः तुदवाभ्यः प्रभातकालस्वाहा' इति गुरुवाक्यानन्तरं श्राद्धः सुगन्धितपञ्चवर्णपुष्पाणां वृष्टिं करोति । ॐ हीं अग्निकुमारेभ्यः स्वाहा' इति गुरु-हा क्रियानर्वदति । श्रावकश्च दशाधूपं ददाति । अथ ॐ ह्रीं वैमानिक-ज्योतिष्क-भवनवासिदेवेभ्यः स्वाहा' इति मनमर्चदति नाम न्दिरचनाश्रावकस्तत्रचन्द्रोदयं बद्धा छत्रचामरादिभिः सह समवसरणरचनां कुर्यात् । अथवा चतुष्किकात्रिकं (तिगडा-1 विधी तीन चौकी) नन्दी (नान्दं) वा स्थापयेत् । तदनन्तरं 'ॐ ह्रीं नमोऽर्हत्परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यार्चिताय अष्टदिकुमारीपरिपूजिताय, इह नन्यां आगच्छ आगच्छ स्वाहा' इति गर्वदति । ततः श्रावको दिकचतुष्टयसंमुखं जिनप्रतिमाचतुष्टयं नन्द्यां स्थापयति । गुरुश्च प्रतिमोपरि वासक्षेपं करोति। तत्पश्चात् दशदिक्पालानां नामग्राहमाह्वान कुर्यात् । नन्द्याः परितश्चतुर्यु दिक्षु पूर्वा दिशमारभ्य यथाक्रम पूर्वाधष्टसु दिक्षु अष्टदिकपालान् पृथक पृथक स्थापयेत् । नवमस्य दशमस्य च दिकपालस्य स्थापना तु मध्यभागे ऊर्ध्वमधश्च कुयोत्। ततो गुरुः पृथकू पृथक् तत्तन्मश्राः पठित्वा तेषामुपरि वासक्षेपं करोति। ॥अथ तन्मनाः॥ (१) पूर्वस्यां दिशि-ॐ ह्री इन्द्राय सायुधाय सबाहनाय सपरिजनाय इह वन्द्याम् आगच्छ आगच्छ स्वाहा । (२) आनेय्यां दिशि-ॐ ह्रीं अनये सायुधाय सवाहनाय सपरिजनाय इह नन्द्याम् आगच्छ आगच्छ स्वाहा । ॥२॥ (३) दक्षिणस्यां दिशि-ॐ हीं थमाय सायुधाय सपाहनाय सपरिजनाय इह मन्या आगस्छ आच्छ स्वाहा ३ । KARTESEX

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78