________________
सप्तोषधान० करोति । ततः बन्दनषट्व(प०) क्षमाश्रमणदशकं च ददाति । पुनश्च-'राइमुहपत्ति' प्रतिलेखनविधिविधेया। प्रभातकालइति प्रथमदिनविधिक्रमो ज्ञेयः॥
क्रिया-न
(न्दिरचना॥अथ प्रभातकालक्रियाविधिः॥
विधी अथ यद्यपधानवाहकाः श्रावकश्राविका बहुसंख्याका भवेयुस्तदा श्रीसंघनामा चन्द्रबलादि दृष्ट्वा(संघस्य कुम्भराशिर्शयः)शुभे मुहूर्ते नन्दिरचना कार्या । ततः प्रभातसमये उपधानवाही प्रतिक्रमणानन्तरं विधिनाश प्रतिलेखनां विधाय, स्नानं कृत्वा, जिनालये जिनपूजां विधाय, पौषधोपकरणानि गृहीत्वाऽक्षतानि सेर सपादक
शरूप्यकं लात्वा, विविधवाजिननादपुरस्सरं साडम्बरं गुरुसमीपमागच्छेत् । तत्र गुरुभिर्विधिना विहितायां #नन्दिस्थापनायां जिनेन्द्रपूजां करोति। ततो नन्द्याश्चतुएं विदिश्वधस्ताच्चैकै नन्द्यावर्तस्वस्तिक(गहूंलिका)करोति।
ततोऽक्षत-तन्दुल-पूगीफल-श्रीफलाद्यैरञ्जलिं भृत्वा, प्रतिदिशं नमस्कारमहामअं स्मरन् , नन्द्यास्त्रिः प्रदक्षिणा ददाति । ततो नन्दिस्थपभोरग्रे खस्तिकं विधाय, श्रीफलादिकं सर्व दौकयेत् । ततो यथाशक्ति सौवर्णन रौप्येन वा ज्ञानपूजां नन्दिसम्मुखं गुरुमुखतो वक्ष्यमाणविधिना क्रियां कुर्यात-इति ॥
॥अथ नन्दिरचनाविधिः॥ 'ॐ ही वायुकुमारेभ्यः स्वाहा' इति मनो गुरुणोचारणीयः । श्रावकश्च नन्दिस्थापनभूमिका प्रमार्जयति ।।