________________
प्लोषधान
संदिसह भगवन् ! पढम उबहाण-पंचमंगल-महासुयक्खंधतव, तइय उबहाणभावारिहंतस्थय-सुयक्वंधतव, पंचमउबहाणनामारिहंतत्थय-सुयक्वं- उपधानतपधतव-उक्खेवनिमित्तं मुह्यत्ति पडिलेहेमि ।' गुरुर्भणति-पडिलेहेह ।' ततो मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा पुनःउत्क्षपविधिः क्षमाश्रमणपूर्वमुपधानवाही भणति-"इच्छाकारेण तुम्हे अम्हें पडम उवहाणपंचमंगलमहासुयक्खंधतब तइय उवहाणभावारिहंतल्वयसुयक्खंधतव पंचमउबहाण नामारिहंतत्यय-सुयक्वंध तवं उक्खिवह ।" गुरुर्भणति-'उक्खिवामो' तत उपधानवाही 'इच्छं' इति । भणित्वा क्षमाश्रमणं दत्त्वा भणति-"इच्छाकारेण तुम्हे अम्हं पढमउवहाग-पंचमंगलमहासुयक्वंधतव, तइयाउबहाण भाचारिहंतस्थयसुयक्खंधतब पंचमउवहाणनामारिहंतत्थय-सुयक्खंधतब-उक्खियावणियं नंदिपवेसावणियं काउस्स करावेह ।” गुरुर्भणति-'करेह' । तत उपधानवाही 'इच्छ' इति भणित्वा क्षमाश्रमणं दत्त्वा भणति-"पढमउवहाण-पंचमंगलमहासुयक्खंधतव तइयवहागभावारिहं तत्थय सुयक्खंधतव, पंचमउबहाणनामारिहंतत्थय सुयक्खंधतव-उक्खित्रावणियं नंदिपवेसावणियं करेमि काउस्सा, अन्नत्य ऊससिएणं." इत्यादिभणनपूर्वकं कायोत्सर्गे "लोगस्स० चंदेसु निम्मलयरा." यावचिन्त्यते, ततो णमोकारेण पारिते पूर्णो 'लोगस्स' कथ्यते । ततः क्षमाश्रमणवानपूर्वकमुपधानवाही भणति-"इच्छाकारेण तुम्हे अम्हं पढमउवहाण-पंचमंगलमहासुयश्वंधतवतइयतजबहाणभावारिहंतत्थयसुयक्खंधपंचमउवहाण-नामारिहंतत्थय सुयक्वंधतबउक्खेवापणियं नंदिपवेसावणियं चेइयाई बंदावेह वासनिक्खेचं
॥३॥ करेह ।" गुरुर्भणति-'यंदावेमो करेमो' तत उपधानवाही 'इच्छं' इति भणित्वाविनतगात्रस्तिष्ठति, ततो गुरुर्बद्धमानविद्यया वासचूर्णमभिमन्य तच्छिरसि वारत्रयं वासक्षेपं करोति । तत उपधानवाही एकपट्ट उत्तरासङ्ग विधाय गुरुभिस्सह वर्द्धमानस्तुत्यायष्टावशभिः स्तुतिभित्रैत्यवन्दना (देववन्दना) विधत्ते ।
india