Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सप्तोपधान०
“या गोत्रं पालयत्येव, सकलापायतः सदा । श्रीगोत्रदेवतारक्षां सा करोतु नाङ्गिनाम् ।। १६ ।। " “शक्रादिसमस्तधैयाञ्चन्प्रकरदेवताऽऽराधनार्थं करेमि काउस्समां, अन्नत्य०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च "नमोऽर्ह सिद्धाचार्योपाध्याय सर्वसाधुभ्यः' इति पठित्वा स्तुतिं पठेत्
"श्रीशकप्रमुखा यक्षा, जिनशासनसंश्रिताः । देवा देव्यस्तदन्येऽपि, संघं रक्षन्त्यपायतः ।। १७ ।। " “श्रीसिद्धायिकाशासनदेवताऽऽराधनार्थं करेमि काउस्समी, अन्नत्थ ०" इत्युक्त्वा 'लोगस्स०' चतुष्टयस्य उपरि एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च "नमोऽईत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत्
“श्रीमद्विमानमारुढा, यक्षमातङ्गसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेपुधारिणी ॥ १८ ॥
पश्चात् 'लोगस्स' इत्येकं नमस्कारत्रयं च पठित्वा उपविश्य 'नमुत्यु ०' 'जायंति चेइयाई' 'जायंत के वि साहू० ' 'नमोऽईत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः कथयित्वा च "अरिहाणादि" स्तोत्रं पठेत् ।
अथ 'अरिहाणादि' स्तोत्रम् |
अरिहाण नमो पूयं, अरहंताणं रहस्सरहियाणं । पयओ परमेट्ठीणं, अरहंताणं घुयरयाणं ॥ १ ॥ नि अकमि - धणाण वरणाणदंसणधराणं । मुत्ताण नमो सिद्धाणं परमपरमेद्विभूयाणं ॥ २ ॥ आयाधराण नमो, पंचविहायारमुट्ठियाणं च । नाणीणायरियाणं, आयारुवएसयाण सया ॥ ३ ॥ बारसविहंगपुत्र्वं, दिताण सुयं नमो सुयहराणं । सययमुवज्झायाणं, सज्झायज्झाणजुत्ताणं ॥ ४ ॥
11
अरिहाणादिस्तोत्रम्

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78