SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सप्तोषधान० करोति । ततः बन्दनषट्व(प०) क्षमाश्रमणदशकं च ददाति । पुनश्च-'राइमुहपत्ति' प्रतिलेखनविधिविधेया। प्रभातकालइति प्रथमदिनविधिक्रमो ज्ञेयः॥ क्रिया-न (न्दिरचना॥अथ प्रभातकालक्रियाविधिः॥ विधी अथ यद्यपधानवाहकाः श्रावकश्राविका बहुसंख्याका भवेयुस्तदा श्रीसंघनामा चन्द्रबलादि दृष्ट्वा(संघस्य कुम्भराशिर्शयः)शुभे मुहूर्ते नन्दिरचना कार्या । ततः प्रभातसमये उपधानवाही प्रतिक्रमणानन्तरं विधिनाश प्रतिलेखनां विधाय, स्नानं कृत्वा, जिनालये जिनपूजां विधाय, पौषधोपकरणानि गृहीत्वाऽक्षतानि सेर सपादक शरूप्यकं लात्वा, विविधवाजिननादपुरस्सरं साडम्बरं गुरुसमीपमागच्छेत् । तत्र गुरुभिर्विधिना विहितायां #नन्दिस्थापनायां जिनेन्द्रपूजां करोति। ततो नन्द्याश्चतुएं विदिश्वधस्ताच्चैकै नन्द्यावर्तस्वस्तिक(गहूंलिका)करोति। ततोऽक्षत-तन्दुल-पूगीफल-श्रीफलाद्यैरञ्जलिं भृत्वा, प्रतिदिशं नमस्कारमहामअं स्मरन् , नन्द्यास्त्रिः प्रदक्षिणा ददाति । ततो नन्दिस्थपभोरग्रे खस्तिकं विधाय, श्रीफलादिकं सर्व दौकयेत् । ततो यथाशक्ति सौवर्णन रौप्येन वा ज्ञानपूजां नन्दिसम्मुखं गुरुमुखतो वक्ष्यमाणविधिना क्रियां कुर्यात-इति ॥ ॥अथ नन्दिरचनाविधिः॥ 'ॐ ही वायुकुमारेभ्यः स्वाहा' इति मनो गुरुणोचारणीयः । श्रावकश्च नन्दिस्थापनभूमिका प्रमार्जयति ।।
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy