Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
मिस । ततः शिष्य निर्मितां मालां प्रतिष्ठामा कारयित्वा तस्य
वादिनः क्षमाश्रमणपूर्व भणति- इच्छाकारि भगवन् ! पसाय करी पश्चक्रण करावोजी" | ततो गुरुः उपवासस्य (आचासपधान
मालापरिलामाम्लस्य वा) प्रत्याख्यानं कारयति । ततः शिष्यः क्षमाश्रमणपुरस्सरं भूनिहितमस्तकोऽविधिआशातनाया-IMIMधित
भ्यासकतं दत्वा पनः क्षमाश्रमणपूर्वकं भणति- इच्छाकारेण संदिसह भगवम् ! माला पहिरेमि ?" | गुरुर्भणति| "पहिरेह" । ततः शिष्य "इच्छ” इति भणति । इत्यनुज्ञाविधिः॥ । अथ गुरुः कौशेयसूत्रनिर्मितां मालां प्रतिष्ठामन्त्रेण वा सप्तनमस्कारमन्त्रस्मरणेन प्रतिष्ठाप्य बान्धवादिखजनसम्बन्धिनां ब्रह्मचर्यादिवतस्य यथाशक्ति नियमं कारयित्वा तस्य हस्ते मालां ददाति । स च माला| वन्दित्वा स्वमस्तके तथा मालाग्राहिणो मस्तके तिलकं कृत्वा सप्त नवकारान् आवयं मालाग्राहिणः कण्डे मालां स्थापयति । ततो गुरुर्मालाग्राहिणो मस्तके वासक्षेपं करोति । मालाग्राही च नन्दीपरितस्त्रिवारं प्रदक्षिणयति । तदा त्रिवारमपि “नित्थारपारगा होह" इति भणन् गुरुर्वासक्षेपं सङ्घश्चाक्षताँस्तच्छिरसि निक्षिपति । ततो
मालाग्राहिणः क्षमाश्रमणदानपूर्व भणन्ति-"इच्छाकारेण तुम्हे अम्हं, उचहाणमाहप्पं सुणाबेह" । गुरु: "सुणावेमो" Mइति जल्पन धर्मोपदेशं श्रावयति, ततो मालाग्राही सङ्घसमेतः सन् मङ्गलवायपुरस्सरं जिनचैत्यालयं | टिप्पा--१ विधिप्रपा (पृ. १४) उपधानविधितः “भो भो! सुलद्धनिय जम्म" इत्यादिगाथादशकं तथा (वि. पृ. १५) "सावन्जकज्ज वजण" इत्यादि गाथानवकं सार्थ गुरुः श्रावयति, तथा च कृत्वा पौपधमक्षतं प्रतिदिनं सामायिकं चादरात् व्यापार परिहत्य बन्धजनक
सम्पूर्य शुद्ध तपः। भक्ति तीर्थपतेर्विधाय विधिना साध्वादिसके ततो धन्यैः शुद्धधनेन सौख्यजनक ग्रोपणं कारितम् ॥ १॥ मुक्तिरमायरसप्तो.५
कामाला, सुकृतजलाकर्षणे घटीमाला । साक्षादिव गुणमाला, माला परिधीयते धन्यैः॥२॥ (प्राचारदिपृ०८)"भो भो देवाणुः" इत्यादि ।
ug

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78