Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सप्तोपधान
॥ ११ ॥
सृार्थादिपञ्चविंशतियोलचिन्तनपूर्वकं संस्तारक- कम्बल-वस्त्रादिकं प्रतिलिति । ततो दण्डनकेन वसतिं (भूमि) प्रमार्जयेत् । तत उत्कुटुकः सन् एक तं कचवरं सम्यग्र विलोक्य एकान्ते "अजा जग" इति भणन यतनया परिवाप्य च "बोभिराम ३" इत्युक्त्वा स्वस्थाने समागच्छति । तत उपवानवाही क्षमाश्रमण| मीर्यापथिकी प्रतिरूप क्षमाश्रमणपूर्व भणति - इन्ाकारेण संदिम नगर्द ! सायं मंदिमाबेसि ? गुरुर्भगति-मंदि गावे"। ततः पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिग्रह, भगवन ! सज्यायें करेमि ?" इति । ततो गुरुर्भगति - "करे ।" तदनन्तरं शिष्य कर्ध्वभूयेकं पश्ञ्चनमस्कारं भणित्या गुरूपदिता उपदेशमालास्वाध्यायगाथाः शृणोति तां माः
"जगचूडामणिभूओ, उसको धीरो तिन्लोयसिरितिन्यओ । एगो लगायो, एगो चक्ख तिहुअणस्म ॥ १ ॥ संयच्छर मुमभजिणो, छम्मा से बद्धमाणजिणचंदो । इद्दविहरियानि रमणा, जजए ओवमाणे ॥ २ ॥ जड़ ता तिलोयनाहो, बिसहर पहुयाई असरिसजणस्स । हय जीर्यतकराई, एस खमा मञ्चसा ॥ ३ ॥ न चज चाले, महहमहाबद्ध माणजिणधंदो | उवसग्गस हस्सेहिवि, मेम्म जहा वायगुंजाहिं ॥ ४ ॥ भोवणी विणओ, पढमगणहरो समप्तसुयनाणी । जाणतो वि तमत्थं, विहिपहियओ सुमह स
॥ ५ ॥
पुनरुपरि नमस्कारमेकं पठति ।
22
उपदेशमालाम्वाध्याय
श्रवणम्
11 22 11

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78