SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ समत्त-माण-दंसण-चरित्तगुण कलियभव्व जीवस्स । गुण रंजियाह एमा सिद्रि कुमारह वरमाला उपवधाननिमाला सग्ग-पवग्ग-मग्ग-गमणे मोवाणचीहीसमा, पसा भीमभवोयहिस्म तरणे निचिछापोओवमा। श्रेपविधिः पसा कप्पियवत्थुकप्पणकए संकप्परक्खोवमा, पसा दुग्गइदुग्गवारपिहणा गादग्गला देहिणं ॥६॥ जह पुडपायविसुद्ध रयणं ठायां वरं लहइ तह य ।तवतवणुतवियपावो परमपयं पावन पाणी ॥ ७॥ जह सूरममारुहणे कमेण छिन्नंति मयलछायाओ। तह सुहभावामहणे जीवाणं कम्मपयडीओ ॥८॥ दाणं सील तव-भावणाओ धम्मस्स साहणं भणिया। ताओ गय विहाणे बहु पडिपुन्नाओ नायब्चा ॥५॥ इति । अथ उपधाननिक्षेपविधिः।। अथ तपोऽवसान दिने सन्ध्यायां प्रथमं चतुर्विधाहारं कृत्वा (पातर्वा) उपधानवाही चारवलकं मुखवत्रिकां च धारयन् ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वकं भणति-पृच्छाकारेण संदिमह भगवन ! पढम-नबहाणपंचमंगलमहासुयक्रबंधनव-निक्रयेयनिमित्तं मुहपत्ति पडिलेहेमि" | गुमणति-“पहिलेद्देह" ततो मुग्ववत्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा पुनः भणति-पढम-उबहाण-पंचमंगलमहासुयक्वंधतब उक्खिवह" । गुरुर्भणति-"क्खिचामो" । ततःक्षमाश्रमण-5 पूर्वमुपधानवाही भणति-"इच्छाकारेण संदिसह भगवन् ! पढ़म-उबहाण-पंचमंगलमहासुयसंधतव-निक्खवणत्वं काउन्सर्ग करावेह" ॥२७॥ गुरुर्भणति-"करावेमो" । तत उपधानवाही 'इच्छं' इति भणित्वा क्षमाश्रमणं वत्वा भणति-"पढम-उबहाण-पंचमंगलमहासुयक्वंधतवं निक्खिवणत्यं करेमि काउरसग" । अन्नत्था इत्यादिभणनपूर्वकं कायोत्सर्गे नमस्कारमेकं चिन्तयित्वा S4
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy