SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सोपधान अथ प्रशस्तिः । अन्यकत्व शस्तिः ॥२८॥ । आसीन्मुनिस्तपस्वी, खरतरगच्छस्य मण्डनः श्रीमान् । जिनकीतिरत्नसूरि-भूरिविनेयो भुवि ख्यातः॥ १ ॥ तरछाखान्तर्गतमुनिवरः श्री क्रियोद्धारकोऽभूजैनाचार्यो भुवि जिनकृपाचन्द्रसूरिर्मुनीन्द्रः। येनाकारि प्रशमरसभृन्मानसं मानवानां नित्यं वीरप्रभुनिगमनैरम्विताभिः स्ववाग्भिः ॥२॥ शिष्यस्तदीयः खलु सर्वसङ्क-मान्यो महाकारुणिकः कृपालुः । विद्वानुपाध्यायपदान्वितो यः, ख्यातो मुनिः श्रीसुखसागराख्यः ॥ ३ ॥ शिष्येण तस्य मुनिमलसागरेण, जैनेन्द्रशासनविभावनतत्परेण । लोकोपकारमनसाऽऽकलितः प्रयत्नान् सप्तोपधानविधि-नामकसुप्रवन्धः ॥४॥ विधिप्रपा-समाचारी-शतकाऽऽचारभास्करम् । उपधानविधि चापि, रट्वा संकलितस्ततः ॥ ५ ॥ प्रन्थः संकलितः सोऽयं, मया नागपुरे शुभे । मुन्यैङ्कोनिशाधीश,-मिते(५५७) वैक्रमवत्सरे ॥ ६ ॥ इति सप्तोपधानविधिः समाप्तः॥ ॥२८॥ 56
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy