Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 60
________________ सोपधान अथ प्रशस्तिः । अन्यकत्व शस्तिः ॥२८॥ । आसीन्मुनिस्तपस्वी, खरतरगच्छस्य मण्डनः श्रीमान् । जिनकीतिरत्नसूरि-भूरिविनेयो भुवि ख्यातः॥ १ ॥ तरछाखान्तर्गतमुनिवरः श्री क्रियोद्धारकोऽभूजैनाचार्यो भुवि जिनकृपाचन्द्रसूरिर्मुनीन्द्रः। येनाकारि प्रशमरसभृन्मानसं मानवानां नित्यं वीरप्रभुनिगमनैरम्विताभिः स्ववाग्भिः ॥२॥ शिष्यस्तदीयः खलु सर्वसङ्क-मान्यो महाकारुणिकः कृपालुः । विद्वानुपाध्यायपदान्वितो यः, ख्यातो मुनिः श्रीसुखसागराख्यः ॥ ३ ॥ शिष्येण तस्य मुनिमलसागरेण, जैनेन्द्रशासनविभावनतत्परेण । लोकोपकारमनसाऽऽकलितः प्रयत्नान् सप्तोपधानविधि-नामकसुप्रवन्धः ॥४॥ विधिप्रपा-समाचारी-शतकाऽऽचारभास्करम् । उपधानविधि चापि, रट्वा संकलितस्ततः ॥ ५ ॥ प्रन्थः संकलितः सोऽयं, मया नागपुरे शुभे । मुन्यैङ्कोनिशाधीश,-मिते(५५७) वैक्रमवत्सरे ॥ ६ ॥ इति सप्तोपधानविधिः समाप्तः॥ ॥२८॥ 56

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78