________________
सप्तोपधान
(४) त्या दिशि-ॐ ह्रीं नैरतये सायुधाय सवाहनाय सपरिजनाथ इह नन्द्यां आगच्छ आगच्छ स्वाहा ।।
का उपधानतप(५) पश्चिमस्यां दिशि-ॐ ह्रीं वरुणाय सायुधाय सवाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा ५ । ट उत्क्षेपविधि: (६)वायव्यां दिशि-ॐहाँ वायवे सायुधाय सवाहनाय सपरिजनाय इह नन्द्यो आगच्छ आगच्छ स्वाहा ६ । (७) उत्तरस्यां दिशि-ॐ ह्रीं कुबेराय सायुधाय सवाहनाय सपरिजनाय इह नन्या आगच्छ आगच्छ स्वाहा । (८) ऐशान्यां दिशि-ॐ ही ईशानाय सायुधाय सबाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा ८ । (१) ऊचायां दिशि-ॐ ह्रीं ब्रह्मणे सायुधाय सबाहनाय सपरिजनाय इह नन्द्यां आगच्छ आगच्छ स्वाहा ९ । (१०) अधोदिशि-ॐ हीं नागाय सायुधाय सवाहनाय सपरिजनाय इह नन्धो आगच्छ आगच्छ स्वाहा १० ।
इत्यानतरिकपालानां एक पूधक तन्दुलम्वस्तिककरणपूर्वकं नैवेद्यादिकं समर्य, नन्दीपरितश्चतुर्ष । दिक्ष्वेकैकं कंसारमोदकं एकैकं च दीपं स्थापयेत् । ततो नन्द्याः स्थापनायां तन्दुलानां स्वस्तिकं निर्माय, त श्रीफलसहितं सपादरूप्यकं ११ सपादपश्चरूप्यकं । वा स्थापयेत्-इति नन्दीरचनाविधिः।
॥अथ उपधानतपउत्क्षेपविधिः॥ तत उपधानवाही गुर्वाज्ञया अक्षतैर्नालिकेरसहितैरञ्जलिं भृत्वा नन्दीपरितः प्रदक्षिणायं प्रतिदिए । नमस्कारमब्रगुणनपूर्वकं दत्त्वा समवसरणपुरतः अक्षतान् नालिकेरं च मुश्चति । ततः उपधानवाही चारवलकं मुखवस्त्रिकांच धारयन् गुरोर्वामभागे स्थिस्वाईयोपथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वकं भणति-'इच्छाकारेण