________________
॥२
॥
सप्तोपधान०18 ही मेधकुमारेभ्यः स्वाहा।' इति गुरुर्वदति। श्रावकश्च केशरमिश्रितं जलं सिञ्चति भूमिकायाम् । ॐ टी ऋतुदेवीभ्यः
तुदवाभ्यः प्रभातकालस्वाहा' इति गुरुवाक्यानन्तरं श्राद्धः सुगन्धितपञ्चवर्णपुष्पाणां वृष्टिं करोति । ॐ हीं अग्निकुमारेभ्यः स्वाहा' इति गुरु-हा क्रियानर्वदति । श्रावकश्च दशाधूपं ददाति । अथ ॐ ह्रीं वैमानिक-ज्योतिष्क-भवनवासिदेवेभ्यः स्वाहा' इति मनमर्चदति नाम
न्दिरचनाश्रावकस्तत्रचन्द्रोदयं बद्धा छत्रचामरादिभिः सह समवसरणरचनां कुर्यात् । अथवा चतुष्किकात्रिकं (तिगडा-1 विधी तीन चौकी) नन्दी (नान्दं) वा स्थापयेत् । तदनन्तरं 'ॐ ह्रीं नमोऽर्हत्परमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यार्चिताय अष्टदिकुमारीपरिपूजिताय, इह नन्यां आगच्छ आगच्छ स्वाहा' इति गर्वदति । ततः श्रावको दिकचतुष्टयसंमुखं जिनप्रतिमाचतुष्टयं नन्द्यां स्थापयति । गुरुश्च प्रतिमोपरि वासक्षेपं करोति। तत्पश्चात् दशदिक्पालानां नामग्राहमाह्वान कुर्यात् । नन्द्याः परितश्चतुर्यु दिक्षु पूर्वा दिशमारभ्य यथाक्रम पूर्वाधष्टसु दिक्षु अष्टदिकपालान् पृथक पृथक स्थापयेत् । नवमस्य दशमस्य च दिकपालस्य स्थापना तु मध्यभागे ऊर्ध्वमधश्च कुयोत्। ततो गुरुः पृथकू पृथक् तत्तन्मश्राः पठित्वा तेषामुपरि वासक्षेपं करोति।
॥अथ तन्मनाः॥ (१) पूर्वस्यां दिशि-ॐ ह्री इन्द्राय सायुधाय सबाहनाय सपरिजनाय इह वन्द्याम् आगच्छ आगच्छ स्वाहा । (२) आनेय्यां दिशि-ॐ ह्रीं अनये सायुधाय सवाहनाय सपरिजनाय इह नन्द्याम् आगच्छ आगच्छ स्वाहा ।
॥२॥ (३) दक्षिणस्यां दिशि-ॐ हीं थमाय सायुधाय सपाहनाय सपरिजनाय इह मन्या आगस्छ आच्छ स्वाहा ३ ।
KARTESEX