Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/090452/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीजिनदत्तसूरिप्राचीनपुस्तकोद्धार फण्ड (सुस्त) ग्रन्थाङ्कः-62 OM जिनाय न्म्ः॥ श्री सप्तो p.dhaan-विधिः। (परिशिष्टसमलतश्च) सङ्कलनकर्ता muni-mngglsaagrH| ..जैनाचार्य जिनकृपाचंद्रसूरीश्वरशिष्य-उपाध्यायपदालतश्रीसुखसागरमुनिवरोपदेशात् राजनांदगांव वास्तव्य-श्रेष्टिवर्य्यमेघराजकाममललूणिया वितीर्णद्रव्यसाहाय्येन प्रकाशितः ॥ प्रकाशक:-जिनदत्तसूरिज्ञानभण्डार, सुरत मुद्रणस्थल-निर्णयसागर प्रेस, बम्बई vi0 saM0 2009] प्रथम संस्करणम् । [vI0 saM0 2479 द्रव्यसहायकद्वारा सप्रेम उपहारः Page #2 -------------------------------------------------------------------------- ________________ सप्तोपधान प्रास्ताविकनिवेदनम् प्रास्ताविक-निवेदनम् इह खल्वगाधे संसारेऽनाद्यनिर्वचनीयज्ञानप्रसूतदुर्वासनासंजुष्टस्वान्ता विविधदुःखभोगभूमयो मनुजा रागादिदोषसंप्लुष्टा अहर्निशं । क्लिश्यमाना विविधयोनिषु च जन्मानि लभमाना दरीदृश्यन्ते । तेषां तपसैवाघप्रणाशः, पापप्रणाशे च सति द्रागेव भवति निःश्रेयसावाप्तिरिति न तन्त्र कोऽपि संदेहावकाशः । सर्वेषु तपःसु च उपधानतपः सर्वथाऽसाधारणं तप इति प्रसिद्धिः । उपधीयन्ते सुगुरमुखान्नवकारमन्त्रादिसूत्राणि यथाविधि धार्यन्तेगृह्यन्तेऽनेन तपसेति तत् उपधान-तप इति व्याहियते । तोपधानतपस्तावत् सप्तविधम्-(1) पञ्चमङ्गल-महाश्रुतस्कन्धम् , (2) इरियावहिवाश्रुतस्कन्धम् , (3) भाषारिहन्तस्तवम्, (4) ठदेणारिहन्तस्तवम्, (5) नामारिहन्तस्तवम् , (6) दुव्वारिहन्तस्तवम् , (7) सिद्धस्तव श्रुतस्कन्धम् इति । एतानि सप्त तपासि यथाविध्यनुष्टिते सति उपधानवाही जनो यथाक्रम मोक्षपदमवानोति । ___पूर्वस्मिन्समये उपधानतपोवाहिनामाचारादिव्यवस्था परमोत्कृष्टविधिसम्पन्ना प्रकारान्तरेण निर्धारिता चासीत्, परं देशकालादिक समालोच्य करुणावरुणालयैराचार्यैः स क्रमो नितरां सुगमो यथा भवेत्तथा पश्चात् परिवर्तितः । साम्प्रतीनप्रवृत्त्यनुगुणं एकान्तरोपवासमेकाशन आमित.... . .. . Page #3 -------------------------------------------------------------------------- ________________ सप्तोपधानम॥च विधाय विंशत्सु दिनेषु (अष्टादशदिनेष वा) 12 ॥ सार्घद्वादशतपोपवासतपःपूर्तिः समनुष्टीयते । अपि चेदेकाशनदिवसे पर्वदिनपातोप्रास्ताविक भवेत्ताई आयंबिलं नीवि वा तत्राचरन्ति । निवेदनम् एतेषां सप्तोपधानाना सकृदेव बहने समयाधिक्यं सुतरामावश्यकम् । तत्र विविधसांसारिक-व्यावहारिक-प्रवृत्तिवतां गृहस्थानामेतावकालावधि गृह-व्यवहारादिचिन्तां परित्यज्यैकस्थानावस्थानं नितरामशक्यकोटिकमिति हेतोरेतेषामुपधानतपसां त्रिविधतया विभाजन समुचित क्रमप्राप्तं चेति विभाव्य्ते। आचारानुगुणं 20 / 2014 / 6 / 1 एनां परिपाटीमनुसृत्य प्रथमोपधानं तप (51) एकपश्वाश हिनमितं भवति । अनन्तरं द्वितीय (35) पञ्चत्रिंश दिनमितं भवति । ततश्च तृतीयं (28) अष्टाविंशतिदिनमितं उपधानतप अनुतिष्ठेत् । एतया प्रणाल्या वारत्रयमुपधानबहून कृत्वा सप्तोपधानस्य पूर्ति कुर्यात् । / | एतस्मिन् ग्रन्थे तु उपधान विधेः सङ्कलनं तावत् विशेषतो निनोक्तान्प्रथान् पर्यालोच्य कृतं वरीवर्ति-महानिशीथसूत्रम्, विधिप्रपा आचारदिनकरः, सामाचारीशतकमित्याद्यन्येऽपि प्राच्यग्रन्था आमूलचूलं सम्यक्तया समालोचिताः । साम्प्रतकालीनाश्चोपधानविषयका अन्या अपि यथायोग्यसमुचितस्थलेषु विना सङ्कोचमुपयुक्ता एव । ग्रन्थस्यास्य संकलनं तु विक्रमसंवत् 1990 तमे संवत्सरे नागपूर (सी. पी.॥ एतत्स्थलीयचातुर्मासावसर एवं कृतमासीत् , किश्च तत्प्रकाशनं साम्प्रतं विधीयते । द्रव्यसहायका:-एतद्वन्धप्रकाशने परमपूज्य-1008 श्रीउपाध्याय-मुनिश्री सुखसागरजी-महाराजवर्याणां सदुपदेशात् राजनांदगांव ( सी. पी ) निवासिभिः श्रेष्टिमेघराजजी-लूणियानां सुपुत्रैः सहृदयर्जिनशासननिरतैः श्रीकानमलजी लूणियामहानुभाबैरेतद्वन्धप्रकाशनस्य कृते द्रव्यसाहाय्यं विधाय ज्ञानवृद्धिलाभसाफल्यमाचरितमतस्ते नितान्तधन्यवादाही eva । Yi Jin Yi Ling Xiao Xue <Page #4 -------------------------------------------------------------------------- ________________ प्रास्ताविक निवेदनम् सप्तोपधाना क्षमायाचना--ग्रन्थस्वास्थ संशोधने निर्णयसागरमुद्रणालयीयसंशोधनविभागाध्यक्षः पण्डित-आचार्य नारायण रामशास्त्रिभिः सूक्ष्मे- क्षिकया सर्वथा प्रयतितमेय, तथापि मनुजस्वभावसहजानवधानतादिदोषवशायन कुत्रापि स्खलनं दृश्येत तर्हि शैवलं किल विहाय केवलं निर्मल किमु न पीयते जलम्' इति न्यायानुगुणं क्षमाधनैः क्षन्तव्यमिति साग्रहमभ्यर्थ्यते । अपरं च, यदस्मिन्विधिसङ्कलने मानुषशेमुषीसुलभं यत्किञ्चिदपि स्खलनं तत्रभवतां गुणैकलुन्धानां दृष्टिविषयं भवेत्तहिं तत्संसूचनेनानुप्राह्योऽहमिति सानुनयं विज्ञापयति मं. 2019 श्रुनाना सीवनी-ग्रामे (सी. पी.) समेषां शुभाकांक्षी मुनि-मङ्गल सागरः मुद्रकःलक्ष्मीयाई नारायण चौधरी, निर्णयसागर प्रेस, . 2638 कोलभाट स्ट्रीट, सम्बई 2 प्रकाशफःजिनदत्तरिक्षानभण्डार कार्यवाहक, फकीरभाई पानाभाई झवेरी, ठि. गोपीपुरा, सुरत, / Page #5 -------------------------------------------------------------------------- ________________ सप्तोपधान 0 सप्तो. 1 श्रीस्तम्भ पार्श्वनाथाय नमः । अथ श्रीसप्तोपधानविधिः । 8000 त्रिभुवनहितकारी बुद्धिविस्तारकारी, स्वपद-कमल-सेवि - प्राणि- संसारहारी प्रणतिकर-निलिम्पाऽघीशनोनूतपाद-श्वरमजिनपतिर्मे मङ्गलं तन्वनीतु ॥ 1 ॥ ॥ उपधानप्रवेशनविधिः ॥ श्रीउपधानप्रवेशदिनात्पूर्वदिनसन्ध्यायां भोजनानन्तरं सर्वोऽप्युपधानवाही जनो वाचकादिपदस्थसमीपे समागत्य और्णिकमासनमास्तीर्य तदुपरिस्थितश्चारवलकं मुखवस्त्रिकां च धारयन् क्षमाश्रमणपूर्वमीर्याप थिकीं प्रतिक्रामति । ततः प्रथमवारोपधानवाही क्षमाश्रमणं दत्त्वा भणति - "इच्छाकारेण तुम्हे अम्हें पढमौबहाण 1 मङ्गलाऽचरणम् Page #6 -------------------------------------------------------------------------- ________________ समाजातपंचमंगलमहासयमबंधतवे पवेसेह" / गुरु:-"पवेसामो" इति भणित्वा-'प्रभातिकपडिकमणे नवकारसी पनस्याण करतो. अंगपडिलेवण उपधान दिसावजो" इति कथयति । तत उपधानवाही भणति-"महनि" / द्वितीयवारोपधानवाही भणति-'इच्छाकारेण प्रवेशविधि ॥ 1 ॥ तम्हे अम्हनाइयं उबहाणभावारिहंतत्व-यसुयकवंध-वहाणतवे पवेसेह" / गुरु: "पवेसामो" इति भणित्वा-प्राभानिपतिक्रमणे नवकार-151 सीपञ्चक्लाण करजो, अंगपडिलेहण स्ण्दिसाव्जो"| तत उपधानवाही भणति-"तहत्ति तृतीयवारोपधानवाही भणति- इच्छाकारेण तुम्हे अम्ह पंचमोपचाननामारिहंतस्थय, सुयक्त्रंधतत्रे पवेसेह" / गुरुः "पवेसामो" / इति भणित्वा "प्राभानिपडिक्कमण नवकारसीपञ्चक्खाण करजो, अंगपहिलेहण संदिसावजो" 1 तत उपचानधाही माहितिसहः पुनश्च उपधानवाही क्षमाश्रमणद्वयदानपूर्व वन्दनां विधाय गुरुमुखाच्चतुर्विधाहारपत्याख्यानं करोति । ततः स्वस्वस्थाने गत्वा प्रतिक्रमणं करोति । अत्र स्थाने निजनिजोपधाननामादिकलापेन प्रवेशविधिः कार्यः । ityupdhaanprveshnvidhiH|| अत्र केनापि कारणेन यदि सन्ध्यायामुपरोक्तरीत्या क्षमाश्रमण दत्तं न भवेत् , तदा पाश्चात्यरात्रावपि प्रतिक्रमणवेलातः प्राक् पूर्वरीत्या क्षमाश्रमणदानं कार्यम् । कालवेलायां प्रतिक्रमणं कार्यम् । स्त्रीवर्गण प्रातः प्रतिक्रमणे नवकारसीप्रत्याख्यानं तु मालापरिधायिकापाचे कार्यम् । ततः प्रभाते वाचकादिपदस्थसमीपे समागन्तव्यम् । तत्र यदि प्रथमोपधानद्वयं भवेत्, तवाऽवश्यं नन्दी कर्त्तव्या । यदि च शेषोपधानानि प्रान्तवर्जानि तदा नन्दीनियमो नास्ति । अथ प्रातः प्रथम नन्दीरचनाविधानं करवा, तदपधानस्योत्क्षेपो विधेय्ः। ततः उद्देश(सप्तक्षमाश्रमण)विधिः पवेयणाविविध क्रियते । ततो नन्दीविसर्जनं क्रोति। पौषधसामायिकादिविधि । Page #7 -------------------------------------------------------------------------- ________________ सप्तोषधान0 करोति । ततः बन्दनषट्व(pa0) क्षमाश्रमणदशकं च ददाति । पुनश्च-'राइमुहपत्ति' प्र्तिलेख्न्विधिविधेया। प्रभातकालैति प्रथमदिनविधिक्रमो ज्ञ्येय्ः॥ क्रिया-न (न्दिर्च्ना॥अथ् प्र्भात्काल्क्रियाविधिः॥ विधी अथ यद्यपधानवाहकाः श्रावकश्राविका बहुसंख्याका भवेयुस्तदा श्रीसंघनामा चन्द्रबलादि दृष्ट्वा(संघस्य कुम्भराशिर्शयः)शुभे मुहूर्ते नन्दिरचना कार्या । ततः प्रभातसमये उपधानवाही प्रतिक्रमणानन्तरं विधिनाश प्रतिलेखनां विधाय, स्नानं कृत्वा, जिनालये जिनपूजां विधाय, पौषधोपकरणानि गृहीत्वाऽक्षतानि सेर सपादक शरूप्यकं लात्वा, विविधवाजिननादपुरस्सरं साडम्बरं गुरुसमीपमागच्छेत् । तत्र गुरुभिर्विधिना विहितायां #नन्दिस्थापनायां जिनेन्द्रपूजां क्रोति। ततो नन्द्याश्चतुएं विदिश्वधस्ताच्चैकै न्न्द्याव्र्त्स्व्स्तिक्(घूण्लिका)क्रोति। ततोऽक्षत-तन्दुल-पूगीफल-श्रीफलाद्यैरञ्जलिं भृत्वा, प्रतिदिशं नमस्कारमहामां स्मरन् , नन्द्यास्त्रिः प्रदक्षिणा ददाति । ततो नन्दिस्थपभोरग्रे खस्तिकं विधाय, श्रीफलादिकं सर्व दौकयेत् । ततो यथाशक्ति सौवर्णन रौप्येन वा ज्ञानपूजां नन्दिसम्मुखं गुरुमुखतो वक्ष्यमाणविधिना क्रियां कुर्यात-इति ॥ ॥अथ् न्न्दिर्च्नाविधिः॥ 'OM ही वायुकुमारेभ्यः स्वाहा' इति मनो गुरुणोचारणीयः । श्रावकश्च नन्दिस्थापनभूमिका प्रमार्जयति । / Page #8 -------------------------------------------------------------------------- ________________ // 2 // सप्तोपधान018 ही मेधकुमारेभ्यः स्वाहा|' इति गुरुर्व्द्ति। श्रावकश्च केशरमिश्रितं जलं सिञ्चति भूमिकायाम् । OM TI ऋतुदेवीभ्यः तुदवाभ्यः प्रभातकालस्वाहा' इति गुरुवाक्यानन्तरं श्राद्धः सुगन्धितपञ्चवर्णपुष्पाणां वृष्टिं करोति । OM हीं अग्निकुमारेभ्यः स्वाहा' इति गुरु-हा क्रियानर्वदति । श्रावकश्च दशाधूपं ददाति । अथ OM ह्रीं वैमानिक-ज्योतिष्क-भवनवासिदेवेभ्यः स्वाहा' इति मनमर्चदति नाम न्दिरचनाश्रावकस्तत्रचन्द्रोदयं बद्धा छत्रचामरादिभिः सह समवसरणरचनां कुर्यात् । अथवा चतुष्किकात्रिकं (तिगडा-1 विधी तीन चौकी) नन्दी (नान्दं) वा स्थापयेत् । तदनन्तरं 'OM ह्रीं नमोऽर्हत्परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यार्चिताय अष्टदिकुमारीपरिपूजिताय, इह नन्यां आगच्छ आगच्छ स्वाहा' इति गर्वदति । ततः श्रावको दिकचतुष्टयसंमुखं जिनप्रतिमाचतुष्टयं नन्द्यां स्थापयति । गुरुश्च प्रतिमोपरि वासक्षेपं क्रोति। तत्पश्चात् दशदिक्पालानां नामग्राहमाह्वान कुर्यात् । नन्द्याः परितश्चतुर्यु दिक्षु पूर्वा दिशमारभ्य यथाक्रम पूर्वाधष्टसु दिक्षु अष्टदिकपालान् पृथक पृथक स्थापयेत् । नवमस्य दशमस्य च दिकपालस्य स्थापना तु मध्यभागे ऊर्ध्वमधश्च कुयोत्। ततो गुरुः पृथकू पृथक् तत्तन्मश्राः पठित्वा तेषामुपरि वासक्षेपं क्रोति। ॥अथ् त्न्म्नाः॥ (1) पूर्वस्यां दिशि-OM ह्री इन्द्राय सायुधाय सबाहनाय सपरिजनाय इह वन्द्याम् आगच्छ आगच्छ स्वाहा । (2) आनेय्यां दिशि-OM ह्रीं अनये सायुधाय सवाहनाय सपरिजनाय इह नन्द्याम् आगच्छ आगच्छ स्वाहा । ॥ 2 ॥ (3) दक्षिणस्यां दिशि-OM हीं थमाय सायुधाय सपाहनाय सपरिजनाय इह मन्या आगस्छ आच्छ स्वाहा 3 / KARTESEX Page #9 -------------------------------------------------------------------------- ________________ सप्तोपधान (4) त्या दिशि-OM ह्रीं नैरतये सायुधाय सवाहनाय सपरिजनाथ इह नन्द्यां आगच्छ आगच्छ स्वाहा । / का उपधानतप(5) पश्चिमस्यां दिशि-OM ह्रीं वरुणाय सायुधाय सवाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा 5 / ट उत्क्षेपविधि: (6)वायव्यां दिशि-OMhA~ वायवे सायुधाय सवाहनाय सपरिजनाय इह नन्द्यो आगच्छ आगच्छ स्वाहा 6 / (7) उत्तरस्यां दिशि-OM ह्रीं कुबेराय सायुधाय सवाहनाय सपरिजनाय इह नन्या आगच्छ आगच्छ स्वाहा । (8) ऐशान्यां दिशि-OM ही ईशानाय सायुधाय सबाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा 8 / (1) ऊचायां दिशि-OM ह्रीं ब्रह्मणे सायुधाय सबाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा 9 / (10) अधोदिशि-OM हीं नागाय सायुधाय सवाहनाय सपरिजनाय इह नन्धो आगच्छ आगच्छ स्वाहा 10 / इत्यानतरिकपालानां एक पूधक तन्दुलम्वस्तिककरणपूर्वकं नैवेद्यादिकं समर्य, नन्दीपरितश्चतुर्ष । दिक्ष्वेकैकं कंसारमोदकं एकैकं च दीपं स्थापयेत् । ततो नन्द्याः स्थापनायां तन्दुलानां स्वस्तिकं निर्माय, त श्रीफलसहितं सपादरूप्यकं 11 सपादपश्चरूप्यकं । वा स्थापयेत्-इति न्न्दीर्च्नाविधिः। ॥अथ् उप्धान्त्पुत्क्स्सेप्विधिः॥ तत उपधानवाही गुर्वाज्ञया अक्षतैर्नालिकेरसहितैरञ्जलिं भृत्वा नन्दीपरितः प्रदक्षिणायं प्रतिदिए । नमस्कारमब्रगुणनपूर्वकं दत्त्वा समवसरणपुरतः अक्षतान् नालिकेरं च मुश्चति । ततः उपधानवाही चारवलकं मुखवस्त्रिकांच धारयन् गुरोर्वामभागे स्थिस्वाईयोपथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वकं भणति-'इच्छाकारेण Page #10 -------------------------------------------------------------------------- ________________ प्लोषधान संदिसह भगवन् ! पढम उबहाण-पंचमंगल-महासुयक्खंधतव, तैय उबहाणभावारिहंतस्थय-सुयक्वंधतव, पंचमौबहाणनामारिहंतत्थय-सुयक्वं- उपधानतपधतव-उक्खेवनिमित्तं मुह्यत्ति पडिलेहेमि । ' गुरुर्भणति-पडिलेहेह । ' ततो मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा पुनःउत्क्षपविधिः क्षमाश्रमणपूर्वमुपधानवाही भणति-"इच्छाकारेण तुम्हे अम्हें पडम उवहाणपंचमंगलमहासुयक्खंधतब तैय उवहाणभावारिहंतल्वयसुयक्खंधतव पंचमौबहाण नामारिहंतत्यय-सुयक्वंध तवं उक्खिवह । " गुरुर्भणति-'उक्खिवामो' तत उपधानवाही 'इच्छं' इति । भणित्वा क्षमाश्रमणं दत्त्वा भणति-"इच्छाकारेण तुम्हे अम्हं पढमौवहाग-पंचमंगलमहासुयक्वंधतव, तैयाउबहाण भाचारिहंतस्थयसुयक्खंधतब पंचमौवहाणनामारिहंतत्थय-सुयक्खंधतब-उक्खियावणियं नंदिपवेसावणियं काउस्स करावेह । " गुरुर्भणति-'करेह' / तत उपधानवाही 'इच्छ' इति भणित्वा क्षमाश्रमणं दत्त्वा भणति-"पढमौवहाण-पंचमंगलमहासुयक्खंधतव तैयवहागभावारिहं तत्थय सुयक्खंधतव, पंचमौबहाणनामारिहंतत्थय सुयक्खंधतव-उक्खित्रावणियं नंदिपवेसावणियं करेमि काउस्सा, अन्नत्य ऊससिएणं." इत्यादिभणनपूर्वकं कायोत्सर्गे "लोगस्स0 चंदेसु निम्मलयरा." यावचिन्त्यते, ततो णमोकारेण पारिते पूर्णो 'लोगस्स' कथ्यते । ततः क्षमाश्रमणवानपूर्वकमुपधानवाही भणति-"इच्छाकारेण तुम्हे अम्हं पढमौवहाण-पंचमंगलमहासुयश्वंधतवतैयतजबहाणभावारिहंतत्थयसुयक्खंधपंचमौवहाण-नामारिहंतत्थय सुयक्वंधतबउक्खेवापणियं नंदिपवेसावणियं चेइयाई बंदावेह वासनिक्खेचं ॥ 3 ॥ करेह । " गुरुर्भणति-'यंदावेमो करेमो' तत उपधानवाही 'इच्छं' इति भणित्वाविनतगात्रस्तिष्ठति, ततो गुरुर्बद्धमानविद्यया वासचूर्णमभिमन्य तच्छिरसि वारत्रयं वासक्षेपं करोति । तत उपधानवाही एकपट्ट उत्तरासङ्ग विधाय गुरुभिस्सह वर्द्धमानस्तुत्यायष्टावशभिः स्तुतिभित्रैत्यवन्दना (देववन्दना) vidhatte । india Page #11 -------------------------------------------------------------------------- ________________ पिधान चैत्यवन्दन विधिः । ॥ अथ चैत्य्व्न्द्न्विधिः॥ ततः क्षमाश्रमणपूर्व गुरु-शिष्यौ द्वावपि क्रमेण भणत:-इच्छाकारेण संदिसह भगवन् । चैत्यवन्दनं करेमि; 'इन्छ इत्युक्त्वा गुरुश्चैत्यवन्दनं करोति । "आविमं पृथिवीनाथ,-मादिमं निष्परिग्रहम् । आदिमं तीर्थनार्थ च, ऋषभस्वामिनं स्तुमः ॥ 1 ॥ सुवर्णवर्ण गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् । नरामरेन्द्रः स्तुतपादपङ्कजं, नमामि भक्त्या ऋषभं जिनोत्तमम् ॥ 2 ॥ अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिताः, आचार्या जिनशासनोन्नतिकरा: पूज्या उपाध्यायकाः । श्रीसिद्धान्तमुपाठका मुनिवरा रत्नत्रयाराधकाः, पञ्चैते परमेष्टिनः प्रतिदिनं कुर्वन्तु बो मङ्गलम् । / 3 ॥ " ततः किंचि0' 'नमुत्थुणं.' 'अरिहंतचेइयाण.' 'अन्नत्थ ऊससिएणं0'इत्यायुक्त्वा कायोत्सर्गे नमस्कारमेकं चिन्तयित्वा * "नमोअरिहंताणं" इति पठित्वा तं pArayitvA"namo'hatsiddhAcAryopAdhyAyasarvasAdhubhyaH इत्युक्त्वा एकांस्तुतिं पठति, यथा "यदङ्गिनमनादेव, देहिनः सन्ति सुस्थिताः । तस्मै नमोऽस्तु वीराय, सर्वविघ्नविधातिने । / 1 ॥ " / ततः 'लोगस्स.' 'सव्यलोए.' 'बंदण.' 'अन्नत्य.' इत्यायक्त्वा द्वितीयां स्तुतिं पठति "सुरपतिनतचरणयुगा,-साभेयजिनादिजिनपतीन्नौमि । यद्वचनपालनपरा, जलाञ्जलिं ददतु दुःखेभ्यः । / 2 ॥ " ततः 'पुक्खरवरदी0' 'मुअस्स भगवओ0' 'बंदण0' 'अन्नत्य0' इत्याधुक्त्वा तृतीयां स्तुतिं पठति FREERA Page #12 -------------------------------------------------------------------------- ________________ सप्लोपधान चैत्यवन्दनस्तुतयः "वदन्ति बन्दासगणाप्रतो जिनाः, सदर्थतो यद् रचयन्ति सूत्रतः । गणाधिपास्तीर्थसमर्थनक्षणे, तदङ्गिनामस्तु मतं नु मुक्तये ॥ 3" ततः सिद्धागं बुदाण' 'वेयावश्चगराण' 'अन्नत्थ0' इत्युक्त्वा पूर्ववत् "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" कथना- नन्तरं चतुर्थस्तुति पठति "शकः सुरासुरवरैः सहदेवताभिः, सर्वशशासनमुखाय समुद्यताभिः । श्रीवर्द्धमानजिनदत्तमतप्रवृत्तान् भव्यान् जनानवतु नित्य्म्म्न्ग्ग्लेभ्य्ः॥4॥" इति स्तुतिचतुष्टयं पठित्वा उपविश्य मयुगसमुजार्य पुनरुत्थाय 'श्रीशान्तिनाथदेवाधिदेवाराधनाथ करेमि । काउस्सम्म,' 'चंदणबत्तियाए.' 'अन्नत्थः' इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च "नमोऽईसिद्धाचार्योपाध्यायसर्वसाधुभ्या" पठित्वा स्तुति पठति-- "रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानन्तशान्तये ॥ 5 ॥ " ___ 'श्रीशान्तिदेवताऽऽराधनार्थ कोमि काउस्मग', 'अन्नत्यः' इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च 'नमोई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' कथयित्वा स्तुति पठति "श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीय मे ॥ 6 ॥ " ___ "श्रुतदेवताऽऽराधनाथ करेमि काउन्समा, अन्नत्थ" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृस्वा "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" पठित्वा स्तुतिं पठेत Page #13 -------------------------------------------------------------------------- ________________ ** सप्तोपधान "सुवर्णशालिनी देयाद्, द्वादशाङ्गी जिनोद्भवा । श्रुतदेवी सदा मह्म-मशेषश्रुतसम्पदम् ॥ 7 ॥ " caityavandana"bhavanadevatA''rAdhanArtha करेमि काउस्सग्ग, अन्नत्थ0" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च स्तुतयः निमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' कथयित्वा स्तुतिपाठं कुर्यात् "चतुर्वर्णय संघाय, देवी भवनवासिनी । निहत्य दुरितान्येषा, करोतु सुखमक्षतम् ॥ 8 ॥ " क्षेत्रदेवताऽऽराधनार्थं करेमि काउस्सग्गं, अन्नत्य." इत्युचार्य एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" प्रपव्य स्तुतिं पठेत् "यासां क्षेत्रगताः सन्ति, साधवः श्रावकादयः । जिनाशा साधयन्त्यस्ता, रक्षन्तु क्षेत्रदेवताः ॥ 9 ॥ " | "अम्बिकादेव्याऽऽराधनार्थ करेमि काउन्समा, अनत्य0" पठनानन्तरं एकस्य नमस्कारस्य कायोत्स, कृत्वा "नमो-11 12'हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" इत्युक्त्वा स्तुतिः पठनीया "अम्बा निहतडिम्बा मे, सिद्धबुद्धसुतान्त्रिता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ 10 ॥ " "पद्मावतीदेव्याऽऽराधनाथं करेमि काउस्सा, अन्नत्यः" एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा 'नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' इत्युक्त्वा स्तुतिं पठेत् । / "धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रयत: सा मां, पातु फुलत्फणावलिः ॥ 11 ॥ " Page #14 -------------------------------------------------------------------------- ________________ सप्तोपवान ॥ 5 ॥ "चक्रेश्वरीदेव्याऽपवनार्थं उपेकि" एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा "नमो|'ई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः" पठित्वा स्तुतिं पठेत्--- "चकरा चार प्रवालदुलसन्निभा । चिरं चक्रेश्वरी देवी, नन्दतादवनाथ माम् ॥ 12 ॥ " "अच्छुप्तादेव्याऽऽराथनार्थं करेमि काउस्समां, अन्नत्य" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च " नमोऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् "खङ्गखेटक कोदण्ड-वाण- पाणिस्तडिद्गतिः । तुरङ्गगमनाऽस्मा, कल्याणानि करोतु मे ॥ 1.3 ॥ " "कुवेरादेव्याराधनार्थं करेमि काउस्सगं, अन्नत्थ0" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गे कृत्वा पारयित्वा च "नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" कथयित्वा स्तुतिं ब्रूयात् "मथुरापुरी- सुपार्श्व-श्रीपार्श्वस्तूपरक्षिका । श्रीकुवेरा नरारूढा, सुताङ्काऽयतु वो भयात् ॥ 14 ॥ "ब्रह्मशान्तियक्षाऽऽराधनार्थं करेमि काउस्सगं, अन्नत्थ" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गे कृत्वा पारयित्वा च 'नमोऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् "शान्तिः स मां पाया - दुपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्त्तिः कृता निजा ॥ 15 ॥ "गोत्रदेवताऽऽराधनार्थं करेमि काउस्समां, अन्नत्य0" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च "नमोऽईत्सिद्धाचार्योपाध्यायसर्वसाघुभ्यः" इति पठित्वा स्तुतिं ब्रूयात् 10 चित्यवन्दनस्तुतयः ॥ 5 ॥ Page #15 -------------------------------------------------------------------------- ________________ सप्तोपधान0 "या गोत्रं पालयत्येव, सकलापायतः सदा । श्रीगोत्रदेवतारक्षां सा करोतु नाङ्गिनाम् । / 16 / / " "शक्रादिसमस्तधैयाञ्चन्प्रकरदेवताऽऽराधनार्थं करेमि काउस्समां, अन्नत्य0" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च "नमोऽर्ह सिद्धाचार्योपाध्याय सर्वसाधुभ्यः' इति पठित्वा स्तुतिं पठेत् "श्रीशकप्रमुखा यक्षा, जिनशासनसंश्रिताः । देवा देव्यस्तदन्येऽपि, संघं रक्षन्त्यपायतः । / 17 / / " "श्रीसिद्धायिकाशासनदेवताऽऽराधनार्थं करेमि काउस्समी, अन्नत्थ 0" इत्युक्त्वा 'लोगस्स0' चतुष्टयस्य उपरि एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च "नमोऽईत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् "श्रीमद्विमानमारुढा, यक्षमातङ्गसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेपुधारिणी ॥ 18 ॥ पश्चात् 'लोगस्स' इत्येकं नमस्कारत्रयं च पठित्वा उपविश्य 'नमुत्यु 0' 'जायंति चेइयाई' 'जायंत के वि साहू0 ' 'नमोऽईत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः कथयित्वा च "अरिहाणादि" स्तोत्रं पठेत् । अथ 'अरिहाणादि' स्तोत्रम् । अरिहाण नमो पूयं, अरहंताणं रहस्सरहियाणं । पयओ परमेट्ठीणं, अरहंताणं घुयरयाणं ॥ 1 ॥ नि अकमि - धणाण वरणाणदंसणधराणं । मुत्ताण नमो सिद्धाणं परमपरमेद्विभूयाणं ॥ 2 ॥ आयाधराण नमो, पंचविहायारमुट्ठियाणं च । नाणीणायरियाणं, आयारुवएसयाण सया ॥ 3 ॥ बारसविहंगपुत्र्वं, दिताण सुयं नमो सुयहराणं । सययमुवज्झायाणं, सज्झायज्झाणजुत्ताणं ॥ 4 ॥ 11 अरिहाणादिस्तोत्रम् Page #16 -------------------------------------------------------------------------- ________________ नोपधान0 16 ॥ सव्वैसि साहूणं, नमो तिगुप्ताण सव्वलोए वि । तह नियमनाणदंसण, जुत्ताणं बंभयारीणं ॥ 5 ॥ एसो पर मेट्ठीगं, पंचह वि भावओ न्मोकारो। सव्वरस कीरमाणो, पावस्स पणासणी होइ ॥ 6 ॥ भुवणे वि मंगलाणं, मणुयासुर - अमरखयरमहियाणं । सव्वैसिमिमो पढमो, होइ महामंगलं पढमं ॥ 7 ॥ चत्तारि मंगल मे, हुतु-रहंता तहेब सिद्धा य । साहू अ सव्वकालं, धम्मो य तिलोपमंगलो ॥ 8 ॥ चत्तारि वेव ससुरासुरस्स लोगस्स उत्तमा हुंति । अरिहंत-सिद्ध-साहू- धम्मो जिणदेसियमुयारो ॥ 9 ॥ तारिवि अरहंते, सिद्धे साहू तहेव धम्मं च । संसारघोररक्खस, भएण सरणं पवज्जामि ॥ 10 ॥ अह अरहओ भगवंओ, महैमहावीरवद्धमाणस्स । पणयसुरेसरसेहर - वियलियकुसुमचियकमस्स ॥ 11 ॥ जस्स वरधम्मचक्कं, दिणयरबिंबं व भासुरच्छायं । तेएण पज्जलंतं, गच्छइ पुरओ जिणिदस्स ॥ 12 ॥ आयासं पाया, सयलं महिमंडलं पयासंतं । मिच्छत्तमोहतिमिरं, हरेइ तिन्हं पि लोयाणं ॥ 13 ॥ सयलंमि विजियलोए, चिंतियमेत्तो करेइ सत्ताणं । रक्खं रक्खस-डाइणि पिसाय-गह जक्ख भूयाणं ॥ 14 ॥ लहै विचार वाए, बवहारे भावओ सरंतो y। जूए रणे य रायं-गणे य विजयं विसुद्धप्पा ॥ 15 ॥ पञ्चसपओसेसुं, सययं भन्यो जणो सुहज्झाणो । एवं झाएमाणो, मुक्खं पर साहगो होइ ॥ 16 ॥ वेयाल-रुद्द-दाणव* नरिंद- कोहंडि-रेवईणं च । सव्वेसि सत्ताणं, पुरिसो अपराजिओ होइ ॥ 17 ॥ बिज्जुब्व पज्जती, संव्वेसु वि अक्खरेसु म्त्ताओ। पंचनमोक्कारपए, इक्किके उदरिमा जाव ॥ 18 ॥ 12 अरिहाणादिस्तोत्रम् ॥ 6 ॥ Page #17 -------------------------------------------------------------------------- ________________ सप्तोपचान अरिहाणा । दिस्तोत्रम् को, मधिओ भावणारहिनिउत्तो । नाणमा रहे लग्गा, सिन्धमान पणासेइ । ससिधवलसलिलनिम्मल-आयारसहं च वषिणयं विदु । जोयणसयप्पमाण, जालासयसहस्सदिष्पंतं ॥ 1 ॥ सोलससु अस्वरेमुं, इक्षिक अवरं जगुबोयं । भवसयसहस्तमहणो, जमि ठिओ प्ण्च्न्व्कारो॥20॥ जो थुणै हु इक्कमणो, भविओ भावेण पंचनवकारं । सो गच्छइ सिवलोयं, उचोयतो दस दिसाओ ॥ 23 ॥ तब-नियम-संजमरहो, प्ण्च्म्मोकार्सार्हिनिउत्तो। नाणतुरंगमजुत्तो, नेइ फुड परमनिब्वाणं । / 22 / / सुद्धप्पा सुद्धमणा, पंचसु समीसु संजय तिगुत्ता। जे तम्मि रहे लग्गा, सिग्धं गच्छति सिवलोयं ॥ 26॥r धंभेर्3a जलं जलणं, चिंतियमित्तो वि पंचनवकारो । अरि-मारि-चोर-राउल,-घोरुवसग्गं पणासेइ ॥ 24 ॥ अहेव य अहसया, अट्ठसहस्सं च अत्त्त्थ्कोद्दाओ। रावतु मे सरीरं, देवासुरपणांभया सिद्धा । / 25 / / नमो अरहंताणं, तिलोयपुज्जो य संटिओ भयवं । अमरनररायमहिओ, अणाइनिहणो सिवं दिसौ । / 20 / / सब्बे पओसमच्छर-आहियहियया पणासमुवयंति । दुगुणीकयधणुसई, सौं पि महाधणु सहसा ॥ 27 ॥ इय तिहुअणप्पमाणं, सोलसपत्तं जलंतदित्तसरं । अहार अवलयं, पंचनमोकारचक्कमिणं । / 28 ॥ सयलुलोइयभुवणं, विद्याबियसेससत्तुसंघायं । नासियमिच्छत्ततमं, वियलियमोहं हय समोहं । / 29 ॥ एयरस य मज्झत्थो, सम्महिट्ठी विसुद्ध्चारित्तो। नाणी पबयणभत्तो, गुरुज्ञ्न्सुस्सूस्न्नाप्र्मो॥ 30 ॥ जो पंचनमोक्कार, परमो पुरिसो पराइ भत्तीए । परियत्तेइ पैदिणं, पयओ सुद्धप्पओ अप्पा ॥ 31 / / अद्वेव य अट्ठसयं, अट्ठसहस्सं च उभयकालं पि । अहेव य कोडीओ, सो तैयभवे लहै सिद्धिं ॥ 32 ॥ सप्तो.2 13 Page #18 -------------------------------------------------------------------------- ________________ प्लोपधान एसो परमो मंतो, परमरहस्सं परंपरं तत्तं । नाणं परमं नेयं, सुद्धं झाणं परं झेयं ॥ 33 ॥ अरिहाणाएवं कवयमभेयं, खाइयमत्थं परा भुवणरक्खा । जोईसुन्नं बिंदु, नाओ तारालवो म्त्तो॥34॥ दिस्तोत्रम् सोलसपरभक्खरवी-यबिंदुगम्भो जगुत्तमो जोओ। सुयबारसंगसायर-महत्वपुश्वत्थपरमत्थो । / 3 / / नासेइ cor-saavy-vishr-jl-jlnn-ब्ण्ध्न्न्स्याई। चिंतिजतो रक्खस-रण-रायभयाई भावेण ॥ 36 ॥ इति ॥ स्तोत्रपठनान्तरं "जयवीयरायः" पठेत् , तदनन्तरं उपधानवाही क्षमाश्रमणदानपूर्वकं इच्छाकारेण संदिसह, भगवन् ! मुहपत्ति पहिलेहुं ? इच्छ" इत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य, चन्दनकद्वयं दत्त्वा, क्षमाश्रमणपूर्व bhaNati"icchAkAreNa तुम्हे अम्हं पढम-उबहाणपंचमंगल-महासुयक्खंधतव, तैय-उवहाणभावारिहंतत्यययक्रवंधतब, पंचम-उबहाणनामारिहंतत्थय सुयखंधतव, उद्देस-नंदिकट्ठावणिय कासरावेह " सतोमंगल कारो|" ततः "पढम-उयहाण-पंचमंगल महासुयक्खंधतव, सवैय-उवहाण-भावारिहंतस्थय-सुयक्खंधतष पंचम-उवहाणनामारिहंतत्थयसुयक्खंधतब उद्देस-नंदिकड्डावणियं करेमि काउस्सग, अन्नस्थ." इत्यादि उक्त्वा सप्तविंशत्युच्छ्रासमानः कायोत्सर्गो गुरु-शिष्याभ्यां द्वाभ्यामपि कार्य्ः। ततश्चतुर्विंशतिस्तवं प्रकट भणति । तत उपधानवाही क्षमाश्रमणपूर्व वक्ति-इच्छाकारेण तुम्हे अम्हं पढम-उवहाण-पंचमंगल-महासुयक्त्रंधतव, * सइय-उवहाण-भावारिहंतस्थय-सुयक्खंधतव, पंचम-उवहाणनामारिहंतत्थयसुयक्वंधतष, उद्देसावणीय नंदिसुस सुणावेह" इत्युक्ते गुरुनन्याय ॥ 7 ॥ बासक्षेपं क्षिप्त्वा उदेसनिमित्तं नग्दिसूत्रस्थाने नमस्कारत्रयमेष श्रावक-श्राविकाणां आवयति । तदनन्तरं MAILmanamo अरिहंताणं, अनमो सिद्धाणं, नमो आपरियाण, अनमो अबकायाण, OMnamo लोए सव-12 . OMOMOMOMOM Page #19 -------------------------------------------------------------------------- ________________ सप्तक्षमाश्रमणविधि HEA5 सप्तोपधानासाहणं, OMnamo अरहओ भगवओ महैमहावीर-वद्रमाणमामिस्स सियल मे भगवई महदमहाविजा बीरे वीरे महावीर जयवीरे सेणवीरे वद्धमाणवीरे जए बिजए जयंते अपराजिए अणिहए OM ह्रीं ठः ठः स्वाहा । " म इतीयं बर्द्धमानविद्या विज्ञेया । अनया वर्द्धमानविद्यया वारत्रयं वासचूर्णमभिमन्य पूर्व भगवत्प्रतिमाया उपरि, तत्पश्चात् शिष्योपरि क्षिपेत् । तदनन्तरं 'सकलीकरणं वा रक्षामुद्रां वा कृत्वा पवित्रस्थालस्थितसुगन्धितश्रेष्ठतन्दुलेषु किश्चिद् बासचूर्ण क्षिप्त्वा संमिश्यम् । पुनर्वर्द्धमानविद्यया वारत्रयं तान् तन्दुलान् अभिमन्य तत्रं OM ह्रीं श्रीं अह' नमः इति मश्राक्षरपञ्चकं स्त्रदक्षिणहस्ताङ्गलिना संलिखेत् । ततो गुरुः सप्तता मुद्रा विधेया पंचपरमेष्ठि-कामधेनु-सौभाग्य-गरुड-पद्म-मुद्गर-हस्त-बर्द्धमानविद्ययाऽभिमत्रयति । ततस्तान गन्धाक्षत&वासान् साधु-साध्वी-श्रावक-श्राविकाभ्यो ददाति ते च मूव्यन्तः स्थापयन्ति । अथ उद्देश(सप्तक्षमाश्रमण)विधिः । तत उपधानवाही क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! पढम-उबहाणपंचमंगलमहासुबक्खंधतय, (तैयाउयहाणभावारिहंतत्थयसुयक्खंधतव, पंचमौबहागनामारिहंतत्थयसुयक्वंधतव, उद्देसनिमित्तं मुहपत्ति पडिलेडं ?" गुरुर्भणति। "पहिलेदेह" / तत उपधानवाही 'इच्छं' इति भणित्वा मुखवस्त्रिका प्रतिलिख्य यन्दनकद्वयं दत्ते । पश्चात् क्षमाश्रमणं वत्वा शिष्यो भणति-"इच्छाकारेण तुम्हे अम्हं पढम-उवहाणपंचमंगलमहासुग्रक्खंधतब, तैय-उवहाणभावारिहंतत्थय सुयक्खंधतव, पंचम-उवहाण-नामारिहंतत्थयसुयक्खंधतय उदिसह" / ततो गुरुर्भणति-"उहिस्सामों" 1 ततः शिष्यः 'इच्छे' इति %2584-%25) Page #20 -------------------------------------------------------------------------- ________________ नतोपधान ॥ 8 ॥ भणित्वा क्षमाश्रमणं दत्वा भणति संदिसह किं भणामो ?" / गुरुर्भणति-वंदित्ता पवेय" 2 / शिष्यः 'इच्छं' इति भणित्वा क्षमाश्रमणं दत्वा भणति-इकारेण तुम्हे हिं अहं पापंचमंगलमहासुयक्खंध-नवो, मैय-हाण भागारिनत्य सुवक्त्रंधो महानामारितत्थ्य सुसंधी उद्दिट्टो ?" / ततो गुर्वासक्षेपपूर्वकं भणति - "उदिहो उट्टिओ हिड खनामागं, हत्येगं, सुत्तेगं अस्थेगं तदुभयेणं सम्मं जोगो काययो" / ततः शिष्यो भणति - "इच्छामो अणुस" 3 ततः क्षमाश्रमणं दत्वा शिष्यो भणति तुम्हागं पवेइयं संदिसह साहूगं पवेएमि" / गुरुर्भणति "पवेवह" इति 4 / ततः क्षमाश्रमणं दत्वा शिष्यो नमस्कारमन्त्रं पठन् समवसरणं प्रदक्षिणीकरोति, नन्दीपरितः त्रिःकृत्वः प्रदक्षिणां दत्ते । चतुर्विध-श्रीसंघो द्रष्टारश्च सर्वेऽपि गन्धाक्षतवासान् तन्मस्तके क्षिपति 5 / ततः क्षमाश्रमणपूर्वकं शिष्यो भणति तुम्हागं पवेइयं, साहूगं पवेइयं संदिसह काम करेमि । gururmati'kareha' 6 / ततः क्षमाश्रमणदानपूर्वकं शिष्यो भणति-पम-हाणपंच मंगलमहासुवक्संयतः लैय उवाणभावारितत्ययसुयवखंधतव, पंचम उवाणनामारिहंतत्ययसुयक्खंधतव, उद्देसनिमित्तं करोमि काउस्सगं, अन्नत्य0" इत्यादि पठित्वा कायोत्सर्गे "उजोअगरं" "सागरवरगंभीरा0" यावच्चतुर्विंशतिस्तवं चिंतयित्वा पारयित्वा च चतुर्विंशतिस्तवं प्रकटं पठति 7 / तत उपधानवाही क्षमाश्रमणं दत्त्वा भणति-पदमवहाण पंचमंगलमहासुयकसंधतव, तहयवहाण-भावारिहंतत्थ यसुयक्संधतव, पंचमौयाण-नामारिहंतत्थ्यसुयक्संधतत्र, उद्देसनंदिथिरीकरणत्यं काउसमा करावेह" / ततो गुरुर्भणति - "करावेमो" / ततः शिष्यः क्षमाश्रमणपूर्व " इच्छाकारेण संदिसह भग पढमषक्षण पंचमंगलमहासुयक्संधतव, तैयग्रहणभावारिहं तत्थयसुयक्खंधतव, पंचमौवहाण-नामारिहंत्ययसुयक्वंधतव उद्देस 16 L + सप्तक्षमा |श्रमणत्रिधिः ॥ 8 ॥ Page #21 -------------------------------------------------------------------------- ________________ दिपवैयणाविधिः सप्तोपधान018 नंदिथिरीकरणत्थं करेमि काउस्सग्ग, अन्नत्थ0" इति भणित्वा अष्टोच्चासं कायोत्सर्ग करोति, पारयित्वा च नमस्कार पठति । इति उद्देश विधिः। [इति सप्त (स्थोभवंदन) क्षमाश्रमणं ] अथ न्ण्दिप्वेय्न्नाविधिः॥ तत उपधानवाही क्षमाश्रमणदानपूर्व कथयति-'इच्छाकारेण संदिसह भगवन् ! पवेयणामुइपत्ति पडिलेहुं ?" / gururbhaNatiM"paDileheha" / तत उपधानवाही मुखवस्त्रिका प्रतिलिख्य, वन्दनकद्वयं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! पवैयणं pabepami ?" | tato gururbhnnti-"ptreyh"| ततः शिष्यः "इन्छ" इति भणनपूर्वकं क्षमाश्रमणं स्वा bhaNati"padamabahANa-पंचमंगलमहामुयक्संध, तैयवहाण-भावारिहंतस्थयसुयक्खंध, पंचमौवहाण-नामारिहंतस्थयसुयवस्थंध, दुबालसमपबेसनिमित्तं । तवं करेमि" / गुरुर्भणति-"करेह" ततश्च-उपधानवाही "इन्छ" इति भणन् , क्षमाश्रमण दत्वा भणति-"इच्छाकारि भगवन् पसायं क्रिच्चा पञ्चक्खागं क्रावेः"| ततो गुरुः "करावेमो" इति भणित्वा उपवासादितपसः प्रत्याख्यानं कारयति । तत उपधानवाही मुखवस्त्रिका प्रतिलिख्य वंदनकद्वयं दत्वा भणति-"नन्दीमांहि अविधि आशाटना हुई होय ते सबिडु मन-वचन-कायाए करी मिच्छा मि दुक्कई । ततो वन्दित्वा गुरुचरणौ करेण स्पृश्यौ-(e)इति । इति प्वेय्न्न्विधिः॥ ततो गुरुर्दिकपालानां विसर्जनं करोति समचोचारणवासचूर्णक्षेपपूर्वकं । यथापूर्वस्यां दिशि-हों इन्द्राय सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ । आनेय्यां दिशि-अही अग्नये सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ 2 / Page #22 -------------------------------------------------------------------------- ________________ सप्तोषधान ॥ 9 ॥ नंदीविधिः दक्षिणस्यां दिशि-OMhrIM यमाय मायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ 3 / पाषधग्रहणं नैरृत्यां दिशि-OMhIM निलये सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ 4 / पश्चिमायां दिशि-OM ह्रीं वरुणाय सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ5 / वायव्यां दिशि-OM ह्रीं वायये सायुधाय सवाहनाय सपरिजनाब पुनरागमनाय स्वस्थानं गच्छ ग्च्छ्6| उत्तरस्यां दिशि-*हीं कुवराय सायुधाय सबानाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ 7 / ऐशान्यां दिशि-OM ह्रीं ईशानाय सायुधाय सबाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ 8 / ऊवायां दिशि-OM ह्रीं ब्रह्मणे सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ 9 / अथोदिशि-OMhI नागम सायधाव सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गन्छ गच्छ 10 / अर्हडिम्बचतुष्टये-OMhIM नमोऽहवरमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यार्थिताय अग्दिकुमारीपरिपूजिताय पुनरागमनाय । स्वस्थानं गच्छ गच्छ 11 / तदनन्तरं श्राद्धः नन्दीविसर्जनं करोति । इति न्न्दीविधिः। [तदनन्तरं विधिना पौषधो ग्राह्यः, कदाचित्, प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि न्न्द्याद्या-12॥9॥ डम्बरेण उत्सूरतया (समयातिक्रान्ततया) व्यतिक्रान्तायां पादोनमहरपतिलेखनायां यद्यहोरात्रपौष, न शक्यते तदा तृतीयपहरे रात्रिपौषधोऽवश्यं ग्राह्य्ः। ततः प्रतिलेखनासमये विधिना सर्वोपकरणानि प्र्तिलिख्ति। OMOMOM Page #23 -------------------------------------------------------------------------- ________________ तोपधान प्राभातिक पापथग्रहणविधिः अथोपधानवाहिनः प्राभातिकपोषधग्रहणविधिः ॥ उपधानवाही यसतेः परितः हस्तशतमितां भूमिका विलोक्य तत्रस्थ-अस्थिकलेवरादीनां हस्तशताहि- निष्कासनादि यतनां कारयित्वा "निसीही 3" इति भणन् स्वस्थाने आगत्य गुरोरग्रे वदति-"मथएश यंदामि. . भगवन् ! suddhaavshii|" गुरुर्भ्न्न्ति-"थ्त्ति"| ततः सर्वेऽप्युपधानवाहिनः समुद्घाटितस्थापनाचार्याग्रे क्षमाश्रमणपूर्वकवाचकादिपदस्थगुर्वादेशेन ईर्यापथिकी प्रतिक्रामन्ति, ततो वसतिशोधकः क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! बसतिपये या मुद्दपत्ति पडिलेहुं ?" / गुरुर्भ्न्न्ति-'प्द्दिलेहेः"| तत उपधानवाही "हुन्छं" इति भणन् क्षमाश्रमणदानपूर्व मुखस्त्रिका प्रतिलिखति । ततः क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदि|सह भगवन् ! वसति पवेडं ?' | गुरुर्भणति "pveyh"| lato vasatizodhaka "इच्छं" इति भणन् क्षमाश्रमणदानपूर्व भणति। "भगवन ! सुद्धा बसही" गुरुर्भणति-तहत्ति । " ततः सर्वेऽप्युपधानवाहिनो क्षमाश्रमणं दत्वा भणन्ति-"इच्छाकारेण । संदिसह भगवन् ! पोसहमुद्दपात पहिलेहामि ?"| गुरुर्भ्न्न्ति-"प्द्दिलेहेः|" ततः पौषधमुखवत्रिका प्रतिलिख्य पुनः क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगबन पोसह स्ण्दिसावेमि|" ततो गुरुर्वदति-"संदिसावेह । ततः शिव्यः "इच्छे" इति भणन् क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! पोसई ठाएमि ?" / गुरुर्भ्न्न्ति-"त्थाएः"| ततः शिष्यःक्षमाश्रमणपूर्वकं नमस्कारत्रयं गणयित्वा भणति--"इच्छाकारि भगवन् ! पसायं किच्चा पोसहदंडगं उच्च्रावेः। ततो गुरुः "उच्चरावेमो" इति भणन् पौषधदण्डकं वारत्रयं श्रावयति, यथा 19 Page #24 -------------------------------------------------------------------------- ________________ सप्तोपधान पीपदण्ड। कश्रावणम् "करेमि भंते ! पोसह, आहारपोसहं देसओ सवओवा, सरीरमकारपोसहं सवओ, बंभचेरपोसह सब्बओ, अब्बावारपोसहं सचओ, चउबिहे पोसह सावलं जोगं पञ्चश्वामि जाव अहोरत्तं पजुवासामि, दुविहं-तिविहेणं-मणेणं पायाए, कारणं, न करेमि न कारवेमि, तस्स भंते? पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । " ततः शिष्यः क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवम् ! सामाइयमुह पत्ति पहिलेहामि ?" इति । ततः सामायिकमुखवस्त्रिका प्रतिलिख्य पुन: उपधानवाही क्षमाश्रमणपूर्वकं भणति--"इच्छाकारेण संदिसह भगवन् ! सामाइयं संदिसावेमि ?" गुरुणा "संदिसावेह" इति भणिते श्राद्धः "इच्छं" इति भणन् क्षमाश्रमणं दत्वा भणति-इच्छाकारण संदिसह, भगवन ! सामाइयं त्थाएमि"| ततो गुरुणा "ठाएह" इति भणिते उपधानबाही "इच्छ" इति भणन् क्षमाश्रमणं दत्वा नमस्कारत्रयगुणनपूर्व भणति-"इच्छाकारि भगवम् ! पसायं किया सामाइयदंडगं उच्चरा|बह । ' ततो गुरुः "उश्चराधेमों" इति भणित्वा सामायिकदण्डकं वारत्रयं श्रावयति, यथा "करेमि भंते ? सामाइयं सावज जोगं पचक्खामि जाब पोसहं पज्जुवासामि, दुविहं-तिविहेणं, मणेणं वायाए, कारणं, न करेमि न कारवेमि, तस्स भंते? पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि|" तत उपधानवाही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! यैसणं संदिसावेमि ?" इत्युक्त्वा पुनः क्षमाश्रमणं दत्वा "इच्छाकारेण संदिसह भगवन् वैसगं ठाएमि ?" इति भणित्वा पुनःक्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! सझाव संदिसावेमि ?" / पुनःक्षमाश्रमणपूर्वकं-"इच्छाकारेण संदिसह भगवम् ! सझायं करेमि ?" इति भ्न्न्ति। x ॥ 10 ॥ 20 Page #25 -------------------------------------------------------------------------- ________________ सामायिक णम् मावेह । " पुनःमाश्रमणपूर्वकं भारमन्त्रखाध्यायचिन्ता पधानवाही शानपुरस्सरं भगलिच्छाकारेण संवि- सामायिः ततो गुरुरुत्तरयति-करेह । ततः क्षमाश्रमणं दत्वा उपधानवाही ऊर्थीभूय अष्टनमस्कारमन्त्रखाध्यायचिन्तनं क्रोति। तत उपधानवाही क्षमाश्रमणपूर्वकमीर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वक भणति-"इच्छाकारेण संदिजासह भगवन ! पहिलेहणं संदिमाचेमि ?" गुरुः क्थ्य्ति-"स्ण्दिसाबेः|" पुनः क्षमाश्रमणदानपुरस्सरं भणति-"इच्छाकारेण संदिसह भगवन ! पडिलेहण करेमि ?" ततो गुरुर्भणति-"करेह । " तत उपधानवाही "इच्छं" इति भणित्वा मुखवस्तिका प्रतिलिखति । ततः क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! अंगपडिलेहणं संदिसावेमि" gururjarapati"saMdisAveha" पुनःक्षमाश्रमणपूर्व भणति--"इच्छाकारेण संदिसह भगवन् ! अंगप डिलेहण करेमि ?" / गुरुर्भणति-"करेह । " तत उपधानवाही 'इच्छं इति भाणत्वा पुनर्मुखवस्त्रिका प्र्तिलिख्ति। ततः चरवलकं कटासणं (ऊर्णामयीं निस्स्द्या)| कटिसूत्रं कटिप (धौतिक) च प्र्तिलिख्ति। तत उपधानवाही क्षमाश्रमणपूर्वकं-"इच्छाकारि भगवन् ! पसायं किञ्च प डिलेहणं पडिलेहावेह" इति पठित्वा उपधानवाहिन उत्तरासादिकमेकं वस्त्रं प्रतिलिखति । पुनः क्षमाश्रमणदानपूर्व भणति-"इच्छाकारेण संदिसह भगवन् ! उपधि मुहपत्ति पडिलेहेमि ? | ततो गुरुर्भ्न्न्ति-"प्द्दिलेहेः|" ततो मुखवस्त्रिका प्रतिलिख्य पुनः क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवं ! ओहिपडिलेहणं संदिसावेमि । " गुरुर्भणति-"संदिसावेह" / पुनः क्षमाश्रमणपूर्व उपधानवाही भणति-"इच्छाकारेण संदिसह भगवन् ! ओहिपडिलेहण । करेमि ?" इति । ततो गुरुर्भणति-"करेह । " तत उपधानवाही "इच्छ" इति भणित्वा उत्फुटुकः सन् प्रतिवस्त्रं टिप्प0-, अन-'अंगशब्देन अंगस्थितं कटिसूत्रादि शेयम् ; "वास्थ्यात्तद्वयपदेशः" इति न्यायात् । गीतार्था अप्येवमाहुः । Page #26 -------------------------------------------------------------------------- ________________ सप्तोपधान ॥ 11 ॥ sRArthAdipaJcaviMzatiyolacintanapUrvakaM संस्तारक- कम्बल-वस्त्रादिकं प्रतिलिति । ततो दण्डनकेन वसतिं (भूमि) प्रमार्जयेत् । तत उत्कुटुकः सन् एक तं कचवरं सम्यग्र विलोक्य एकान्ते "अजा जग" इति भणन यतनया परिवाप्य च "बोभिराम 3" इत्युक्त्वा स्वस्थाने समागच्छति । तत उपवानवाही क्षमाश्रमण। मीर्यापथिकी प्रतिरूप क्षमाश्रमणपूर्व भणति - इनाकारेण संदिम नगर्द ! सायं मंदिमाबेसि ? गुरुर्भगति-मंदि गावे"| ततः पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिग्रह, भगवन ! सज्यायें करेमि ?" इति । ततो गुरुर्भगति - "करे । " तदनन्तरं शिष्य कर्ध्वभूयेकं पश्ञ्चनमस्कारं भणित्या गुरूपदिता उपदेशमालास्वाध्यायगाथाः शृणोति तां माः "जगचूडामणिभूओ, उसको धीरो तिन्लोयसिरितिन्यओ । एगो लगायो, एगो चक्ख तिहुअणस्म ॥ 1 ॥ संयच्छर मुमभजिणो, छम्मा से बद्धमाणजिणचंदो । इद्दविहरियानि रमणा, जजए ओवमाणे ॥ 2 ॥ jar3a ता तिलोयनाहो, बिसहर पहुयाई असरिसजणस्स । हय जीर्यतकराई, एस खमा मञ्चसा ॥ 3 ॥ न चज चाले, महहमहाबद्ध माणजिणधंदो । उवसग्गस हस्सेहिवि, मेम्म जहा वायगुंजाहिं ॥ 4 ॥ भोवणी विणओ, पढमगणहरो समप्तसुयनाणी । जाणतो वि तमत्थं, विहिपहियओ सुमह स ॥ 5 ॥ पुनरुपरि नमस्कारमेकं पठति । 22 उपदेशमालाम्वाध्याय श्रवणम् 11 22 11 Page #27 -------------------------------------------------------------------------- ________________ सप्तोपधान0 अथ वन्दनपङ्कं (पवेयणाविधिः ) लिख्यते उपधानवादी दत्ता भणति - "इच्छाकारेण संसिह भगवन् ! पवइणामुपति पडिले ? ततो गुरुर्भणति - "प्द्दिलेद्देः|" तत उपधानवाही " इच्छं" इति भणित्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्वा भणति -- "इच्छाकारेण संसिह भगवन् ! पवेयणं पवेएम ?" / ततो गुरुर्भणति - "पवेयह । तत उपधानवाही क्षमाश्रमणं दत्वा भणति... 'ऽइच्छाकारेण संसिह भगवन् ! पढमडहाण- पंचमंगलमहासुयकम्बंध, तैयञ्चहाण-भावारिहंतस्थय सुयकसंध, पंचम। उहाण-नामारितत्थयसुयक्संघ दुवालसमौवाणपबैर्सनिमित्तं तवं (निरुद्ध) करेमि ?" ततो गुरुर्भणति - "करेह । " तत उपधानवाही क्षमाश्रमणं दत्वा भणति - "इच्छाकारि भगवन् ! पसायं किवा पञ्चक्खाणं करावेह । " ततो गुरुः प्रत्याख्यानं कार - यति । तत उपधानवाही क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगयं ! राममुहपति पडिलेहेमि ?" / gururbhaNati"paDileheha / " तत उपधानवाही 'इच्छ' इति भणित्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्ते । ततः पुनर्भणति - "इच्छाकारेण संदिसह भगवन् ! राइयं आलोएमि ?" इति । ततो गुरुर्भणति - "आलोएह" तत उपधानवाही "इच्छे" इत्युक्त्वा ऊर्ध्वस्थ एव आलोचयति, यथा- "इच्छं आलोएमि जो मे राइओ" इत्यादिकम् । ततः "सत्र्यस्स वि राय 0" इत्यादिकं चोक्त्वा मिथ्यादुष्कृतं दत्वा पुनर्वन्दनकद्वयं दत्ते । ततः क्षमाश्रमणद्वयपूर्वकं इच्छकार भगवन् ! सुहराइ । " इत्यादिजल्पनपूर्वं सुखतपः प्रश्नमापृच्छय क्षमाश्रमणेन कृतपञ्चाङ्गप्रणामः "अहिओमि" इति क्षामयति । टिप: उपवासस्य आचामाम्यस्य एकाशनस्य वा । अत्र-उपवासे, आर्चषिले वा निस्तू' इति वक्तव्यम्, पकाशने निर्विकृतिके च 'निमित्त' मिति वक्तव्यम् । 23 चन्दनकः पङ्कम Page #28 -------------------------------------------------------------------------- ________________ तोपधान ॥ 12 ॥ अथ क्षमाश्रमणदशकम् ॥ क्षमाश्रमणपूर्वं भणति - "इडाकारेण संदिसह भगवन् ! हुवे दिसावे ? ॥ 1 ॥ पुनः क्षमाश्रमणपूर्व भणति - छाकारेण संसिह भगवन ! बहुवे करेमि ॥2॥" पुनः क्षमाश्रमणपूर्व भगति - "इच्छाकारेण संद्रिसह भगवन् ! बहसणं संदिसाबेसि ?॥ 3 ॥ - इच्छा0 saM0 bha0 यसगं ठामि ॥ ॥ 4 ॥ ततः क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण संदिसह भगवन् ! सज्झाये संहिसाम ?॥5॥ 'पुनः क्षमाश्रमणपूर्व भणति - "इच्छाकारेण खंत्रिमह भगवन ! सज्झायं करेमि ? ॥ 6 ॥" पुनः क्षमाश्रमणपूर्व भणति इच्छाकारेण संदिसह भगवन! पांगुरणं संविसामि ? ॥ 7 ॥ " पुनः क्षमाश्रमणपूर्व भणति - "इच्छाकारेण संदिसह भगवन्! गडगाम ? ॥ 18 ॥ " पुजा समाश्रमणपूर्व भणति इच्छाकारेण संदिसह भगवन् ! कट्ठासणं संदिसावेमि ? ॥ 9 ॥ " पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संसिह भगवन्! कट्टासणं पडिगाहेमि ? ॥ 10 ॥ ततः क्षमाश्रमणपूर्व मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं ददाति । ततो गुरुदति - "तुम्हारे सुखसे तप हो" तत उपधानवाही वदति" आपके प्रसादसे । " तदनन्तरमुपधानवाही जिनालयं गत्वा चैत्यबन्दनं कृत्वा स्वस्थानं गच्छति ॥ इति नित्यं प्रभातसम्बन्धी उपधानपौषधविधिः ॥ अथ तृतीयप्रहरोपधानपौषधक्रियाविधिः ॥ अथोपधानवाही तृतीय प्रहरे सूर्यास्तमनादर्षागुपाश्रयात्परितो हस्त-शतान्तर्वसतिसंशोधनं कुर्यात्तन्मध्ये 24 तृतीयप्रहरोपधानपौषधक्रियाविधिः ॥ 12 ॥ Page #29 -------------------------------------------------------------------------- ________________ पधान0 सो. 3 यदि किञ्चित्कलेवरादिकं दृष्टिपथेऽवतरेत्, तदा तं हस्तशताइ हिर्निष्कास्य, "निसिही 3" इति भणन्, गुरुसमीपमागत्य, भणति -- "भगवन् सुद्धावसही" गुरुर्भणति - "तहन्ति । " ततः समुद्घाटितस्थापनाग्रे क्षमाश्रमणपूर्वमीय प्रतिक्रम्य क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! वसतिपत्रे वा मुहपत्ति पडिलेड्रेमि ?" गुरुर्वदति - "प्द्दिलेहेः|" तत उपधानवाही उत्कटुकासनेनोपविश्य मुस्वस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्वा क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिसह भगवन् बसहिं पवेएभि ?" गुरुर्भणति - "पवेयह" पुनः क्षमाश्रमणं दत्वा भणति - "भगवन् ! सुद्धावसी" गुरुर्जल्पति - "तहत्ति । " स्थापनाचार्यमुद्याट्य क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण संदिसह भगवन् ! बहुपडिपुना पोरिसी । " ततो गुरुर्भणति "तहत्ति " तत उपधानवाही क्षमाश्रमणपूर्वमीर्यापथिकीं प्रतिक्रम्य प्रथमक्षमाश्रमणपूर्व भगति -- "इच्छाकारेण संदिसह भगवन् ! पडिलेहणं करेमि 11" गुरुर्भणति "करेह । " ततो द्वितीयक्षमाश्रमणं दत्वा shissyo। भणति - "छाकारेण संदिसह भगवन् ! वसहिं पमज्जेमि ?2 / " "इच्छे" इत्युक्त्वा मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण संसिह भगवन् ! अंगपडिलेहणं संविसावेमि ?1" ततः क्षमाश्रमणपूर्वम् - "इच्छाकारेण संसिह भगवन् ! अंगप डिलेहणं करेमि ?" | गुरुर्भणति - "करेह । " तत उपधानवाही "इच्छे" इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयति । | तदनन्तरं चरवलकं कटीदवरकं परिधानवस्त्रं च प्रतिलिख्य दण्डपुंछनकेन यतनया वसतिं प्रमार्जयति । कचचरं परिष्ठाप्य स्थापनाचार्या क्षमाश्रमणपूर्वमीर्यापथिकीं प्रतिक्रम्य क्षमाश्रमणपूर्वं भणति - "इच्छाकारि भगवन् ! पसायं किवा पडिलेहणं पढिलेहावेह । " गुरुर्मणति - 'पडिलेहेह' ततो वृद्धश्राद्धस्यैकमुत्तरासङ्गादिकं वस्त्रं प्रतिलिख्य पुनः 25 तृतीयप्रहरोपधानपौषधक्रियाविधिः Page #30 -------------------------------------------------------------------------- ________________ पधान0 13 ॥ / क्षमाश्रमणं दत्वा भणति -- "इच्छाकारेण संदिसह भगवन् ! उपधि मुहपत्ति पहिलेदेमि । ततो गुरुर्भणति - "पडिलेहेह । " तत उपधानवाही मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संसिह भगवन् ! सज्झायं संदिसावैमि ?" पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिसह भगवन्! सज्झायं करेमि ?" / ततो गुरुर्भणति - "करेह" / तदनन्तरं । शिष्य ऊर्ध्वभूय नमस्कारं भणित्वा च गुरुपठिता उपदेशमालागाथाः स्वयं पठति गुरुमुखाद्वा शृणोति," जगचूडामणिभूओ, उसभी वीरो तिलोय सिरितिलओ । एगो लोगाइचो, एगो चक्खू तिहुयणस्स ॥ 1 ॥ संवच्छरमुस भजिणो, छम्मासे वद्धमाणजिणचंदो । इअ विहरिया निरसणा, जइज्जए ओवमाणेणं ॥ 2 ॥ जैत्ता तिलोयनाहो, बिसहै बहुयाई असरिसजणस्स । इय जीयंतकराई, एस खमा सव्वसाहूणं ॥ 3 ॥ न चइज्जह चालेउ, महैमहावद्धमाणजिणचंदो । उवसग्गसहस्सेहि वि, मेरु जहा वायगुंजाहि ॥ 4 ॥ भो विणीयणिओ, पढमगणहरो सत्तमसुयनाणी । जाणतो वि तमत्थं, विम्हियाहियओ सुणर्3a सव्वं ॥ 5 ॥ एता गाथाः श्रुत्वा पुनर्नमस्कारमेकं पठति । ततः क्षमाश्रमणं दत्वा भणति - "इच्छाकारि भगवन् ! पसायं किया पचक्खाणं करावेह" / गुरुर्वक्ति- "करोवेमो" / ततो मुट्ठिसहि आदिप्रत्याख्यानं कारयति गुरुस्तत उपधानवाही क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! अहिथंडिलपडिलेहणं दिसावेमि ?" / पुनः क्षमाश्रमणपूर्व bhaNati"icchAkAreNa संदिसह भगवन् ! ओहिथंडिलपडिलेहणं करेमि 12" इति । 1 तस्मिन् दिने यदि भोजनं कृतं भवति तदा पदस्यसमीपे क्रियाकरणायामेकं परिधानयेथे प्रतिडिखति, न शेषवस्त्राणि अथ यदि तस्मिन् दिने उपवासो भवति तदा एकमपि वेष न प्र्तिलेख्य्म्। किन्तु सर्वाण्यपि वखापकरणानि गुरुसमीपे क्रियाकरणादन्वेव प्रतिलेखितम्यानि । तृतीयग्रहरोपवानपौपधक्रि याविधिः ॥ 13 ॥ Page #31 -------------------------------------------------------------------------- ________________ पधाना अथ वन्दनकषट्कम् ॥ तृतीयप्रहतद्यथा-उपधानवाही क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवन् ! देवसियमुहपोत्तियं पटिलेहेभि " रोपधानैत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य वन्दनद्वयं दत्ते । ततः क्षमाश्रमणपूर्वकं शिष्यो भणति-"इच्छाकारेण संदिसह याविधा भगवन् ! देवसियं आलोएमि?" / गुरुर्भणति-"आलोएह" / ततः शिष्यः-"इच्छं, आलोएमि जो मे देवसिओ" / ततः "सञ्चस्स विबन्दनक देवांसेय." इत्यादि पठित्वा मिथ्यामुष्कृतं ददाति । ततो वन्दनकद्वयं दत्ते । ततःक्षमाश्रमणद्वयपूर्वकम्-'इच्छाकार र भगवन् ! सुहदेवसी0" इत्याद्युक्त्वा सुखतपःप्रश्नमापृच्छय क्षमाश्रमणेन कृतपश्चाङ्गपणाम:-"इच्छाकारेण संदिसह भगवन् ! अब्भुट्टिओमि0" इत्यादिकं क्षामयति । ततः शिष्यो भणति-"इच्छाकारेण संदिसह भगवन् ! पञ्चक्खाण मुहपत्ति पडिलेहेमि ?" इत्युक्त्वा मुखबस्त्रिका प्र्तिलिख्ति। ततो वन्दनकद्वयं क्षमाश्रमणं च दत्वा शिष्यो भणति-"इच्छाकार भगवन् ! पसाय किचा पञ्चक्खाणं करावेह" / ततो गुरुस्त्रिविधाहारस्य चतुर्विधाहारस्य वा प्रत्याख्यानं कार्य्ति। 1 यैरुपधानवाहकगुरुभिः पृथक्प्रतिक्रान्तब्यं तैः श्राद्धैः श्रादीभिश्च सर्वाभिरपि सर्वोऽप्येषो विधिरधिकलरूपेण विधेयः । यैस्तूपधानवाइकगुरुभिः सम प्रतिकान्तयं । क्षमाश्रमणदानपूर्व "इच्छाकारेण संदिसह भगवन् ! मुहपतिं पडिलेहेमि?" इति भणन् "पडिलेहेह" इति गुरुणोक्त "इच्छ" भणिरवा । मुखवत्रिका प्रतिलिख्य इतोओवनो विधिविध्य्ः। 2 यः खलु-उपधानवाही समुपोषितः केवलं क्षमाश्रमणं दरखा, यश्च भुक्तवान् स बन्दनकद्वय क्षमाश्रमणं चापि वत्वा प्रत्यारयानादेश मार्गयेत् । 3 उपधानप्रवेशाव्याविनापेक्षिकमेतत्रिविधाहारस्य चतुर्विधाहारस्य वा प्रत्याण्यान, उपचाने तु प्रतिदिनं पानकाहारस्य चतुर्विधाहारोपवासस्य वा प्रख्याख्यान कारयसि । 27 Page #32 -------------------------------------------------------------------------- ________________ वान0 4 ॥ अथ क्षमाश्रमणदशकम् ॥ तत उपधानवाही क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संसिह भगवन् ! उबहिपहिलेहणं संदिसावेमि 11" / पुनः क्षमाश्रमणं दत्वा भणति' इच्छाकारेण संखिह भगवन्! अब दिप डिलेगं करेमि ? 2" | पुनः क्षमाश्रमणपूर्वं भणति-"इच्छाकारेण संदिसह भगवन् ! सज्झायं संदिसावेमि 13 / पुनः क्षमाश्रमणपूर्व भणति - " इच्छाकारेण संदिसह भगवन् ! सज्झायं करेमि 14" पुनः क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संसिह भगवन् ! बेसणं दिसावेमि 15" पुनः क्षमाश्रमणपूर्वं भणति "इच्छाकारेण संसिह भगवन् ! बेसणं टामि 16" पुनः क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! पांगुरणं संदिसावेमि ?" पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिसह भगवन् ! पांगुरणं पडिगमि 18" पुनः क्षमाश्रमणं दत्वा भणति - " इच्छाकारेण संदिसह भगवन् ! कट्टासणं संदिसावेमि 19 ॥ पुनः क्षमाश्रमणपूर्व भणति - "च्छाकारेण संदिसह । भगवन् ! कट्टासणं पहिगामि 110 " पुनः क्षमाश्रमणं दत्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं क्षमाश्रमणं द्वयदानपूर्वं गुरुवन्दनं करोति । ततः क्षमाश्रमणं दत्वा स्थिते शिष्ये गुरुर्वदति - "तुम्हारे सुखसे तप होवे है?"| तत उपधानवाही भणति - "आपके प्र्साद्से"| तत उपधानवाही वसतिं गत्वा अवशिष्टानि सर्वोपकरणानि प्रतिलिखति । मात्रकाद्यपि सर्वं प्रतिलिख्यते । [ तथा यस्मिन् दिने भुक्तं तस्मिन् दिने पादोनमहरम तिलेखनायां स्थालीकचोलयेरन्यस्थाने निवसद्भिर्गुर्वादेशमन्तरेण प्रतिलेखना विहिता हैः श्रावकैः श्राविकाभिश्च समग्राभिरपि नैतदादेशद्वयमार्गणमेव, किन्तु "बहुपडि पुष्णा पोरिसी" इत्यतः समारभ्येतदादेशद्वय मार्गणपर्यवसानतो सर्वोऽपि प्रतिलेखनाविधिर्विधेयः । यैश्रोपधानवाहक गुर्वादेशेन विहिता प्रतिलेखना तेषां नैतदादेशद्वयमार्गणं सङ्गतं तेषां क्षमाश्रमणाष्टकमेव भवति । 2.9 वृतीयग्रहरोपधानक्रियाविधौ क्षमाश्रमण दशकम् ॥ 14 ॥ Page #33 -------------------------------------------------------------------------- ________________ घान0/ कादिकं सर्वमप्युपभुज्यमानं प्रतिलिखति, उपवासदिने तु न । इति नित्य्तृतीय्म्ह्र्-उप्धान्क्रियाविधिः|] : उपधानसूत्रोपत्रासा दिज्ञापक कोष्टकम् नम्बर उपधानके नाम सूत्रके नाम दिन संख्या । (पोष.) वाचना संख्या उपचास.. SAR |12 ॥ बिसर्3a |पंचमंगळ महाश्रुतस्कंध । नवकार मंत्र । हरियावही इरियावहिया श्रुतस्कंध । तस्स उत्तरी भावारिईतस्तव नमुत्थु णं 12 ॥ 20 | सम्ने तिविण प्रथम वाचना- द्वितीय वाचना- तृवीय वाचना संज्ञा । प्रमाण । प्रमाण प्रमाण नमो लोए । पवम इबद मंगलं . सव्यसाहूर्ण । जे मे जीवा । वामि काउस्साग .. विसर्3a विराहिया । पुरिसवर- / चरंत चवहीण ॥ पांत्रीसर्3a बंदामि गंधहत्वीण ॥ अपाणं बोसिरामि सिद्धा सिद्धि मम 3 चउवीसं पि केवली 6 पासंतह बद्धमाणंच 6 ॥ अट्ठावीसर्3a दिसंतु । | 3 ॥ सुअस्स भ्ग्वो। .. (अत्र उपवासः एकः स च तपोमाल नारि वा . चतुर्विधाहारः) वणारिहंतस्तब मरिईतचेझ्याण 2 ॥ 4 / / cir3अकर्3a नामारींतस्तव लोगस्स 28 3 दम्बारिहंतस्तव ! पुक्खरवरदीवडे । 3 ॥ 6 ॥ सिद्धस्तवश्रुतस्कंध सिद्धार्ण बुद्धार्ण । तारेह नरं व . / Page #34 -------------------------------------------------------------------------- ________________ सप्तोपधान0 / / 15 / / अथ उपधानवाचनाविधिः ॥ अथ सन्ध्यायां प्रथमं तृतीयप्रहरस्योपधानक्रियां विधाय चतुर्विधाहारप्रत्याख्यानं कृत्वा च तत उपधानवाही वसतिपरितो हस्तशतपर्यन्तां भूमिकां विलोक्य तत्रस्थास्थिकलेवरादियतनां कारयित्वा - "निसिही 3" इति भणन् स्वस्थानमागत्य गुरोरथे वदति - "भगवन् ! सुद्धावसही" / गुरुर्भणति - "तहत्ति" / ततः समुद्घाटितस्थापनाचार्याग्रे शिष्यः क्षमाश्रमणपूर्वमीर्या प्रतिक्रम्य क्षमाश्रमणदानपूर्वं भणति - " इच्छाकारेण संदिसह भगवन्! वसतिपत्रेवा मुहपति पडिलेहेम ?" / गुरुणा "पडिलेहेह" इत्युक्ते उत्कटुकासनेनोपविश्य मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणं च दत्वा - "इच्छाकारेण संदिसह भगवन् ! बसहिं पवेएमि ?" | गुरुर्भणति - "pveyh"| पुनः शिष्यः क्षमाश्रमणदानपूर्व भणति - "भगवन् ! सुद्धा वसही" / गुरुर्भणति - " तहन्ति" / ततः क्षमाश्रमणदानपूर्वं भणति - "इच्छाकारेण संदिसह भगवन् ! बायणामुहपत्ति पडिलेहामि ?" / गुरुर्भणति पडिलेहेह" / ततः "इच्छे" इत्युक्त्वा मुखवस्त्रिकां प्रतिलिख्य बन्दनकद्वयं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! पढमोवहाणपंचमंगलमहासुयक्संधस्स पढमबायणाप डिग्गहणत्यं काउस्सगं करावे" / ततो गुरुर्भणति - "करावेमो" / तत उपधानवाही " इति भणित्वा क्षमाश्रमणं दत्वा भणति - "पढमोब्राणपंचमंगलमहासुयक्खंधस्स पढमवायणापडिगाणत्थं करेमि काउसमा अन्नत्थः" इत्यादि भणनपूर्व कायोत्सर्गे "सागरवरगंभीरा" यावचतुर्विंशतिस्तवः चिन्त्यते । पारितेच 'लोगस्स' पाठ संपूर्ण भणति । ततः क्षमाश्रमणपूर्व भणति - "कारे पंचमंगलमहासुयक्भस्स पढमवायणाकर्मणति-"वंदावेनों" / तत उपधानवाही भइणति- "बासक्षेमं करावेद" / गुरुर्भणति तृतीयोपधानक्रियाविधौ उपधान वाचनाविधिः ॥ 15 ॥ Page #35 -------------------------------------------------------------------------- ________________ JATrAmo" / tato गुरुणा वासक्षेपं कृत्वा शक्रस्तवः पठितव्यः तत उपधानवाही क्षमाश्रमणपूर्व भणति । उपधानछाकारेण संदिसह भगवन् ! बायगं संदिसावेमि ?"| गुरुर्भणति-"संदिसावेह" द्वितीयक्षमाश्रमणेन पुनर्भणति-"इलाकारण सवाचनापाठः अर्थसमेतः संदिसह भगवन् ! बायणं पडिग्गहेमि ?" / गुरुर्भणति-"पडिमाहेह" / ततः 'इच्छं' इति भणित्वा क्षमाश्रमणं दत्वा उपधानवाहिनः करद्वयगृहीतमुखवत्रिकाच्छादितमुखकमलस्य ऊर्ध्वावनतगात्रस्य नमस्कारचयपूर्व गुरुर्वारत्रयं "नमो अरिहंतागं" इत्यत आरभ्य "नमी लोए सव्वसाहू" यावत् प्रथमां वाचनां ददाति । तदनन्तरमुपधानबाही क्षमाश्रमणपूर्व भणति-"वाचनामांहि अविधि आशातना हुई होय ते सविहु मन वचन कायाएं करी मिच्छा मि दुक" इति। एवमेव द्वितीया वाचना-"एसो पंचनमुक्कारो" इत्यत्त आरभ्य "पढमं हबै मंगलं' याव्द्दीय्ते। एवम्-इरियावहिसुयखंधादिनामोद्देशेन सर्वेषामुपधानानां तत्तत्सूत्रालापकेन वाचनाविधिःकार्य: इति वाच्नाविधिः। अथोपधानवाचनासार्थपाठः-- [1] प्रथम उपधान पंचमंगलमहाश्रुतस्कन्ध (नवकारमन्त्र) दिन 20, कुल तप 12 / / उपवास, वाचना दो, प्रथम वाचना रांची उप्वासोण्से। / याने नदमें दिन उपवास, पकासना, u., e., u., e., a., प., u. वाचना । (वाचना उपवासके दिन होती है)| 31 Page #36 -------------------------------------------------------------------------- ________________ बसोपघान (1) वाचनापाठ उपधान "नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं श नमो u~vajjhAyANaM 4 नमो लोए सेव्वसाहूणं वाचनापाठी पाप, संपदाए~-5, गुरु अक्षर-3, लघु अक्षर-32, कुल अक्स्स्र्-35॥ अर्थसमेता अर्थ-अरिहंत भगवनोंको नमस्कार (प्रणाम ) हो 1, सिद्ध भगवन्तोंको नमस्कार हो 2, आचार्य महाराजाओंको नमस्कार हो 3, 12 | उपाध्याय महाराजाओंको नमस्कार हो 4, लोकमें (ढाई द्वीप में) रहे हुए समस्त साधुओंको नमस्कार हो । दूसरी वाचना साडेसात उपवासोंसे । (2) vAcanApATha"eso पंचनमुकारो 6 / सब्र्वपावप्पणासणो 7 मंगलाणं च सव्वेसिं, पढम हवह मंगलं " पद-4, संपदाए~ 3, गुरु 4, लघु 29, कुल अक्षर 33 / अर्य-यह पंचनमस्कार याने पांचों परमेष्ठियोंको किया गया नमस्कार संपूर्ण पापोंको नाश करनेवाला है और सब मङ्गलों में प्रथम मङ्गल है। द्वितीय उपधान इरियाचहिया श्रुतस्कन्ध (इरियायही तस्स उत्तरी), दिन 20, कुल तप 12 ॥ उपवास, वाचना दो। प्रथम वाचना पांच उप्वासोण्से। कितनेक भाचार्य महाराज-छठा सातवा, इन दो पदोंकी एक संपदा, और पाठदों पदकी एक, तया नवा पदकी एक, इस प्रकार तीन संपदाएं मानते haiN। 32 Page #37 -------------------------------------------------------------------------- ________________ सोपधान * उपधान. वाचनापाठ: अर्थसमेतः * * (1) वाचनापा:"इच्छाकारेण संदिसह भगवन् ! इरियावहिथं पांडे कमामि, ईच्छाभ पटिकमिउं । इरिया- वहियाए, विराहणाए । गमणोगमणे । पाणर्कमणे, घीयकमणे, हरियकमणे, ओसाउसिंग-पणग-दग-मटि- मामकडा संताणासंकमणे जे मे जीया विराहियो । पद्-10, संपदाए~ 5, गुरु 8, लघु 64, कुल अक्षर 72, अर्थ-हे भगवन् ! आप अपनी इच्छापूर्वक आदेश (आज्ञा ) दीजिये, जिससे मार्गमें चलते समय जो पाप लगा हो उससे मैं निवृत्त होऊ~ ( पीछे ह्त्तू)| गुरु आज्ञा देवे कि-"प्रतिक्रमो" (पापसे पीछे हटो), शिष्य कहे-"आपका वचन प्रमाण है, मैं पापसे निवृत्त होना चाहता हू~ 1 / जाने आनेके मार्गमें, तथा साधु-श्रावकके धर्ममार्गमें जो विराधना हुई हो उससे 2 / जैसे कि-एक स्थानसे दूसरे । स्थानमें जाते आते 31 जीवोंको पैरोंके नीचे दबानेसे, सचित्त बीजोंको दबानेसे, नीली वनस्पतिको दबानेसे, आकाशसे गिरती ओसको, चीटियोंके नगरों (घरों) को, पांच वर्णकी लीलन-फूलनको, सचित्त मिट्टीसहित सचित्त पानीके और मकडीके जालोंको पैरों द्वारा यानेसे अथवा मदनसे । जो जीवोंकी मैंने विराधना की हो । द्वितीय वाचना साडेसात उपवासोंसे । - (2) vAcanApATha"egidiyA, इंदिया, तेइंदिया, बौरिदिया, पंचिंदिया । / अभिया, वत्तिया, लेसिया, संघाइयो, ** * * * 33 Page #38 -------------------------------------------------------------------------- ________________ SAGE सप्तोपधान ॥ 17 ॥ GARLS संघहिया, परियाविया, किलामिया, उदवियों, ठाणाओ ठाणं संकामिया~, जीवियाओ ववरोवियों तस्स उपधानमिच्छामि दुकर्ड तस्स उत्तरीकरणेणं, पायछित्तर दिशाहीरजेणं, चिखल्लीकरणेणं, पावाणं कम्माणघाचनापाठः निग्घायणट्टाए~, ठामि काउस्संग्गं । अर्थममेतः पद-22, संपदाए~ 3, गुरु 16, लघु 111, कुल अक्षर 127 / __ अर्थ-वे जीव कौनसे ?-एक इन्द्रियवाले, दोइन्द्रियवाले, तीन इन्द्रियबाले, चार इन्द्रिययाले, पांच इन्द्रियवाले 6 / इन जीवोंको कैसे बिराधित किया ?-सामने आते हुओंको मारे हों, धूलसे DhA~ke हो, पृथ्वी पर घिसे हों, परस्पर इकट्ठे किये हों, थोडे स्पर्शसे दुःखित किये हों, उनको परिताप उपजाया गया हो, मृतप्राय (मरे हुए जैसे ) किये हों, इनको त्रास उपजाया हो, एक स्थानसे उठा कर दूसरे स्थान पर रक्खे हों, जीवितसे मुक्त ( अलग) किये हों, तो इनसे उत्पन्न मेरा पाप मिथ्या हो । उस (पाप) को इरियाबहियासे शोधते समय बाकी रही पाप रूप अशुद्धिको विशेष शुद्ध करनेके लिये प्रायश्चित्त करनेसे, आत्माका मेल टालकर विशुद्धि करनेसे, आत्माको शल्यरहित करनेसे सब पापकर्मीका नाश करनेके लिये मैं कायव्यापारके त्याग करनेरूप कायोत्सर्ग करता हू~ 181 [3] तृतीय उपधान भावारींतस्तत्र ( नमुत्थु ण) दिन 35, कुल तप 19|1 उपवास, वाचना तीन, प्रथम वाचना तीन उपवासोंसे । / 6 ( नमुत्थु णं) दिन 391) वाचनापाठ ॥ 17 ॥ सयंसंबुद्धाणं । पुरिसुर "नमुत्थु णं अरिहंताण भगवंताण आइगराणं, तित्थर्यराण, सयंसंबुद्धाणं । पुरिमुत्तमाणं, purisasIhA~NaM, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीर्ण ॥ "" 34 Page #39 -------------------------------------------------------------------------- ________________ सप्तोपधान0 पद - 9, संपदाए~ 3, गुरु 5, लघु 57, सर्वाक्षर 62, अर्थ - नमस्कार हो उन अरिहन्त भगवन्तोंको 11 जो धर्मकी आदि करनेवाले हैं, और तीर्थकी स्थापना करनेवाले हैं, स्वयं ( अपने आपही ) बोध पानेवाले हैं 2 / पुरुषों में उत्तम हैं, पुरुषोंम सिंह के समान पराक्रमचाले हैं, पुरुषोंमें उत्तम पुण्डरीक कमलके समान हैं, पुरुषोंमें प्रधान गन्धहस्तीके समान हैं, ( उनको नमस्कार हो ) 3 ॥ द्वितीय वाचना आठ उपवाससे । (2) याचनापाठ "लोगुत्तमणं, लोग नाहीगणं, लोगहिगीणं, लोग पईवाणं, लोग पजोयगण 4 / अभयदयौर्ण, चक्खुदयणं, मग्गदयणं, सरणदर्याणं, बोहिदयणं, 51 धम्मदणं, धम्मदेसणं, धम्मनायगोणं, धम्मसारहीणं, धम्मवर चाउरंत चक्क वंहीणं 6 / " पद - 15, संपदाए~ 3, गुरु 11, लघु 81, सर्वाक्षर 92 / अर्थ - (जो सर्व भव्य जीवरूप) लोकमें उत्तम हैं, ( आधे पुनलपरावर्त्त कालके अन्दर मोक्षमें जानेवाले धर्मके वीजभूत । सम्यक्त्वको पाये हुए भव्य जीबरूम) लोक के ( योग अप्राप्त सम्यक्त्वादि की प्राप्ति और क्षेम-प्राप्त सम्यक्त्वादि की रक्षा के करनेबाले होनेसे ) नाथ हैं, ( समस्त संसारके जीवरूप) लौकके हित करनेवाले हैं, ( धर्म देशना के योग्य सब्जीजीवरूप ) लोकके दीपकसमान हैं, (विशिष्ट चौदह पूर्वधररूप ) लोकके प्रद्योत ( प्रकाश ) को करनेवाले हैं 4%, अभय देनेवाले हैं, ( ज्ञानरूपी ) चक्षुके देनेवाले 35 उपधानवाचनापाठ अर्थसमेतः Page #40 -------------------------------------------------------------------------- ________________ सप्तोपधान ॥ 18 ॥ हैं, ( सम्यग्दर्शनादि मोक्ष) मार्गके बतानेवाले हैं, ( संसारके दुःखोंसे भयभीत जनों को ) शरण देनेवाले हैं, बौधिरत्न ( सम्यक्स्व समकित ) के देनेवाले हैं 5, धर्मके देनेवाले हैं, धर्मका उपदेश करनेवाले हैं, धर्म के नायक (स्वामी) हैं, धर्मके सारथी हैं, चारगतिका अन्त करनेवाले उत्तम ( धर्मचक्रको धारण करनेवाले ) धर्मचक्रवर्ती हैं, ( उनको नमस्कार हो ) " 6 / तृतीय वाचना साडे आठ उपवासोंसे । (3) वाचनापाठ - "अप्पसिहयवरनाणदंसणधरीणं, विअह्छउमणं 7| जिणाणं जावयांणं, तिन्नाणं तारयणं, बुद्धाणं बोहणं, मुत्ताणं मोयगाणं 8 / सव्यन्नृणं सव्वदैरिसीणं, सिव-मयल-मरुष-मणत मक्खय-मव्यायाह-मपुरावत्ति सिद्धिगर्3a-नामधेयं ठाणं संपत्तीणं, नमो जिणाणं जियभयाणं 9 / जे य अईया सिद्धा, जे य भविस्संतिणागए काले । संपइ य वट्टमाणा, सव्वे तिविहेण वंदामि " 10 / पद 9, संपदाए~ 3, गुरु 17, लघु 126, सर्वाक्षर 143 / ( अन्तिमगाथाके पद तथा संपदाने गिनती में नहीं लिये अक्षर गिनती में लिये हैं । अर्थ - किसी से प्रतिहत न हो ऐसे उत्तम ज्ञान और दर्शन अर्थात् केवल ज्ञान और केवल दर्शनके धारण करनेवाले हैं, जिनका छद्मस्थपना निवृत्त होगया है 7 | जिन-स्वयं रागद्वेपके जीतनेवाले हैं तथा भक्तजनोंको जितानेवाले हैं, ( संसारसमुद्रसे) स्वयं तैरनेवाले हैं तथा भक्तजनों को तैरानेवाले हैं, स्वयं ( जीवा जीवादि तत्त्वके) जाननेवाले हैं तथा उपदेश श्रोताओंको जानपना करानेवाले हैं, 36 उपधानवाचनापाठः अर्थसमेतः । / 18 / / Page #41 -------------------------------------------------------------------------- ________________ 545 उपधान अर्थसमेत: सोपधान0 (कर्मोसे स्वयं ) मुक्त होचुके हैं और अन्योंको मुक्त करानेवाले हैं. 81, सर्वज्ञ हैं, सर्वदर्शी हैं, उपद्रवरहित, स्थिर, रोगरहित, अनन्तकाल पर्यन्त । रहनेवाले, अक्षय, वाधारहित और जहां जाकर फिर वापस लौटना नहीं है, ऐसे सिद्धिगति (मोक्ष) नामक स्थानको पास हुए हैं, राग-द्वेषको लजीतनेवाले, तथा सर्व भयको जीतनेवाले हैं, उनको (नमस्कार हो) जो अतीत कालमें सिद्ध होगये हैं, जो (अनागत भविष्य ) कालमें शसिद्ध होंगे और वर्तमान काल में जो विद्यमान हैं, ऐसे सर्व जिनोंको में त्रिविध (मन, वचन और काया) से वन्दन करता हू~ 1 ॥ [4] चतुर्थ उपधान ठवणारिहंतस्तत्र (अरिहंतचेइयाणं, ) दिन 4, कुल तप 2 ॥ उपवास, वाचना एक्। वाचनापाठसंबलोए अरिहंतचेइयाणं करेमि काउस्संग्गंश vaMdaNavattiyA~e, पूअणवत्तिर्याए, सकारवत्तियोए, सम्माणवत्तिर्याए, vohilAbhavattiyA~e, निरुवसग्गवत्तियांए रासद्धाए, मेहोए, धिई, धारणाए, अणुप्पेहीए, वहीणीए, ठामि काउन्सग्गं । अन्नत्थ ऊससिएणं, नीससिरणं, खासिएणं, छीएण, जंभाइएणं, उड्डएणं, वायनिसंग्गेणं, भमलीए~, पित्तमुच्छाए 4 ॥ सुहुमेहिं अंगसंचालहिं, सुहुमेहिं खेलसंचालहिं, सुहुमेहि दिद्विसंचालेहिं । एवमाइएहिं आंगारेहिं अभइग्गो अविरोहिओ हुन्ज मे kAu~ssaggovA जाव अरिहंताणं । भगवंतणां नमुक्कारेणं न पारमिताव कार्य ठाणेणं, मोणेणं, झोणेणं; अंपाणं वोसिरओण्मि" 41 सप्तो.4 3 'सच्वलोए' इति पाठः पिनास्ति । 5 37 555 Page #42 -------------------------------------------------------------------------- ________________ सप्तोपधान0 ॥ 19 ॥ पद-43, संपदाए~ 8, गुरु 29, लघु 200, कुल अक्षर 229 / अर्थ- समस्त लोकमें रही हुई अर्हन्त प्रतिमाके बन्दना आदिके निमित्त मैं कायोत्सर्ग करता हू~ 1 / वदनके निमित्त, पूजनके निमित्त, सत्कार करनेके निमित्त, सम्मान के निमित्त, बोधिलाभ के निमित्त, उपसर्गरहित (मोक्ष) स्थानके लाभके निमित्त 2 | वंढती हुई श्रद्धासे, निर्मल बुद्धिपूर्वक, चित्तकी स्थिरतासे, धारणापूर्वक, अनुप्रेक्षा ( वारंवार विचारणा ) पूर्वक मैं कायोत्सर्ग करता हू~ 3 / जो बारह आगार आगे कहे जायेंगे उनके सिवाय दूसरे काय व्यापारार् are star hU~ / बारह आगारोंके नाम - ( 1 ) ऊंचा श्वास लेनेसे, (2) नीचा श्वास chor3anese, (3) khA~sI Anese, (4) chIMka Anese, (5) जंभाई ( उबासी यगासी) आनेसे, (6) उद्वार - ( डकार-) आनेसे, (7) पवन - (अपानवायु) छुटनेसे, (8) चक्कर आनेसे, (9) पित्तके प्रकोपवश मूर्च्छा आजानेसे 43 (10) सूक्ष्म प्रकारसे शरीरका संचार होनेसे, (11) सूक्ष्म प्रकारसे थूक अथवा कफके गिलने (गिटने) से, (12) सूक्ष्म रूपसे दृष्टिके फिरनेसे 5 / इत्यादि अन्य आगारोंके सिवाय मेरा काउस्सग्ग (अभंग) अखण्डित और अविराधित होवें 6 / जब तक कि अरिहंत भगवानको नमस्कार करके ( काउस्सग्ग ) न पाए~ 7 तब तक अपनी कायाको स्थान (स्थिरता ) करके, मौन रख करके, ध्यानम रह करके शरीरको ( पापक्रियासे ) कोसिराता हू~ 8 [4] 1 पचम उपधान-नामारिहंतस्तव ( लोगस्स ), दिन 28, कुल तप 15 ॥ वाचना तीन । प्रथम वाचना तीन उपवासोंसे । (1) वाचनापाठ - "लोगस्स उज्जोजगरे, धम्मतित्धयरे जिणे । अरिहंते कित्सैस्सं, बौवीसं पि केवली ॥ 1 ॥ " * 'बर्3अती हुई श्रद्धासे' यह पद सबके साथ जोडना । 38 उपधानवाचनापाठः अर्थसमेतः 11 28 11 Page #43 -------------------------------------------------------------------------- ________________ सप्तोपधान0 गाथा 1, पद-4 संपदाए~ 4, गुरु 6, लघु 26, कुल अक्षर 32| अर्थ-लोक में उयोतके करनेवाले, धर्मतीर्थको स्थापन करनेवाले, राग-द्वेषको जीतनेवाले, कर्म शत्रुको हनन करनेवाले और केवल ज्ञानी ऐसे चोबीसों तीर्थकरोंका में कीर्त्तन karU~gA ॥ 1 ॥ द्वितीय वाचना छह उपवासोंसे । (2) वाचनापाठ - "उसभमजियं च वंदे, संभवमभिणंदणं च सुमहं च । पउमप्पहं सुपासं, जिणं च चंदष्पहं वंदे ॥ 2 ॥ सुविहिं च पुष्पदंतं, सीयल-सिज्जंस वासुपूज्यं च । विमल-मणंतं च जिणं, धम्मं संतिं च वंदामि ॥ 3 ॥ कुंकुं अरं च मलि, वंदे मुणिसुब्वयं नमिजिणं च । वंदामि रिझ्नेमिं, पासं तह बद्धमाणं च ॥ 14 ॥ गाथा 3, पद 12 संपदाए~ 12 गुरु 10, लघु 100, सर्वाक्षर 110 / अर्थ - ऋषभदेव तथा अजितनाथको मैं बन्दना करता हू~, संभवनाथ, अभिनन्दनस्वामी, तथा सुमतिनाथ, पद्मप्रभस्वामी, रागद्वेषको जीतनेवाले सुपार्श्वनाथ तथा चन्द्रप्रभस्वामीको मैं वांदता हू~ / / 2 / / सुविधिनाथको उपनाम पुष्पदन्त स्वामीको, शीतलनाथ, श्रेयांसनाथ, बासुपूज्यस्वामी, विमलनाथ, अनन्तनाथ, धर्मनाथ और शान्तिनाथको मैं बन्दन करता हू~ ॥ 3 ॥ कुन्थुनाथ, अरनाथ, महिनाथ, मुनिसुव्रतस्वामी तथा रागद्वेषको जीतनेवाले नमिनाथ स्वामीको वन्दन करता हू~ / अरिष्टनेमिप्रभुको तथा पार्श्वनाथको और वर्द्धमानस्वामीको मैं बन्दन करता हू~ ॥ 4 ॥ 39 उपधान वाचनापाठः अर्थसमेतः Page #44 -------------------------------------------------------------------------- ________________ समोषधान ॥ 20 ॥ उपधान वाचनापाठः अथसमेतः तृतीय वाचना साबाद उप्यासोण्से। (3)ghAcanApATa"evaM मए अभिधुया, विहृयरयमला फीन्न्ज्र्म्र्न्ना। चउचीसं पिजिणवरा, तित्ययरा मे पसीयंतु ॥ 5 ॥ सिलिनविण-हिषा, जे ए लोगस्स उत्तमा सिद्धा । आरुग्गघोहिलाभ, समाहिवरमुत्तमं दितु ॥ 6 ॥ चंदेसु निम्मलयरा, आइचेसु अहियं प्यास्य्रा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिस्ण्तु॥7॥" गाथा 3, पद 12, संपदाए~ 12, गुरु 11, लघु 103, कुल अक्षर 114 ॥ अर्थ-इस प्रकार जिनकी मैने नामपूर्वक स्तुति की है, वे चोईस जिनेश्वर, तथा दूसरे भी तीर्थङ्कर जिन्होंने कर्मरूप रजके मलसे विहिन है, और जरा तथा मरण इन दोनोंसे मुक्त है, तथा जो सामान्य केबलियोंमें श्रेष्ठ हैं वे मेरे ऊपर प्रसन्न होयें ॥ 5 ॥ जिनकी इन्द्रादिकोंने स्तुति की है, बन्दना की है, पूजा की है, जो लोकमें उत्तम सिद्ध होगये है वे मुझे आरोग्य, योपिलाभ और प्रधान उत्तम समाधि । देवें ॥ 6 ॥ चन्द्रसमूहसे विशेष निर्मल, सूर्यसमूहसे अधिक प्रकाश करनेवाले, स्वयम्भूरमणसमुद्र जैसे गंभीर ऐसे सिद्ध परमात्मा मुझे सिद्धि SI(मोक्ष) दे ॥ 7 ॥ छट्ठा उपधान-दष्यारिदंतस्तव (पुरस्सरवरदीषदे0), दिन, कुल तप उपवास, याचना एक प्रथम पाचना साडेतीन उपवासोंसे । ळर एक्लरवरवी पायसदम-जलवावत्यमा व्यावसाहकमा सम्मान Page #45 -------------------------------------------------------------------------- ________________ सप्तोपधान उपधानवाचनापाठः । अर्थसमेत: तमतिमिरपडलविद्धं, सणस्स सुरगणमरिंदमहियस्स । सीमाधरस्स वंदे, पप्फोडियमोहजालस्स ॥ 2 ॥ "जाइजरामरणसोगपणासणस्स, क्ल्लान्न्पुक्व्ल्विसाल्मुहाव्ह्स्स्। को देवदाणवनरिंदगणच्चियस्स, धम्मस्स सारमुवलब्भ करे पमाय? ॥ 3 ॥ सिद्ध भो! पयओ णमो जिणमए नंदी सया संजमे, देव्नाग्सुच्न्किन्न्र्म्न्न्-र्स्म्भूअनाव्चिए। लोगो जत्थ पैटिओ जगमिणं तेलुकमच्चासुरं, धम्मो बडौ सासओ विजयओ धम्मुत्तरं वडौ ॥ 4 ॥ सुयस्स भगवओ करेमि काउस्स्ग्ग्|" गावा 4, पद 16, संपदा 16, गुरु 34, लघु 182, कुल अक्षर 216 ॥ अर्थ--पुष्करवर नामके द्वीपके अर्द्धभागमे, धातकीखण्डमें और जम्बूद्वीपमें रहेहुए पांच भरत, पांच ऐरवत तथा पांच महाविदेहके अंदर धर्मकी आदि करनेवालोंको मैं नमस्कार करता हूं॥ 1 ॥ अज्ञानरूपी अंधकारके समूहका नाश करनेवाले, देवताओंके समूहसे इन्द्रो तथा मनुष्योंके नरेन्द्रोंसे पूजित एवं आत्माको मर्यादामें रखनेवाले, मोहरूपी जालको tor3a डालनेवाले ऐसे श्रीजिन सिद्धान्त को मैं बन्दन करता हू~ / / 2 / / जन्म, जरा, मरण और शोकका नाश करनेवाले, कल्याण और संपूर्ण विशाल ऐसे मोक्षसुखोंको देनेवाले, देव दानव और नरपति गणके समूहसे पूजित ऐसे श्रुतधर्मके सारको पाकर कौन प्रमाद करे? ॥ 3 ॥ हे ज्ञानवन्त मनुष्यों! (सर्वनय प्रमाणसे) सिद्ध ऐसे जिनमत (सिद्धान्त) को मैं आदरसहित नमस्कार करता हू~ ( उनके प्रसादसे मेरे) चारित्रधर्ममें सदा वृद्धि हो । वह चारित्रधर्म वैमानिक, भवनपति, ज्योतिषी और व्यन्तर देवोंके समूहसे सत्यभाय द्वारा पूजित है। फिर जिस जिनमतमें तीन कालका ज्ञान तथा तीन उत् Page #46 -------------------------------------------------------------------------- ________________ विधानमालोकसम्बन्धी अर्थात् मनुष्य, भवनपति प्रमुख सर्व देवता, तथा उपलक्षणसे तिर्यन और नारकी इस सर्व लोकरूप यह जगत् जिसमें प्रतिम्मित (रहा हवा) है, ऐसा जिनेश्वरकथित सिद्धानरूप श्रुतधर्म वृद्धि पायें। वह श्रुतधर्म शाश्वत और विजयवन्त है। वह श्रुतधर्म 21 ॥ जिस तरह चारित्रधर्मकी प्रधानता हो उस प्रकार वृद्धिको प्राप्त she॥4॥ उस अनधर्मकी आराधनाके लिये मैं काउसमा करता हू~ ॥ वाचनापाठा अर्धसमेत सातमा उपधान सिद्धस्तथ श्रुतस्कंध, (सिद्धार्ग बुद्धाणं) एक वाचना, एक उपचाससे । vAcanApAu"siddhANaM वुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाणं ॥ 1 ॥ " "जो देवाण वि देवो, जं देवा पंजली nmsNti। तं देवदेवमहियं, सिरसा चंदे महावीरं ॥ 2 ॥ " "इको वि नमुकारो, जिणवरवसहस्स वद्रमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥ 3 ॥ "उचिंतसेलसिहरे, दिवानाणं निसीहिया जस्स । तं धम्मचक्रवहि, अरिट्टनेमि नमसामि ॥ 4 ॥ " "चत्तारि अट्ट दस दो, य वंदिया जिणवरा चउव्वीसं । परमट्टनिट्टियट्ठा, सिद्धा सिद्धिं मम दिस्ण्तु॥5॥" | गाथा 5, पद 20, संपदाए~ 20, गुरु 26, लघु 150, कुल 176 अक्षर "बेयावच्चगराणं संतिगराणं सम्महिद्विसमाहिगराणं करेमिकाउस्सग्गं" टिप्प- किसी कारणवपासें यहां पर तिन गाथा ग्रहण करी है, देखो-विधिप्रपा पृ. 10 ॥ ॥ 21 ॥ CRESS 42 Page #47 -------------------------------------------------------------------------- ________________ ससोपधान पद 4, संपदा 1, गुरु 5, लघु 24, कुल 29 / उपधान अर्थ-सिद्धि पाये हुए. बोध पाये हुए तथा संसारसमुद्रके पारको पाये हुए, गुणस्थानके कममें car3ह कर मोक्ष पहुंचे हुए और वाचनापाठः लोकके अप्रभागको प्राप्त कि ऐसे मब सिहोंको मेरा निरक्षर नमस्कार हो ॥ 1 ॥ जो देवोंके भी देव है. जिनको हाथ jor3अकर देवता ंअर्थसमेतः नमस्कार करते हैं और देषों के देषों (इन्द्रों) से भी पूजित है (मेसे) उस महावीर स्वामीको मैं मस्तकसे वन्दन करता हूं॥2॥ जिनवरों में वृषभके समान ऐसे श्रीवर्धमान सामीको एक भी नमस्कार किया जाय तो उस नमस्कारको करनेवाला पुरुष हो या स्त्री, उन सबको संसारसमुद्रसे तैरा देता है|3 / / [अरिष्टनेमिकी स्तुति-] गिरनार पर्वतके शिखर ऊपर जिनकी दीक्षा, केवल ज्ञान और मोक्ष कल्याणकर BIhuyA है उस धर्मचक्रवर्ती श्रीअरिष्टनेमि भगवानको मैं नमस्कार करता हू~ ॥ 4 ॥ चार, आठ, दस और दो, ऐसे चोवीस जिनवर जो इन्द्रा-131 विसे पन्दित है, फिर परमार्थसे जो कृतकृत्य होगये हैं, जो सिद्ध हुए हैं वे मुझे मोक्ष देथें । / 5 / / भी जैनशासनकी वैयावच करनेवाले, शान्तिके करनेवाले, और सम्यग्दृष्टि जीवोंको समाधिके करनेषाले है उनकी आराधनाके लिये मैं कास्सग करता हूं। टिप्प0- बाचमाके दिन श्रीवर्ग अपने बालों में तेल लगा सकती है, पुरुषवर्ग उपचान तप पूर्ण हो तबतक औरकर्म (माल बनवाना ) नहीं करा स्क्ता। प्रकिया तमा चोकिया की वाचनाके दिन श्रीवर्ग शिरमें तेल नहीं लगा सकता, ऐसीभी प्रवृत्ति देखने में माती है। इसके साथ इस बातकी पूर्व सावधानी रखनी चाहिये कि वनों में या बालों में कहि मानि जीवोंकी उत्पत्ति न हो जाय्। इत्युप्धान्धार्मा॥ 43 Page #48 -------------------------------------------------------------------------- ________________ सोपधान ॥ 22 ॥ अथ मालापरिधानविधिः (प्रथमं समुद्देशविधिः ) प्रातः शुषिर्वस्त्राभरणभूषितो भूषितो वा श्री सुरसमीपमागत्य उपधानवाही नालिकेराऽक्षतपूर्णकरो प्रतिदिशं नमस्कारमत्रं स्मरन् नन्दिपरितः प्रदक्षिणाश्रयं दत्वा समवसरणाग्रे अक्षतान् नालिकेरं च मुञ्चति । ततो । गुरोर्वामभागे स्थित्वा ईर्यापथिकी प्रतिक्रम्य विधिना वसतिप्रवेदनं विधाय क्षमाश्रमणं दत्वा भणति - "इच्छा ! कारेग संदिसह भगवन् ! पंचमंगलमहासुयक्बंध- पडिकमण सुयक्खंध-भावारिहंतत्थयसुयक्खंध-ठवणारिहंतत्वयसुयक्संध - चउवीसस्थयमुग्रम्बंधनागःथयसुयक्बंध सिद्धत्थयसुयक्संध- समुद्देसनिमित्तं मुहपत्ति पडिलेडेमि ?" / गुरुर्भणति "पडिलेड । तत उपधानवाही मुखबत्रिकां प्रतिलिख्य वन्दन के दम्बा, पश्चात् क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण तुम्हे अहं पढम उवाण-पंचमंगलमहासुयकसंध वियचहाण पडिकमणसुक्रबंध- तैयं वहाणं भावारिहंतत्थयसुयक्वंधं, चउत्थं उवहाणं- उचणारिहंतत्थयसुयक्रवंधं, पंचमं उवहाणंचवीसत्थयसुयसंधं, छ उहाणं नाणत्थयसुयक्संधं, सत्तम उवहाणसिद्धत्थयसुयक्खंधं समुद्दिसह" / गुरुर्भणति - "समुद्दिसामो (1) / ततः शिष्यः 'इच्छं' इति भणित्वा क्षमाश्रमणपूर्वकं भणति -- "संदिसह किं भणामो ?" / गुरुर्भणति - "दित्ता पवेयह" (2) | शिष्य इच्छं" इति जल्पन् क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण तुम्हे अम्हें पढमं चहाणं पंचमंगलमहासुयक्बंधं, वीयं उचहागं पडिकमणसुयक्खधं, तैयं उपहाणं भावारिहंतत्थयसुग्रवसंधो, चरत्थं उवहाणं ठवणारितत्थयसुयक्खंधो, पंचमं उहा I टिप्प0 - 1 मन्दिरचनाविधिस्तु पूर्व (2 पृष्ठे ) लिखितः । 44 मालापरिधानविधिः ॥ 22 ॥ Page #49 -------------------------------------------------------------------------- ________________ सप्तोपधान0 सत्यसुयक्त्रघो छ उहागं नाणत्वयसुक्यो, सत्तमौवहाणसिद्धत्थयसुयक्बंधो, समुद्दिट्ठो ?" / ततो गुरुर्वासक्षेपपूर्वकं भणति - "समुद्दिको समुद्दिको समुद्द्किओ खमासमणा गं, हत्थे, सुत्तेगं, अत्येगं तदुभाष्णं थिरपरिचियं काय" / ततः शिष्यो भणतिमो अन्नुस्"| (3) / ततः क्षमाश्रमणपूर्वकं शिष्यो भणति तुम्हागं पवेइयं संदिसह साहूणं पवेएम ?" gururAda"ve" इति (4) / ततः शिष्य "इच्छे" इति भणित्वा ऊर्ध्वभूय नमस्कारत्रयं पठति ( 5 ) / तदनु शिष्यः क्षमाश्रमणं दत्वा भणति - "तुम्हागं पवेइयं साहूगं पवेइयं संदिसह कासगं करेमि " गुरुर्भणति "करेह" (6) / ततः "i" इति भणित्वा क्षमाश्रमणं दत्वा शिष्यो भणति - "पडम - उषा पंचमंगलमहासुखंध-विय स्वद्याग-पडिका माणसुयक्बंधतैय-बहागभात्रारिहंतत्थयसुयकसंध - चउत्थउवहाणठवणारिहंतत्थय सुयक्बंध- पंचमहाणच उच्चीसत्यमुक्रवंध उवहाण नाणस्थयसुयबंध-सत्तमौवह णसिद्धत्थयसुयक्बंध- समुदेसनिमित्तं करेमि काउस्सगं, अन्नत्थः" इत्यादि पठित्वा कायोत्सर्गे "लोगस्स0 सागरवरगंभीरा0" यावत् चिन्तनम् । पारितेऽपि पूर्णलोगस्स0 कथनम् (7) / ततः शिष्यः क्षमाश्रमणद्वयपूर्वकं भणति - "वायणं संदिसावेभि, चायणं पडिग्महेमि" / पुनः क्षमाश्रमणद्वयपूर्वकं "वेसगं संदिसावेमि, बेसणं ठापमि" / क्षमाश्रमणद्वयपूर्वकं "सज्झायं संदिसावेमि, सज्झायं करेमि " / क्षमाश्रमणद्वयपूर्वकं "पांगुरणं संदिसावेमि, पांगुरणं पडिग्गहेमि" / ततः क्षमाश्रमणपूर्वकं अविधि आशातनां क्षामयति । इति समुद्देशविधिः । अथ अनुज्ञाविधिः । अथ मालाग्राही क्षमाश्रमणं दत्वा भगति - "इच्छाकारेण संदिसह भगवन् ! मुहपत्तिं पडिले मि ?" / गुरुर्भणति - US अनुज्ञाविधिः Page #50 -------------------------------------------------------------------------- ________________ अनुवाविधिः स्प्तोप्धान्प्द्दिलेहेः"| ततो मुखवत्रिका प्रतिलिख्य वन्दनके दत्वा च क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण भगवन् ! तुम्हे , अमं pdmbhaannpNcmNglmhaasuykkhNdh-biyrbhaannpddikmnnsuykkhNdh-tiyuvhaannbhaavaarihNttthysuykkhNdh-vstyubhaanntthvnnaarihNtly||23|| | यसुयक्खंध-पंचमउबहाणचउव्वीसत्थयसुयखंध-छहौवहाणनाणत्ययसुयक्वंध-सत्तमौवहाणसिद्धत्ययसुयक्बंध-अणुजाणावणियं नंदिकडावणिवं आसनिक्खेयं करेह" / गुरुर्भणति- "क्रेमो"| ततो गुरुवर्द्धमानविद्यया मालाग्राहिणः शिरसि वारत्रयं वासक्षेप करोति । ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-"पढमौबहागपंचमंगलमहासुयक्वंध-वियउबहाणपडिकमणमुयखंध-तैयौवहाणभावारिहंतत्थयसुयक्खंध-चउत्थउवहाणठवणारिहंतत्थयसुयस्खंध-पंचमौबहाणचब्बीसत्ययसुयक्त्रंध-छ?उहाणनाणत्ययस्यखंधसत्तमरनहाणसिद्धत्ययमुयक्वंध-अणुजाणावणियं नंदिकसावणियं चेइयाई वंदावेह" / गुरुर्भ्न्न्ति-"व्ण्दाबेमो'| ततो गुरुशिष्यो चैत्यवन्दनमुद्रया स्थित्वा बर्द्धमानस्तुत्यायष्टादशभिः स्तुतिभिश्चैत्यंवन्दनं कुरुत्ः। "अरिहाण." स्तोत्रपठनानन्तरं "जयवीयराय." पठेत्,तदनन्तरं उपधानवाही क्षमाश्रमणदानपूर्वकं "इच्छाकारेण संदिसह भगवन् ! मुहपत्ति पडिलेहुं ?" "इच्छे" इत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य, वन्दनकद्वयं दत्त्वा, मालाग्राही क्षमाश्रमणपूर्वक भणति-"इच्छाकारेण तुम्हे अई पढमौबहाणपंचमंगलमहासुयक्खंध-वियउबहाणपटिकमणसुयक्खंध-तैयवहाणभाषारिहतत्थयसुयक्खंध-चउत्थउवहाणठवणारिहंतस्थयसुयक्खंघ-पंचमउवहाणचउच्चीसत्थयसुयक्खंध-छट्ठउउवहाणनाणत्ययसुयक्खंध-सत्तमौबहाणसिद्धत्थयसुयक्खंध-अणुजाप्यावणियं नंदिकड्डाबणियं काउस्सर्ग करावेह" / गुरुर्भणति-"करावेमो" / ततो गुरुशिष्यौ द्वावपि सप्तविंशत्युच्छासकायोत्सर्ग कुरुत्ः। टिप्प- वन्दनविधिस्तु पूर्व ( पृष्ठे) लिखितः तन्त्र एव वष्यः । | ॥ 23 ॥ 46 Page #51 -------------------------------------------------------------------------- ________________ सप्तोपधान अनुज्ञाविधिः पारयित्वा "logassa"paThanAnantaraM मालाग्राही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण तुम्हे अम्हं नंदिसुत्तं मुणावेह" ॥ हमो शुग "टणादेयो" इति भणित्वा नमस्कारत्रयपूर्व नन्दीसूत्रं वारत्रयं श्रावयति, तद्यथा-"नाग पंचविहं पणतं, 12 तं जहा-आभिणियोहियनाग 1, सुयनागं 2, ओहिना 3, मणपनवनाणं 4, केवलनागं 5...जाव....सुयनाणस उदसो समुद्देसो अणुना अणुओगो पबत्तई" / इत्यादि मङ्गलार्थ नन्दीसूत्रं श्रावयित्वा त्रिवारमपि शिष्यशिरसि वासक्षेपं निक्षिपति । तदनन्तरं गुरुस्तण्डुलाभिमश्रणं वर्द्धमानविद्यया कृत्वा श्रमण-श्रमणीनां वासक्षेपं संधायाक्षतदानं च विदधाति, ततोऽनन्तरमुत्थाय गुरुर्जिनेन्द्रचरणोपरि वासक्षेपं करोति । ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण तुम्हे अम्हं पढमं उवहाणं पंचमंगलमहासुयक्खंध, विय उबहाग पडिकमणसुयक्खंध, ततिय उवहाणं भावारिहंतत्थसुययक्खधं, चउत्थउवहाणठवणारिहंतत्थयसुयक्वंध, पंचमं उपहाणं चउव्वीसत्ययसुयक्बंध, छटुं उबहाणं नाणत्ययसुयक्वंध, सत्तमं उपहाणं सिद्धत्थयसुयक्खधं अणुजाणह" | गुरुर्भणति--"अणुजाणामो" इति (1) / ततो मालाग्राही "इच्छ" इति भणित्वा क्षमाश्रमणपूर्वक भणति-"संदिसह किं भणामो ?"| गुरुर्भणति-"वंदित्ता pceyh"| (2) / पुनः क्षमाश्रमणपूर्वकं मालाग्राही भणति|"इच्छाकारेण तुम्हे अम्हं पढमौवहाणपंचमंगलमहासुयक्वंध-वियउबहाणपडिकमणसुयक्वंधो तैयौवहाणभावारिहंतत्थयसुयक्खधो, चङत्यौपहाणठयणारिहंतत्थयसुयसंधो पंचमौवहाणचौबीसत्थयसुयक्वंधो छट्टरबहाणनाणत्ययसुयक्वधो, सत्तमौवहाणसिद्धत्ययसुयक्खधो अणुनाओ?" | ततो गुरुर्वासक्षेपपूर्वकं भणति-"अणुमाओ अणुनाओ अणुनाओ खमासमणाणं, हत्थेणं, सुत्तेणं, अत्थेणं, तदुभयेणं, सम्मं धारणिजो, चिरंपालणिओ" इति। साहं पहपुणु "अश्रेसिपि पवेयणिजो" इत्यधिकं वक्तव्यं ततो मालाग्राही SR 47 Page #52 -------------------------------------------------------------------------- ________________ सप्तोपधान0 भणति- इच्छामो अणुसहि' (3) / ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-"तुम्हाणं पवेइयं, संदिसह माहूर्ण पर्वपमिती अनुज्ञा गुरुभति-पवेयह" इति (4) ततः क्षमाश्रमणं दत्वा मालाग्राही नमस्कारं पठन् नन्दीपरितस्विकृत्वः प्रद- विधिः ॥ 24 ॥ |क्षिणां दत्ते । श्रीसको गुरुर्देष्टारश्च सर्वेऽपि गन्धाक्षततण्डुलैरवाकिरन्ति तम् (k)| ततो मालाग्राही क्षमाश्रमणदापूर्वकं भणति-"तुम्हाणं पवेइय, साहूर्ण पर्वैय, सदिसह कास्लमां क्रेमि"| गुरुर्भणति-"करेह' () ततःक्षमाश्रमणं दत्वा । शिष्यो भणति--"पढम-उवहाणपंचमंगलमहासुयकरबंध-पिय उचहागपडिक्कमणसुयक्बंध-तैवौपहाणभावारिहंतत्थयसुयक्बंध-चउत्थ-3 उवहाणठयणारिहंतस्थयसुयक्वंध-पंचमउवहाणचउब्धीसत्थवसुयक्वंध-छट्ठउपहाणनाणत्वयसुयक्खंध-सत्तमउवाणसिद्धत्ययसुयक्खंध-अणुनानिमितं करेमि काउस्सगं अनथ." इत्यादि पठित्वा कायोत्सर्गे "लोगस्स0 सागरवरगंभीरा" यावचिन्तयित्वा पारयित्वा च "लोगस्सउज्ज्ञोअगरे " पठति (7) / ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-इच्छाकारेण संदिसह भगवन् ! | पवेयणाभुइपत्ति पडिलेहेमि?" गुरुर्भ्न्न्ति-"प्द्दिलेहेः। मालाग्राही "इच्छ" इति वदन् मुखवस्त्रिका प्रतिलिख्य चन्दन कद्वयं दत्वा क्षमाश्रमणपुरस्सरं भणति-"इच्छाकारेण संदिसह भगवन् ! पवेयणं paveemi ?" | gururjlpti-"pveyh"| hai पुनः] क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण तुम्हे अहं प्द्ध्मुव्हान्न्प्ण्च्म्ण्ग्ल्म्हासुय्क्ख्ण्ध्-वियुफान्न्प्तिक्म्न्न्सुय्क्ख्ण्ध्-18॥24 / | तैयौचहाणभावारिहंतत्थयसुयक्वंध-चउत्थउवहाणठवणारिहंतत्थयसुयक्वंध-पंचमौवहाणचडव्वीसत्ययसुयक्खंध-छट्टौवहाणनाणत्थयसुयक्वेध-सत्तमौवहाणसिद्धस्थयसुयखंध-समुद्देस-अणुनानंदी मालापडिग्गणत्वं तब करावह गुरुर्भ्न्न्ति-"क्रावेमो'| तत उपधानटिप्प0-1 ये उपधानतो निस्तालैरन "पंचक्खाणमुहपत्तिः" इति मणितव्य, समातम [ ] एतविद्वान्तर्गतो विधिरपि नैव विधेयः । 48 9 Page #53 -------------------------------------------------------------------------- ________________ मिस । ततः शिष्य निर्मितां मालां प्रतिष्ठामा कारयित्वा तस्य वादिनः क्षमाश्रमणपूर्व भणति- इच्छाकारि भगवन् ! पसाय करी पश्चक्रण करावोजी" | ततो गुरुः उपवासस्य (आचासपधान मालापरिलामाम्लस्य वा) प्रत्याख्यानं कारयति । ततः शिष्यः क्षमाश्रमणपुरस्सरं भूनिहितमस्तकोऽविधिआशातनाया-ईंईंधित भ्यासकतं दत्वा पनः क्षमाश्रमणपूर्वकं भणति- इच्छाकारेण संदिसह भगवम् ! माला पहिरेमि ?" | गुरुर्भणति। "पहिरेह" / ततः शिष्य "इच्छ" इति भणति । इत्य्नुज्ञ्याविधिः॥ / अथ गुरुः कौशेयसूत्रनिर्मितां मालां प्रतिष्ठामन्त्रेण वा सप्तनमस्कारमन्त्रस्मरणेन प्रतिष्ठाप्य बान्धवादिखजनसम्बन्धिनां ब्रह्मचर्यादिवतस्य यथाशक्ति नियमं कारयित्वा तस्य हस्ते मालां ददाति । स च माला। वन्दित्वा स्वमस्तके तथा मालाग्राहिणो मस्तके तिलकं कृत्वा सप्त नवकारान् आवयं मालाग्राहिणः कण्डे मालां स्थापयति । ततो गुरुर्मालाग्राहिणो मस्तके वासक्षेपं करोति । मालाग्राही च नन्दीपरितस्त्रिवारं प्रदक्षिणयति । तदा त्रिवारमपि "नित्थारपारगा होह" इति भणन् गुरुर्वासक्षेपं saGghazcAkSatA~stacchirasi निक्षिपति । ततो मालाग्राहिणः क्षमाश्रमणदानपूर्व भणन्ति-"इच्छाकारेण तुम्हे अम्हं, उचहाणमाहप्पं सुणाबेह" / गुरु: "सुणावेमो" ंइति जल्पन धर्मोपदेशं श्रावयति, ततो मालाग्राही सङ्घसमेतः सन् मङ्गलवायपुरस्सरं जिनचैत्यालयं । टिप्पा--1 विधिप्रपा (पृ. 14) उपधानविधितः "भो भो! सुलद्धनिय जम्म" इत्यादिगाथादशकं तथा (वि. पृ. 15) "सावन्जकज्ज वजण" इत्यादि गाथानवकं सार्थ गुरुः श्रावयति, तथा च कृत्वा पौपधमक्षतं प्रतिदिनं सामायिकं चादरात् व्यापार परिहत्य बन्धजनक सम्पूर्य zuddha tpH। bhakti तीर्थपतेर्विधाय विधिना साध्वादिसके ततो धन्यैः शुद्धधनेन सौख्यजनक ग्रोपणं कारितम् ॥ 1 ॥ मुक्तिरमायरसप्तो.5 कामाला, सुकृतजलाकर्षणे घटीमाला । साक्षादिव गुणमाला, माला परिधीयते ध्न्यैः॥2॥ (प्राचारदिपृ08)"भो भो देवाणुः" इत्यादि । उग् Page #54 -------------------------------------------------------------------------- ________________ सप्तोपधान ॥ 25 ॥ नन्दीसूत्रम् * गच्छति । ततो मालाग्राही तां मालां गृहप्रतिमाया अग्रतः स्थापयित्वा षण्मासं यावत् धूपोत्क्षेपपूर्वक । नित्यं पूज्य्ति। ॥ इति मालाप्रिधान्विधिः॥ अथ नन्दीसूत्रम् । जहा-नाणं पंचवह पण्णत्त । तं जहा. अभिणिबोहियनाणं, सुयनाणं, ओहिनाणं मणपजवनाण, केवलनाणं । तस्थ चत्तारि नाणाई ठप्पाई ठवणिजाई नो उद्दिसिज्जति नो समुद्दिसिजंति, नो अणुन्नविजति सुयना गस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तै जै सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो । पवत्तै, किं अंगपविहस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, अंगयाहिरस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तह? अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, अंगबाहिरस्स वि उद्देसो समु. हेसो अणुन्ना अणुओगो पवत्तै । जै अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, किं आवस्सगस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तह, आवस्सगवैरित्तस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पव|त्तै', आवस्सगस्स वि उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, आवस्सगवैरित्तस्स वि उद्देसो समुद्देसो । अणुन्ना अणुओगो प्व्त्ति। जै आवस्सगस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, किं सामाइयस्स |चउवीसत्ययस्स वंदणस्स पडिकमणस्स काउस्सग्गस्स पश्चक्खाणस्स उद्देसो समुहेसो अणुन्ना अणुओगो पथ * **ASSEE 5. Page #55 -------------------------------------------------------------------------- ________________ सप्तोपधान0 त्तै ?, सम्बेसि पि एप से उसो समुद्दसो अणुना अणुओंगो भवतः । jar3a आवस्सगवैरित्तस्स उद्देसो समु देसो अणुन्ना अणुओगो पवत्तै, किं कालियस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै ? उकालियस्स उसो समुद्देसो अणुन्ना अणुओगो पबत्तर ?, कालियस्स वि उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तद्द, उक्कालियस्स वि उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै । jar3a उक्कालियस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तह, किं दसवे आलिअस्स, कपिआकप्पिअस्स, चुल्लकप्पसुअस्स, महाकप्पसुअस्स, पमायप्पमायस्स, उववाइअस्स रायपसेणिअस्स, जीवाभिगमस्स, पन्नवणार, महापन्नवणाए, नंदीए, अणुओगदाराणं, देविंदत्थयस्स, तंदुलवेआलिअस्स, चंदाविज्झयस्स, पोरिसिमंडलस्स, मंडलिलप्पवेसस्स, गणिविज्जाए, विज्ञाचरणविणिच्छियस्स, झाणविहत्तीए, मरणविहत्तीए, आयविसोहीए, मरणविसोहीय, संलेणासुअस्स, बीयरायसु अस्स, बिहारकप्पस्स, चरणविहीए, आउरपञ्चक्खाणस्स, महापचक्खाणस्स, उद्देसो समुदेसो अणुन्ना अणुओगो पवत्तै ?, सवेसिं एएसि उद्देसो समुद्देसो अणुना अणुओगो पवत्तै । जह कालियस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, किं उत्तरज्झयणाणं दसाणं कप्पस्स ववहारस्स इसि भासिआणं निसीहस्स महानिसीहस्स जंबुद्दीवपत्तीए चंदपन्नत्तीए सुरपन्नत्तीए दीवसागरपन्नत्तीए खुड्डियाविमाणपविभत्तीए मल्लि याविमाणपविभत्तीए अंगचूलियाए बग्गचूलियाए विवाहचूलियाए अरुणोववायस्स वरुणोवचायस्स गरुलोववायरस घरणोधवायस्स वेसमणोववायस्स वेलंधरोववायरस देविंदोववायस्स उढाणसुअस्स समुद्राणसुअस्स 51 नन्दीमुत्रम् Page #56 -------------------------------------------------------------------------- ________________ पिधान04 26 / / आत्म्यम् नागपरिआवलिआणं निरया पलियाणं कप्पियाणं कप्पडिसगाणं पुफियाणं पुप्फचूलियाणं व्पिहोन्न्ण्। आसीविसभावणाणं दिट्टिविसभावणाणं चारणसमणभावणाणं महामुमिणभावणाणं तेअग्गिनिसग्गाणं मालामाहाउद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै ?, सब्वेसि पि एपसिं उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै । जै अंगपविट्टस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै, किं आयारस्स सुयगडस्स ठाणस्स समवायरस विवाहपन्नत्तीए नायाधम्मकहाणं नायाधम्मकहाणं उवासमदसाणं अंगमरमसाणं मालववाइअदसाणं पण्हावागरणाणं विवागसुअस्स दिद्विवायस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तै ? सब्वेसि वि एएसि उद्देसो समुहेसो अणुन्ना अणुओगो पवत्तै । इमं पुण पट्टवणं पडुच्च-इमस्स सावय-सावियासंघस्स आवस्सगंगभूअस्सं पंचमंगलमहासूअक्वंधस्स, भावारिहंतत्थय सुअवंधस्स, नामारिहंतत्थय सुअवंधस्स, उद्देसनंदी अणुण्णानंदी वा पवत्तै । / [तत्समानौ बिबारमपि वासनिक्षेपं करोति गुरुः इति] ॥ उप्धान्विधिः॥ (उपधान-मालामाहात्म्यम् ) 'bhobhosuladdhaniyajamma! niciya aigurua-punnnnpbbhaar|naary-tiriy गईओ तुज्झावस्सं निरुद्धाओ॥1॥ टिप्प- अथवा--"पंचमंगलमहासुयक्वंध-पदिकमणसुयक्षंध-भावारिहंतत्थय-ठवणारींतत्थय-चौषीसत्यय-नाणस्थय-सिद्धत्ययज्मयणस, मणुजादी पवत्तद" इति पठितन्यम् ॥ 52 Page #57 -------------------------------------------------------------------------- ________________ सप्तोपधान उपधान मालामाहा त्म्य m नोबंधगोय सुंदर! तुममित्तो अयस-नीयगोत्ताणं । न य दुलहो तुह जम्मतरे वि एसो न्मोकारो॥2॥ पंच नमोकारपभावओ य जम्मतरे वि किर तुज्झ । जालीकुलरूवारोग्य संपयाओ पहाणाओ । / 3 ॥ अन्नं च इमाउ चिय न हुंति मणुया कयाधि जियलोए । दासा पेसा दुभगा नीया विगलिंदिया चे। / / 4 ॥ किंघहणा जे गोयम! विहिणा एवं सुयंअहिलित्ता । सुयभणिय विहाणेणं सुद्धे सीले अभिरमिजा ॥ 5 ॥ ते जै नो तेणं चिय भवेण निव्वाणमुत्तमं प्त्ता। ताऽणुतरग्गे विजाइगुसु सुइरं अभिरमेउं ॥ 6 ॥ उत्तमकुलंमि ukilh-svvNg-suNdraa-pyddii| सयलकला पतहा जणमण-आणंदणा हौं ॥ 7 ॥ देविंदोवमरिद्धी दयावरा विणयदाणसंपन्ना । निश्चिन्नकामभोगा धम्म सयलं अन्नुद्धे॥8॥ सुहझाणानल-निद्दघाइ-काम्मिघणा म्हास्त्त्॥ उपनविमलनाणा विहुयमला झत्ति सिझति ॥ 9 ॥ इय विमलफलं सुणिडं जिणस्स महमाणदेवसूरिस्स । वयणा उवहाणमिणं साहेह्म्हानिसीहाओ॥10॥ __ तओ मालोच यूहणं क्रेइ। जहासावज-कजवजण निढरणुद्वाण विहिविहाणेण । दुकरौवहाणेणं बिना इव सिज्झए माला ॥ 1 ॥ परम-पयपुरी-पत्थियपवयण पाहेयपाणिपहियस्स ! पस्थाण-पढम-मंगल-माला पयडा परमपसवा ॥ 2 ॥ संतोसखग्गदारिय-मोहरिउत्तेण रुदविसयस्स । आर्णदपुरप्पवेसे चंदणमाला जिय निवस्स ॥ 3 ॥ अहवा दुजोह-मय-मोह-जोह विजयत्थमुजम परस्स । जीवजो हस्सेसा रणमाला इव सहै माला ॥ 4 ॥ 53 Page #58 -------------------------------------------------------------------------- ________________ समत्त-माण-दंसण-चरित्तगुण कलियभव्व जीवस्स । गुण रंजियाह एमा सिद्रि कुमारह वरमाला उपवधाननिमाला सग्ग-पवग्ग-मग्ग-गमणे मोवाणचीहीसमा, पसा भीमभवोयहिस्म तरणे निचिछापोओव्मा। श्रेपविधिः पसा कप्पियवत्थुकप्पणकए संकप्परक्खोवमा, पसा दुग्गइदुग्गवारपिहणा गादग्गला देहिणं ॥ 6 ॥ जह पुडपायविसुद्ध रयणं ठायां वरं लहै तह य |त्व्त्व्न्नुत्विय्पावो परमपयं पावन पाणी ॥ 7 ॥ जह सूरममारुहणे कमेण छिन्नंति म्य्ल्छायाओ। तह सुहभावामहणे जीवाणं कम्मपयडीओ ॥ 8 ॥ दाणं सील तव-भावणाओ धम्मस्स साहणं भ्न्निया। ताओ गय विहाणे बहु पडिपुन्नाओ नायब्चा ॥ 5 ॥ इति । अथ उप्धान्निक्स्सेप्विधिः॥ अथ तपोऽवसान दिने सन्ध्यायां प्रथमं चतुर्विधाहारं कृत्वा (पातर्वा) उपधानवाही चारवलकं मुखवत्रिकां च धारयन् ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वकं भणति-पृच्छाकारेण संदिमह भगवन ! पढम-नबहाणपंचमंगलमहासुयक्रबंधनव-निक्रयेयनिमित्तं मुहपत्ति पडिलेहेमि" | गुमणति-"पहिलेद्देह" ततो मुग्ववत्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा पुनः भणति-पढम-उबहाण-पंचमंगलमहासुयक्वंधतब उक्खिवह" / गुरुर्भणति-"क्खिचामो" / ततःक्षमाश्रमण-5 पूर्वमुपधानवाही भणति-"इच्छाकारेण संदिसह भगवन् ! par3हम-उबहाण-पंचमंगलमहासुयसंधतव-निक्खवणत्वं काउन्सर्ग करावेह" ॥ 27 ॥ गुरुर्भणति-"करावेमो" / तत उपधानवाही 'इच्छं' इति भणित्वा क्षमाश्रमणं वत्वा भणति-"पढम-उबहाण-पंचमंगलमहासुयक्वंधतवं निक्खिवणत्यं करेमि काउरसग" / अन्नत्था इत्यादिभणनपूर्वकं कायोत्सर्गे नमस्कारमेकं चिन्तयित्वा S4 Page #59 -------------------------------------------------------------------------- ________________ पडिपुनाविगइपारणाविधिः *55 पारितेऽपि नमस्कारमेकं कथयित्वा, ततः क्षमाश्रमणदानपूर्वमुपधानवाही भणति-"इच्छाकारेण संदिसह भगवन par3हम-उवह राणा-पंचमंगलमहासुयक्खंधतव-निक्खिवणत्यं चेइआइं बंदावेह" / गुरुर्भणति-"बंदामो" / तत उपधानवाही भणति- "वासक्षेपं करावेह" / गुरुर्भणति-"करावेमो" / ततः गुरुर्वासक्षेपं कृत्वा चैत्यवंदना करोति । इति उप्धान्निक्स्सेप्विधिः॥ अथ प्द्दिपुन्नाविगि-पार्न्नाविधिः॥ प्रातगुरोः समीपे समागत्य र्यापथिकी प्रतिक्रम्य उपधानवाही क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदिसह भगवन रामुहपत्ति पाडलेहेमि ? | gurubhainnti-pddilehh| tata उपधानवाही इच्छं' इति भणित्वा मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं द्त्ते। ततः पुनर्भणति-"इच्छाकारेण संदिसह भगवन् ! राइयं आलोएमि ?" इति । ततो gururbhaNati"Aloeha" / तत उपधानवाही "इच्छे" इत्युक्त्वा ऊर्ध्वस्थ एव आलोचयति, यथा-"इच्छं आलोएमि जो मे राइओ0" इत्यादिकम् । ततः "सब्यस्स वि राइयः" इत्यादिकं चोक्त्वा मिथ्यादष्क्रतं दत्वा पुनर्बन्दनकद्धयं द्त्ते। त्त्ः। क्षमाश्रमणद्वयपूर्वकं-"इच्छकार भगवन् ! सुह्राइ|" इत्यादिजल्पनपूर्व सुखतपःप्रश्नमापूछ्य क्षमाश्रमणेन कृतपञ्चा प्रणामः "अभुडिओमि" इति क्षामयति । ततः क्षमाश्रमणं दत्वा उपधानवाही मुखवस्त्रिका pra0 वन्दनकदर्य दत्वा भणति-"पवेवणं पवेयह" / पुनः उपधानवाही भणति-"पडिपुन्नाविगइ पारणौं करेह" / गुरुर्भणति-"करेह" / ततः उपधानवाही किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो गुरुसमक्षं समग्र उपधानवाही भणति-"उपधानमाहि अभक्ति आशातना कीधा हुवे ते मिच्छामि दुकडे" इति। इति पडिपनाविगह-पारणाविधिः । / पृषक प्रतिक्रमणे कृते (राइ.) मुखपत्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः सम प्रतिक्रमणे कृते वन्दनकद्वयमेव ददाति । 55 Page #60 -------------------------------------------------------------------------- ________________ सोपधान अथ प्रशस्तिः । अन्यकत्व शस्तिः ॥ 28 ॥ / आसीन्मुनिस्तपस्वी, खरतरगच्छस्य मण्डनः श्रीमान् । जिनकीतिरत्नसूरि-भूरिविनेयो भुवि ख्यात्ः॥ 1 ॥ तरछाखान्तर्गतमुनिवरः श्री क्रियोद्धारकोऽभूजैनाचार्यो भुवि जिन्कृपाच्न्द्र्सूरिर्मुनीन्द्र्ः। येनाकारि प्रशमरसभृन्मानसं मानवानां नित्यं वीरप्रभुनिगमनैरम्विताभिः स्ववाग्भिः ॥ 2 ॥ शिष्यस्तदीयः खलु सर्वसङ्क-मान्यो महाकारुणिकः कृपालुः । विद्वानुपाध्यायपदान्वितो यः, ख्यातो मुनिः श्रीसुखसागराख्यः ॥ 3 ॥ शिष्येण तस्य मुनिमलसागरेण, जैनेन्द्रशासनविभावनतत्परेण । लोकोपकारमनसाऽऽकलितः प्रयत्नान् सप्तोपधानविधि-नामकसुप्रवन्धः ॥ 4 ॥ विधिप्रपा-समाचारी-शतकाऽऽचारभास्करम् । उपधानविधि चापि, रट्वा संकलितस्ततः ॥ 5 ॥ प्रन्थः संकलितः सोऽयं, मया नागपुरे शुभे । मुन्यैङ्कोनिशाधीश,-मिते(557) वैक्रमवत्सरे ॥ 6 ॥ इति सप्तोपधानविधिः smaaptH॥ ॥ 28 // 56 Page #61 -------------------------------------------------------------------------- ________________ खोपयान *%%%% परिशिष्टम् । ॥ काउस्सग्ग करने की विधि ॥ ( 1 ) ( प्रथम वार उपधान वहन करनेवालों को ) प्रथम खमासमण देकर इरियाबही करे, बाद में इच्छाकारेण संदिसह भगवन् प्रथम उपधान पंच मंगल महासुयक्खंधआराधनार्थं काउस्सग्ग करू~" ? 'इच्छे' | करेमि काउस्सगं चंद्णवत्तियाए अन्नत्थ0 कह 100 लोग्गरस का काउस्सग्ग करे, (लोग्गस्स चंदे सुनिम्मलयरा तक गुणना ) काउस्सग पूरा होने से " नमो अरिहंताणं" ऐसा कह कर पारे, बाद में प्रकट रूपसे लोगस्स बोलना ॥ इति ॥ (2) ( दूसरी बार उपधान वहन करनेवालों को ) श्री भावारिहंतस्तवाध्ययन आराधनार्थं काउस्सग्ग करूं ? इस प्रकार बोलना । टि. 1 एक उपधान बदल जाय तब जो उपधान हो इसका नाम लेना । यदेइ प्रातःकाल उठते ही प्रतिक्रमण के पूर्व काउस्समा करना हो तो "कुसुमिण दुसुमिण" का काउस्सग्ग प्रथम कर लेना । बादमें काउस्सा करना । 57 काउस्सम्म करनेकी विधि Page #62 -------------------------------------------------------------------------- ________________ सप्तोपान ॥ 29 ॥ मा उपधान(तिसरी वार u0va0 करनेवालों को) लोंकी दैश्री नामारिहंतस्तवाध्ययन आराधनाथै काउस्सग्ग करूं? इस प्रकार योलना । / इति काउस्सग्गविधिः । / निकक्रिया ॥न्व्कार्वाली फेरनी की विधि ॥ (1) प्रथम उपधान 50 दिन बालों को पूरे "नवकार" की 20 नवकारीवाली फेरनी । (2) दुसरा उपचान 35 दिन बालों को "नमोत्यु णं" की 3 नवकरबाली फेरनी । / (3) तीसरा उपधान 28 दिन वालों को "लोगस्स" की 3 नवकारवाली फेरेनी । / इति । / [यदि नवकारवाली न गिनी jA sake to unake स्थानपर "जीबविचार" "नवतत्त्व" और कर्मग्रन्थादि की दो हजार गाथा का स्वाध्याय-पाठ भी किया जा सकता है। प्रकरणादि की गाथाओंका पाठ करने के पूर्व इरियावही करनी ] / / इति । / अथ उपधानवालों की दैनिक क्रिया। 1. दोनों समय सायं-प्रातः प्रतिक्रमण करना । 3. दोनों दफे बस्त्रों की पहिलेहणा करनी । 3. एक दफे दोपहर को जिनमंदिर में आठ स्तुतिपूर्वक देव वंदन क्र्ना। 4. तीनों काल मंदिर में दर्शन क्र्ना। 5. (100) सौ लोगस्सका काउस्समा करना और टि. 1 नवकारवाली गिननेवालों को चाहिये कि, एक स्थानपर कमसे कम पांच नवकारवाली गिनने के बादही उस स्थानसे उठे । 2 "पंचमंगलमहाभुतस्कंधाय नमोनमः" ऐसा कह कर खमासमण का पूर्ण पार उछारण कर खमासमण देना, खमासमण ठीकसे झुक कर देना चाहिये, यदि शक्ति न हो। | तो बेटे बेटे kha0 देना । इसमें भी उपधान बदलने पर नाम ब्द्ल्ना। '58 Page #63 -------------------------------------------------------------------------- ________________ सप्तोपधान0 नवकारवालि फेरनी । 6. एकासना आयंबिल के दिन अथवा उपवासमें पानी पीना हो तब विधिपूर्वक पा पार कर पीना । 7. एकासना या आयंबिल में भोजन करने के बाद उठते समय "तिविहार" का पचवाण लेना और उठने के बाद इरियाही करके चैत्यवंदन करना । 8. दिन में दो बार गुरुके पास में उपधान की क्रिया करें । 9. रात्रि को संथारापोरस par3आनी विना पोरसी पडावे । ॥ इति ॥ शयन नहीं क्र्ना। 10. प्रातःकाल सूर्योदय के बाद 6 घडि का दिन व्यतीत होने के बाद उग्धाडा पोरसी par3हानी । ॥ आलोयणा तथा दिन पडने के कारण ॥ 1 एकासन (नीवी) या आयंविल कर उठने के बाद यदि वमन हो तो और उपवास में भी वमनमें यदि अन्नकण निकले तो । 2 झूठा छोडने पर । 3 अशुद्ध आहार सचित कधी विगय और हरी वनस्पति का भक्षण हो तो ( खाने में आजाय तो ) / 4 पश्चक्खाण पारना भूल जाय तो । 5 भोजनानंतर चैत्यवंदन करना भूल जाय तो । 6 जिनमंदिर के दर्शन करना भूल जाय तो । 7 देव वंदन करना भूल जाय तो । 8 रात्री को शाम की विधी होने के बाद और प्रातः कालीन क्रिया के पूर्व 'स्थंडिल' जाना par3e तो । 9 पोरसी बिना पढाये ही सो जावे । ( तदन्तर न पढावे ) और संथारापोरसी पढाना भूल जाय तो । 10 मुहपत्ति भूलकर 100 कदम आगे चलने में आजाय तो । 11 मुहपत्ती गुमा दे तो ( उपलक्षण से दूसरे उपकरण का भी समझना चाहिए ) / 12 श्राविकाओं के मासिक धर्म के चउवीस ग्रहर ( याने तीन दिन अथवा जबतक अशुचि रहे तबतक ) 13 मक्खी, खटमल, जुआ आदि त्रस जीव का अपने हाथ से गलती से विराधना ( हिंसा ) हो तो । कार्य या भूलें हो जाय से वह दिन उपधान की क्रिया का नहीं गिना जायगा । तप पौषव जितने par3अते हैं; वे पौध उपधान के साथ ही करने में आवें तो आयंबिल आदि तपसे कर सकते हैं, पर उपवास तपपूर्वक आठ प्रहर के पौषय करने पडते हैं। ] ॥ इति ॥ 59 [ उपर्युक्त पंक्तियों में सूचित जाते हैं उतने तप पौषध वादमें करने उपधानमें से निकलने के बाद करें तो आलोयणादिन par3अनेके कारण Page #64 -------------------------------------------------------------------------- ________________ सप्तोपधान निम्नोक्त कारणों से सामान्य आलोयण आती है । बालोयणा आनेके (अन्य क्या क्या कारणों से आस्टोयण आती है, वह नीचे बतलाया जाता है) ॥ 30 ॥ शिलेदन किये निता यन्त्र और पात्र को उपयोग में लें तो। 2 मुट्पनी और चरबले के बीच में से कोई चला जाय तो। (आउ । पढ जाय तो) 3 भोजनसे उठनेके बाद मुह में से अन्न निकले तो। 4 कपडे या शरीर पर से जू निकलने प्र्। 5 नवकारयाली 181 गिनते समय गिर जानेपर और गुमा दे तो। 6 स्थापनाचार्य जी हाथ में से गिर जाय तो। 7 पुरुष के स्त्री का और बी को पुरुप कार संघट्टा (गलती से स्पर्श हो जाय to) ho to। 8 kar3e में से जीवका कलेबर और सचित्त वीज निकले तो। 9 पडिलेहन करते अथवा खाते पीते समय बोले तो। 10 नयकारवाली गिनते समय वात चीत करें तो। 11 झूठे मुंह बोलें तो। 12 तिथंच का संघट्टा स्पर्श होने । प्र्। 13 एकेंन्द्री ( सचित) का संघट्टा हुआ हो तो। 14 दिवस को शयन करने पर । 15 रात को संथारापोरसी par3अने के पहिले निद्रा लें तो। 16 दीपक या विजली आदि का प्रकाश पडा हो तो। 17 काल के समय मस्तक पर कम्बल विनारक्खे खुले स्थानपर चलने प्र्। 18 बरसात के छींटे lage to। 19 वाडे में (स्थंडिल) ही जाय तो। 20 प्रतिक्रमग न करें तो। 21 खुले मुटु बोलें तो। 22 बैठे ॥ 30 ॥ हुए खमासणा दिया हो तो। 23 दूसरों को कटु बचन कहें और आंसु गिराए और आपसमें झगडा करने पर आलोयग आती है। / [इन कारणों के अतिरिक्त और भी कारण से आलोयग आती है जो प्रसंगानुसार गुरु महाराज से जान लेना, तासर्य उपधान WI(धार्मिक) क्रिया करते समय पूरी सावधानी बरतनी चाहिये । ] ॥इति । / 60 Page #65 -------------------------------------------------------------------------- ________________ सप्तोपधान0 सप्तो. 6 ॥ अथ उपधानतप चैत्यवंदन ॥ चीर जिनन्दे भाखियो, उपधान तप विस्तार्। सूत्रे गणधर साखियो, महानिशीथ मझार ॥ 1 ॥ पहिलो वीस नवकारनो, इरिया वीसद जान । भावस्तव पइंतीस नो, ठवणास्तव च आण ॥ 2 ॥ लोगस्स अट्ठावीसनो, दुब्वस्थ छकड होय । माला उपवान सातनी, शिक्षणं बुद्धाणं जोय ॥ 3 ॥ सात भय निवारवा, सात करो उपधान । क्रिया शुद्ध करबातणों, एह उपाय सुजान ॥ 4 ॥ विधि योगे आराधिये, ए तप उत्तम सुखकार । जिन कृपाचन्द्रसूरि सदा, आगमनो आधार ॥ 5 ॥ इति ॥ श्री उपधानतपस्तधनम् ॥ I श्री महावीर धर्म प्रकारों, बैठी परपदा बार जी । अमृत वचन सुनी अति मीठा, पामें हर्ष अपार जी ॥ su01 ॥ सुनो 2 रे श्रावक उपधान वह्यां त्रिन, किम सूझे नवकार जी। उत्तराध्ययन बहु श्रुत अध्ययनें, एह भण्यों अधिकार जी ॥ su0॥ महानिशीथ सिद्धांत मांहें पिण, उपधान तप विस्तार जी अनुक्रम शुद्ध परंपर दीसे, सुविहित गच्छ आचार जी ॥ su03 ॥ तप उपधान वह्यां विन किरिया, तुच्छ अल्प फल जांण जी । जे उपधानवह्या नर नारी, तेहनो जन्म प्रमाण जी ॥ su04 ॥ तप उपधान को सिद्धांते, जो नवि माने जेह जी । अरिहंत देवनी आण बिराधे, भ्रमसे भव 2 तेह जी ॥ su05 ॥ अघड्या घाट समा नर नारी, विन उपधाने होय जी । किरियां करतां आदेस निरदेस, काम सरै नहिं कोयजी ॥06 ॥ इक घेवर ने खांडे भरियो, अति घणो मीठो थाय जी । एक श्रावक उपधान बहें तो, धन 2 ते कहवाय जी ॥ su0 7 ॥ 61 उपधानतप चैत्यवंदन Page #66 -------------------------------------------------------------------------- ________________ पधान उपधान चैत्यवं द्धाल्॥1॥ नवकार तो तप पहिलो वीसड जाण । इरियावहीनो सप बीजो वीसड आण !! इण बिहु~ उपधाने निश्चय नांण मंडाण । बारै उपवासे गुरू मुख वे वे वाण ॥ 8 ॥ पैतीसह बीजो णमोत्थु णं उपधान । त्रिण बायण उगणीस तप उपवास प्रधान । अरिहंत चेई तप चौथो चौकड एइ । उपवास अढाई वायण एक गुण गेह ॥ 9 ॥ पांचमो लोगस्स तप अट्ठावीसह नाम । साढा पनरह उपवास वायण त्रिण ठाम ॥ पुक्खरवरदी तप छट्ठो छक्कड सार । साढा त्रण उपवासे वायण एक सुविचार ॥ 10 ॥ सिद्धाणं युद्धाणं सातमो उपधान माल । उपवास करे इक चउविहार ततकाल ॥ एक वायण करै वलि गुरु मुख सरस रसाल । गच्छ नायक पासे पहिरे माल विशाल ॥ 11 ॥ माल पहरण अवसर ANI मन उछरंग । घर सारू वारू खरचे धन बहु भंग ॥ अति उच्छव कीजे राती जोगो दिल खोल । गीत गान गवावे पावै अति रंग रोल । / 12 ॥ Page #67 -------------------------------------------------------------------------- ________________ पिधान उपधाननए चत्य वंदन न करै क्रोध कषाय । हुल हड हसइ नहीं । मर्म केहनो नवि कहे ए । नाणे घर नो मोह । उत्कृष्टी करणी करै । साधु तणी रहणी रहे ए । / 14 / / पहुर सीम सिज्झाय । कर पोरिस भणी । ऊंचे स्वर बोले नहीं है। मन मांहें भावे एम । धन धन ए दिन । नरभव मांहि सफल सही e॥ 15 ॥ ने सातों उपधान ! विध सेती भै। पहिरै माल सोहावनी e। तेहनी किरिया शुद्ध । बहु फलदायक । कर्म निर्जरा अति घणी e॥16 / / परभव पामै रिद्ध । देव तणा सुख । बत्तीस बद्ध नाटक पढे e। लाभै लील विलास । अनुक्रम शिव सुख । चढती पदवी जे car3e e॥ 17 ॥ ||klsh // इम वीर जिनवर भुवन दिनयर मात त्रिशला नन्दनो । उपधान नो फल कहै उत्तम भविकजन आनन्द नो । जिनचंद युग प्रघान सद्गुरु सकल चंद मुनीसरो । तसु शिष्य वाचक समयसुंदर भणे वांछित सुख करो । / ॥ इति सात उपधान-गर्मित-स्तवन संपूर्ण । ॥shrii उपधानतप-स्तुति ॥ आसाढ सुदि छही, स्वर्ग थी चधिया ईश । आश्विन बदि तेरस, त्रिशला कूखे जगीश । / सुदि तेरस जन्म्या, चैत्र मास सुखकार । श्री वीर जिनेश्वर बन्दू भाव उदार । / 1 / / 4 Page #68 -------------------------------------------------------------------------- ________________ नित्यकर्तव्यविधिः समोपधान04 मिगसिर बदि दसमी, संयम सू मन लाय । बैसाख सुदी में, केबल दसमी भाय । काय सास पानी पदनि नौली ने मिलर, आपो मुझ सुख खान । / 2 / / ॥ 32 // अरिहंत प्रकास्यो, उपधान तप श्रींकार । नवकार इरियावाद, नमुत्थुणे मनुहार । / अरिहंत चेइयाणं, लोगस्स द्रव्य स्तव जान । सिद्धार्ग बुद्धाणं, माल सात उपधान !! 3 !! विधि सेती चहिये, गुरु मुख सुन सुविचार । श्रीमहानिशी थे, भाख्यो ये अधिकार । / सिद्धायिका देवी, वांच्छित दे निरधार । जिनकृपाचंद्रसूरि, तप सेव्या जयकार ॥ 4 ॥ इति नित्यकर्तव्यता-विधिलिख्यते-- कोऽपि विधिः शास्त्रोक्तः कोऽपि परंपरायातो ज्ञेयः; यथा-उपधानमध्ये श्रावकैविकृतिमध्ये एक घृतमेव प्राश्2a, नान्या कापि विकृतिः। उपधाने 30 निर्विकृतिकानां मध्ये एकमपि निर्विकृतिकं न प्रारं, तथाविधकारणे सति खंडादिग्रहणं यतनया कार्य । 2 / उपधाने उत्कटद्रव्याणि खजूंगम्लिकाराजिकाकदलीफलादीनि न माह्याणि । 3 / आर्द्रहरितशाकोऽपि न माध्ः।4। घृततेलादिव्याघारितशाकोऽपि न ग्राह्यः, धुमितस्तु प्राह्य्ः।5। तलितपर्पट शिराव टिकादिकमपि न पाई । 6 / अन्नादिपरिवेषिका स्त्री कृतरात्रिप्रायश्चित्ता शुद्धथति, नाऽन्यथा । अन्नादि। परिवेषिकाया वस्त्राणि दंडितखंडितानि परिहितानि न शुद्धयंति 181 जेमनादिभूमिस्थानमपि कृतरात्रिप्रायश्चित्तया दण्डितखण्डितबस्त्ररहितया प्रमार्जितं शुद्धयति । 9 / यावन्ति च बनायुपकरणानि तपःप्रवेशप्रथमदिने गृहीतानि भवति, तानि सर्वाण्यपि भोग्याभोग्यानि उभवकालं प्रतिलेखनीयानि । 10 / जेमनस्थाली कच्चोलकादीनि तु जेमनदिने पादोनप्रहरपतिलेखनासमये प्रतिलेखनीयानि, उपचासदिने तु नैव । 11 ॥ 32 / Page #69 -------------------------------------------------------------------------- ________________ सप्तोपधान । कदाचिद् हारकुंटलादिकं प्रहणं (गृहीत) खदेहादुत्तार्य स्वगृहादी मोच्यं भवेत् तदा विनोपधानं यया स्त्रिया अहोरात्रिपौषधो गृहीनो भवेत नित्यनस्या हस्ते रात्री उपधानवाहिन्या देयं न तु दिने, सा च प्रातस्तटुक्तस्थाने मुंचति । 12 / उपधाने सर्वाणि बत्राणि स्वयं वा 1, मालिकया बा 2, कर्तव्यप्रतिलेस्थितानि शुद्धयति । 13 / उपधाने सर्वे क्रियानुष्ठान आदेशनिर्देशादिकं मालिका आदेशेन शुद्धपति । 14 / क्रियानुष्ठानकारिकामालिफाऽपि । विधिः उभयकालं प्रतिक्रमण करोति रात्रिपायश्चित्तं करोति सप्तवारान् देवान् बंदते तदा शुद्धयति नान्यथा । 15 / रजस्वलाया दिनत्रयं तपसि न पनति, नित्यमेकाशनं कर्बनी मनस्येव धर्मध्यानपरा तिष्टति, क्रियादिकमपि न कार्य 116. महाऽस्वाध्यायसत्कं 7,8,9, सप्तम्यादि दिनत्रयं तपमि न पतति । 17 / प्राभातिके प्रतिक्रमणे नमस्कारप्रत्याख्यानमेव कार्य, ततो गुरुसमीपे क्रियावसरे उपवासं आचाम्लं एकाशनं निर्धिकृतिक चा कार्य । 18 / प्रत्याख्यानपारणसमये पूर्व नमस्कारप्रत्याख्यानं पारयति, ततः उपवासादिकं । 19 / प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नंद्याचाडंबरेण उत्सूरता भवति पौपधादिकतुं न शक्यते तदा तृतीयप्रहरप्रतिलेखनानंतर सर्वेऽपि उपकरणानि प्रतिलेख्य रात्रिपोपयोऽवश्यं प्रायः । 20 / प्रात: उपधानवाही गुरुसमीपमागत्य ईर्यापथिकी प्रतिक्रम्य पोफ्धं सामायिकं च लात्वा प्रतिलेखनां अंगप्रतिलेखनादिक्रियां च करोति 0 / 21 सम्व्यायामपि ॥ 22 ॥ पृथक् प्रतिक्रांतिसद्भावात् पक्षिकावंदनानि सुखतपःपृच्छापर्यंत सर्वां क्रियां कृत्वा देयानि । 23 / मालापरिधाने - संध्यायां मालामभिमंत्रयित्वा स्वगृहे रात्रिजागरिका कृत्या प्रातर्गच्छेशपाधै माला परिधातध्या, नतः तदिना दिनदशकं दशाहिका कर्तव्या; तत्र । पीपधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानबाही च निरारम्भः तिष्ठति । 24 / साण्यपि उपधानानि उत्कृष्टविधिना बहनीयानि, तदभाचे श्रावकैरेकांतरोपबासैः [..] उपवासाः पूरणीयाः, दिनसंख्या नियमो नास्ति । 25 / इति नित्यकर्तव्यता (saamaacaariishtkm)| 65 Page #70 -------------------------------------------------------------------------- ________________ सप्तोपधान0 / / 33 / / नम्बर 1 2 4 उपधानके नाम सूत्र के नाम पंचमंगल । महाभुतस्कंध प्रतिक्रमण श्रुतस्कंध तपगच्छविधि अनुसार उपधानके, तप, दिन, वाचना, आलोचना यंत्र - शक्रस्तव अध्ययन वित्यस्तव अध्ययन नामस्तव अध्ययन नवकार मंत्र 12 18 इरियावहि तस्स उत्तरी ! नमुरधुणं अरिहंत चेहयाणं तप उपवास लोगस्स 12 ॥ 2 ॥ आलोयण उपवास 124 श्रुतस्तव सिद्धस्तव सिद्धाणं बुद्धा 4 ॥ अध्ययन वेयानागराण 19 ॥ 356 4 7 4 15 // 28 5 1 1 // 1 पसिद्द आलोयन स्वाध्याय जीवविश 5 6000 6000 12000 1 10000 9 2000 1 2000 1 2000 9 9 जीवराधना खाध्याय 6.6 2000 2000 2000 2000 2000 11432-18 2 1 3 2 5 5 3. 2 // 3 2 नमोलोए । जे मे जीवा विराहिया - गंधहत्थी अध्या जोसिरामि चडवी पि केवली सुअरस भगवनो 1911 8 0 - dvi0 6 पढमं हव मंगलं अमि काउस्सगं चाडरंत चक्कवहीणं अ 0 सच्चे ती "हेण वंदामि GH' 6 ॥ पासंतह सिद्धासिद्धि वज्रमाणेच मम दिसंतु सिद्धासिद्धिमम 23 दिसंतु करेमि काउस्सी 0 उपधानका आलोचना यंत्र । / 23 / / Page #71 -------------------------------------------------------------------------- ________________ सप्तोपधान पचखाण पारनेकी विधि (1) मनुष्यको रखनेयोग्य उपगरण ॥ कटासण 2, मुहपत्ति 2, चरबला 1, धोती 2, उतरासंग 1, सातहाथका बस्त्र, ठले माने जाते समय पहनने का 1, अनिमंधारा kA1, उतरपट्टा 1, आलवान 1, कंबल 1, दोहाथका वन 1, डंडासण 1, (डंडासन यदि एक रहे तो भी चल सकेगा ) मात्रीया 1, (2) स्त्रियोंको रखनेयोग्य उपगरण ॥ कदासण 2, मुहपत्ति 2, चरवला (चोरसडाडीका) 2, धोती-(साडला)2, पौलका (चौलि) 2, लेंगा (घाघरा)2, (ओडार) सुंधारा, उत्ता :, दुशाला 1, कामल 1, चार व छ हाथका वस्त्र 1, डंडासन 1, ( मात्रके लायक एक पात्र) पञ्चक्खाण पारने की विधि __ समासमणपूर्वक इरियावहियं0 तस्स उत्तरी* अन्नस्थ कह कर एक लोगस्स का काउस्सग क्रे। बाद प्रकट लोगस्स कह कर 'इच्छामि0 इच्छा0 पचवस्त्राण पारवा मुहपत्ति पडिलेडं ? इच्छ्ण्। कह कर खमासमण देकर मुहपत्ति पडिलेहे । पीछे 'इश्छामि0 इच्छा0 | पञ्चक्खाण पारूं? यथाशक्ति' कहकर फिर 'इच्छामि0 इच्छा पञ्जक्वाण पारेमि ? तहत्त' कह कर मुट्ठी बन्द कर एक नवकार गिने। पीछे जो पञ्चक्खाण किया हो उस पञ्चक्त्राण का नाम लेकर "पञ्चक्वाण फासियं, पालियं, सोहिय, तीरियं, किट्टिय, आराहियं जं च न आराहियं तस्स मिच्छामि दुक बोलकर एक नवकार गिने । वाद खमासमण देकर 'इच्छा0 चैत्यवंदन करूं ? इच्छ' कह कर 'जयौ सामियाज । किंचि0 नमोत्थु0 जावंति चेइआई. जावंत के वि साहू, नमोहत् उबसग्गहर0 जयवीयरायः' तक कहे उपधानवाही एकासण अथवा आयंबिल में आहार करके आसन बैठाहुआ ही "दिवसचरिम तिविद्दारका' पञ्चक्खाण करे, वहांसे उठके बादमें इरियावहि करके, पैत्यवंदन करे । / इति ॥ 62 Page #72 -------------------------------------------------------------------------- ________________ ससोपधान चात्रीम पाठ चहि मि जानकी विधि। यदि बहिमि (खंडिल) ज्ञाना हो तो आवस्सही-कर, कर उपयोगपूर्वक प्रासुक भूमिमें या स्थंडिलके पात्रमं जाये। अणुजागह थडिला जस्सगों कहकर मलमन्त्र परटे । प्राशुक जलसे शुद्ध होकर तीन बार बोसिरामि' कहकर मलमूत्र बोसिरादे। पीछे पोसहशालामें निस्सीहिर पडिलेहण बोलते हए आवे और समासमणपूर्वक 'इरियावहियं ' प्द्दिक्मे। इसके बाद 'इच्छामि0 इच्छा गमणागमणं आलोऊ ? इच्छं' कहकर गमणागमण इस प्रकार आलोवे-"आवरसही करी, प्राशुक देशे जई, संडाशा पूंजी त्वंडिलो पडिलेही उच्चार प्रश्रवण बोसरावा, निस्मीहिम करी, पोसहशालामें आया । "आवंतिहिं जंतेहिं जं खंडियं, बिराहियं, नस्स मिच्छामि दुक्कई । एसा कहकर बैठ जाय और शान्तिपूर्वक । सज्झाय ध्यान करे । / इति ॥ चौबीस थंडिला पडिलेहण पाठ ॥ 1 आगाई आसन्ने उचारे पासवणे अणहियासे । 2 आगाढे मझे उच्चारे पासवणे अणहियासे । 3 आगाटे दूरे उचारे पासवणे । अपहियासे । 4 आगाद आसन्ने पासवणे अणहियासे । 5 आगाढे मझे पासवणे अणहियासे । 6 आगाढे दूरे पासत्रणे अफियासे। 7 आगाहे आसन्ने उच्चारे पासवणे अहियासे। 8 आगाढे मज्झे उचारे पासवणे अहियासे । 9 आगाढे दूरे उचारे पासवणे अहियासे । 10 | आगाढे आसन्ने पासवणे अहियासे। 11 आगाढे मझे पासवणे अहियासे । 12 आगाटे दूरे पासवणे अहियासे । 13 अणागाढे आसन्न 4 ॥ 34 ॥ उच्चारे पासवणे अणहियासे । 14 अणागाढे मज्झे उच्चारे पासवणे अणहियासे । 15 अणागाढे दूरे उच्चारे पावसणे अणियासे अणागाडे आसन्ने पासवणे अणहियासे । अणागाहे मज्ञे पासवणे अणहियासे । 28 अणागाढे दूरे पासवणे अन्न्हियासे। 19 अणागाढे आसन्ने 68 Page #73 -------------------------------------------------------------------------- ________________ I उपधान संबंधी विशेष ज्ञातव्य धान उचारे पासवणे अहियासे । 20 अणागाढे मज्झे उच्चारे पासवणे अहियासे । 21 अणागाढे दूरे उच्चारे पासवणे अहियासे । 22 अणागा उच्चारे पा 4aa आसन्ने पासवणे अहियासे । 23 अगागाढे मझे पासधणे अहियासे । 24 अणागाढे दूरे पासवणे अहियासे । इन चउवीस थंडिला में से 6 थंडिला शय्या के दो तरफ दक्षिण ओर 3 और बायी ओर 3 प्द्दिलेहे। 6थंडिला दरबाजे के भीतर दक्षिण 3 और वायी 3 फिलेहे। 11 थंडिला के बाहर दोनों तरफ पडिलेहे और 6 थंडिला उच्चार प्रस्रवण की जगह हो वहां दोनों तरफ पहिलेहे ॥ इति । / उपधानसम्बन्धी विशेष ज्ञातव्य । / उपधान तप करनेवाले महानुभावों को निम्नलिखित बातें ध्यान रखने योग्य हैं। (1) जिन-जिन सूत्रों के लिये उपधान तप बहुन करने में आता है, उनका "उद्देश" उन-उन सूत्रों के उपधानों में प्रवेश करते । समय, करने में आता है, और समस्त सूत्रों का "समुद्देश" च "अनुज्ञा" माला परिधान करते समय कराने में आता है, वे सूत्रार्थ ग्रहण करने की योग्यता उनका वैशिष्टय और उनके पठन-पाठन करने की आज्ञा समझना । 4 (2) देवबन्दन के सूत्र, जिन के उपधान पहन करने में आते हैं, उनसे अतिरिक्त अन्य सामायकादि आवश्यक सूत्रों के लिये, M उपधान वहन करने की आज्ञा नहीं है। तदुपरान्त "चउसरण" आदि "पयन्ना" और दशबैकालिकसूत्र के चार अध्ययन श्रावकश्राविकाओं को par3हने की स्वतंत्रता है। तीन आयंबिल कर बाचना ग्रहण करने का विधान है। उसे गुलाम से जान लेना। (3) उपधान या अन्य किसी दिन जब कभी भी पौषध लेना हो तो, प्रथम प्रहर में ही लिया जाता है। Page #74 -------------------------------------------------------------------------- ________________ सप्तोपधान उपधानसंबंधी विशेष ज्ञातव्य (4) सामान्य पौषध के एकाशन में हराशाक, पक्के फल या उनका रस वर्जित है। (5) उपधान करने वालों को चाहिये कि क्रिया करने के पूर्व सौ-सौ हाथ तक बसती शुद्ध करले, अर्थात् घूम कर देख लें कहीं का कोई अशुद्ध वस्तु तो नहीं par3I है, जैसे मानत्र या तिर्यचके शब था to unake शरीर का hAr3a, रुधिर आदि आदि । तिर्यंच का शरीर था। उनका एक भी भाग 60 हाथ के भीतर अवश्य ही न रहना चाहिये और मनुष्य का 100 हाथ । (6) उपधान में तेल मईन व औषधोपचार भी त्याज्य है। प्रबल कारण उपस्थित हो जाने पर गुरु आज्ञा से ले सकते हैं। (7) चक्षुहीन को उपधान करने का निषेध नहीं है पर उसे एक सहायक की आवश्यकता रहती है। (8) पौषध में कम्बल के काल समय आसन या कटासना मस्तक पर न रखना चाहिये। or3ही हुई कम्बल का, दो घर्3I तक बैठने या or3हने में भी उपयोग न करना चाहिये। (9) समुदाय ने पडिलेहण कर काजा उद्धरा हो, उसके बाद अकेला पडिलेवण करे तो, उसेभी पूर्ववत् काजा-उद्धरना आवश्यक है। यदि वैसा न करे तो दिन कटता है। (10) जिस दिन उपधानमेंसे श्रावक या श्राविका निकलें, उस दिन बियासन और रात्रि पौषध क्रें। (11) चातुर्मासमें उपधान करने वाले पट्टोंका उपयोग कर सकते हैं। (12) छकीया के प्रथम दिन प्रबल कारण हो तो ही माला पहनाई जा सकती है। वैसा करना par3e तो उस दिन पवेयणा करवा कर, वांचमा देकर, माला पहनाई जा स्केगी। P ॥ 35 ॥ 70 Page #75 -------------------------------------------------------------------------- ________________ उपधानसंबंधी । विशेष ज्ञातव्य सप्तोपधाना (13) उपधानममे निवृत्त हान के बाद माला पहनो हा ना, इस दिन उपवास करना । (14) माला पहिनाने वाले श्रावक को भी कम से कम उस दिन एकामन नो करना ही चाहिये । (15) उपधान करनेवाली नारियों को मार्ग में चलते समय गीत न गाने चाहिये। (16) उपधान में उपयाम के दिन कल्याणक आ जाय और उपधान वाहक कल्यागक अप करना हो तो वह उपधान में ही समाविष्ट हो जाता है. ऐसा स्म्झ्ना। (17) पंचमी सप उभरण किया हो, उसे छकीया में छट्टे दिन पंचमी आवे नो उम दिन पंचमी का उपबास और सातवें दिन तप में आनेवाला उपवास यानी छह करना par3e, अतः छह करने की उपधान में शक्ति न हो उसे छठे दिन पंचमी न आवे तो इस प्रकार प्रवेश क्र्ना। (18) उपधान तप पूर्ण होने के बाद भी यदि पवैयणा में दिन गिर जाय तो दिन वृद्धि होती है। (19) चातुर्मास में कम्बल का समय प्रातःकाल सूर्योदय से 6 घर्3I तक और सायंकाल सूर्यास्त पूर्व 6 घर्3I अवशिष्ट हो तब । कार्तिक पूर्णिमा से फाल्गुन मुटी 14 तक सूर्योदय से चार घर्3I बाद व सायंकाल सूर्यास्त 4 घर्3I पूर्व से समझना चाहिये । (20) चैत्र और आश्विन मास में शाश्वती ओलियों के प्रथम के तीन तीन दिन असझाय के उपधान में नहीं गिने जाते पर चौथे और छढे उपधान में बाधा नहीं है। (21) प्रबल कारण हो तो अपने स्थान पर क्रिया-प्रवीण श्राविका स्थापनाचार्य के समीप कर सकती है। 71 Page #76 -------------------------------------------------------------------------- ________________ पवान 36 / / उपधानसंबंधी विशेष ज्ञानव्य (22) बांद का मावट्ठा अकालवृष्टि है। पर हम से उपवान में दिन नहीं bar3हना । (23) कार्तिक आदि तीन चतुर्मास में ढाई दिन की जो असम्झाय गिनी जाती है, वह उपधान में नहीं मानी जाती । (24) आवश्यक कारण उपस्थित होने पर एकही साथ दो एकासन कराने par3अते हैं। (25) एक ही साथ 4 उपधान बहन करने से विशेष कारण से जो एक या दो अट्टारिय (2, दिन) करने में आत्रे, या एक है ही अठारिया (20 दिनका उपधान) वहन करने में आये, तो तदनंतर एक यरस के भीतर अवशिष्ट बद्दन करें तो वह अढारिया (20 दिन) क्रिया में गिना जाता है । (रम के बाद के नहीं) चौथा और छठवा~ उपधान वहन करने के बाद जो छइमास के भीतर माला न पढ्ने । तो, वे दोनों पुनः वहन करने pdd'eNge। (26) मुद्री5-8-14 और bar3hI8-14 इन तिथियों के दिन जो एकासन आना हो आयंबिल कराना अथा यथाशक्ति । / (26) यदि पधान करने वाला बालक हो, वयोवृद्ध हो, तरुण होते हुए भी शारीरिक शक्ति से कमजोर हो तो उपधान तप कर प्रमाण यथाशक्ति समझना । (28) उपधान में प्रवेश पाने के प्राथमिक 3 दिनों में नवीन वस्त्र या उपकरण घर से ला सकते हैं, बाद में न्हीं। (29) माला पहिनने के पूर्व दिन, रेशम इत्यादि द्वारा निर्मित माला महामहोत्सब पूर्वक जलूस के रूप में घुमकर, गुरु समीप । ले जाकर वासझेप से प्रतिग्नित कराने के बाद अपने या संघ द्वारा निर्णीत गृह में सजाकर U~ce पाट पर रखना और वहां पर पहिनने & वाले रात्रि जागरण क्रे। ॥ 36 ॥ 72 Page #77 -------------------------------------------------------------------------- ________________ G समोपधाना (30) उपधान तप करने वाले को तप, स्मृति निमित्त सचित्तादि का त्याग, ब्रह्मचर्यादि का नियम, पर्व तिथिको पौषध, 14॥ नियम धार सामायक प्रशिकलाम, पूज, दिया। सादि वार्षिक कार्ड में विशेष तत्पर रहना चाहिये । आलोचना ग्रहण विधि [उपर्युक्त पंक्तियों के अतिरिक्त और भी अनेक अपयादिक नातव्य है । उपधान कराने वाले अर्थात् क्रिया करवाने वालोंको ॥ चाहिये, कि वे गुरुगम से जान लें और उनका उपयोग विधि-विधान के अन्यों को देखकर करें अथवा अपनी परंपरा अनुसार क्रे|] ॥आलोच्नाग्र्ह्न्न्विधि ॥ उपधान पूर्ण होने के बाद उपधान करने वाला श्रावक व श्राविका गुरु के पास आ के खमा0 गुरुवंदन करें । पीछे खमा0 "इरियाबहि" करे, फिर खमा. शिष्य कहे, इच्छा. सोधि मुहपत्ति पतिलेलु' ? गुरु कहे "पहिलेह" इच्छं ऐसा कहकर मुद्दपत्ति की पहिलेहना करे । पश्चान् दो बंदन दे शिष्य kha0 इच्छा. "सोधि संहिसाई" गुरु कहे "संदिसावेह" शिष्य खब. icchA"sodhi करेमि" गुरु कहे "करेह" शिष्य कहे "तहत्ति" फिर तीन नवकार गिने । पीछे शिष्य कहे इच्छा0 "पसाय करी आलोचना करायोजी" ऐसा बोल कर गुरुमुखसे आलोचना ग्रहण करे । आलोचना देने वाले (गुरु) को चाहिये, कि उपधान मे आलोचना लगी है वे सर्व अपनी |2 गच्छ परम्परा (आचरणा) के अनुसार तथा उपधान विधि और "प्रायश्चित्तविधि" में देखकर के यथा शक्ति अनुसार आलोचना देना। तथा रजस्वला के तीन दिन के अहोरात्र पौषध, और तपस्या, पुन: उपधान पूर्ण होने के बाद करनी par3अती है। ॥ स्माप्त्। सप्तो. दिप- "विधिप्रपा" देसविरति 0 / ज्ञान-दर्शन-चारित्र और पौषध भादि का प्रायश्रित । 2 भालोचना के पौषध सर्व अहोरात्र का करना । REATRESCREE: 73 Page #78 -------------------------------------------------------------------------- ________________ (1) पुस्तकप्राप्तिस्थान सेठ-मेघराज कानमल लूणिया, ठि* सदर बजार, मु. राजनांदगांव, (म.प्र.) SYNOMINENESXENEXAMSKINASHIANANANEWS // इति सप्तोपधानविधिः समाप्तः ॥ YEARLAYE . (2) प्राप्तिस्थानजिनदरसूरिशानभण्डार, ठि. मोपीपुरा-सीतलवाडी, मु. सुरत, (गुजरात)