Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
नतोपधान
॥ ८ ॥
भणित्वा क्षमाश्रमणं दत्वा भणति संदिसह किं भणामो ?" । गुरुर्भणति-वंदित्ता पवेय" २ । शिष्यः 'इच्छं' इति भणित्वा क्षमाश्रमणं दत्वा भणति-इकारेण तुम्हे हिं अहं पापंचमंगलमहासुयक्खंध-नवो, मइय-हाण भागारिनत्य सुवक्त्रंधो महानामारितत्थ्य सुसंधी उद्दिट्टो ?" । ततो गुर्वासक्षेपपूर्वकं भणति - “उदिहो उट्टिो हिड खनामागं, हत्येगं, सुत्तेगं अस्थेगं तदुभयेणं सम्मं जोगो काययो” । ततः शिष्यो भणति - "इच्छामो अणुस" ३ ततः क्षमाश्रमणं दत्वा शिष्यो भणति तुम्हागं पवेइयं संदिसह साहूगं पवेएमि" । गुरुर्भणति "पवेवह" इति ४। ततः क्षमाश्रमणं दत्वा शिष्यो नमस्कारमन्त्रं पठन् समवसरणं प्रदक्षिणीकरोति, नन्दीपरितः त्रिःकृत्वः प्रदक्षिणां दत्ते । चतुर्विध-श्रीसंघो द्रष्टारश्च सर्वेऽपि गन्धाक्षतवासान् तन्मस्तके क्षिपति ५ । ततः क्षमाश्रमणपूर्वकं शिष्यो भणति तुम्हागं पवेइयं, साहूगं पवेइयं संदिसह काम करेमि । गुरुर्मति'करेह' ६ । ततः क्षमाश्रमणदानपूर्वकं शिष्यो भणति-पम-हाणपंच मंगलमहासुवक्संयतः लइय उवाणभावारितत्ययसुयवखंधतव, पंचम उवाणनामारिहंतत्ययसुयक्खंधतव, उद्देसनिमित्तं करोमि काउस्सगं, अन्नत्य०" इत्यादि पठित्वा कायोत्सर्गे “उजोअगरं" "सागरवरगंभीरा०" यावच्चतुर्विंशतिस्तवं चिंतयित्वा पारयित्वा च चतुर्विंशतिस्तवं प्रकटं पठति ७ । तत उपधानवाही क्षमाश्रमणं दत्त्वा भणति-पदमवहाण पंचमंगलमहासुयकसंधतव, तहयवहाण-भावारिहंतत्थ यसुयक्संधतव, पंचमउयाण-नामारिहंतत्थ्यसुयक्संधतत्र, उद्देसनंदिथिरीकरणत्यं काउसमा करावेह” । ततो गुरुर्भणति - "करावेमो” । ततः शिष्यः क्षमाश्रमणपूर्व " इच्छाकारेण संदिसह भग पढमषक्षण पंचमंगलमहासुयक्संधतव, तइयग्रहणभावारिहं तत्थयसुयक्खंधतव, पंचमउवहाण-नामारिहंत्ययसुयक्वंधतव उद्देस
16
L
+
सप्तक्षमा
|श्रमणत्रिधिः
॥ ८ ॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78