________________
समाजातपंचमंगलमहासयमबंधतवे पवेसेह" । गुरु:-"पवेसामो” इति भणित्वा-'प्रभातिकपडिकमणे नवकारसी पनस्याण करतो. अंगपडिलेवण उपधान
दिसावजो" इति कथयति । तत उपधानवाही भणति-"महनि" । द्वितीयवारोपधानवाही भणति-'इच्छाकारेण प्रवेशविधि ॥१॥ तम्हे अम्हनाइयं उबहाणभावारिहंतत्व-यसुयकवंध-वहाणतवे पवेसेह" । गुरु: "पवेसामो" इति भणित्वा-प्राभानिपतिक्रमणे नवकार-151
सीपञ्चक्लाण करजो, अंगपडिलेहण संदिसावजो"। तत उपधानवाही भणति-"तहत्ति तृतीयवारोपधानवाही भणति- इच्छाकारेण तुम्हे अम्ह पंचमोपचाननामारिहंतस्थय, सुयक्त्रंधतत्रे पवेसेह" । गुरुः "पवेसामो" । इति भणित्वा "प्राभानिपडिक्कमण नवकारसीपञ्चक्खाण करजो, अंगपहिलेहण संदिसावजो" 1 तत उपचानधाही माहितिसहः पुनश्च उपधानवाही क्षमाश्रमणद्वयदानपूर्व वन्दनां विधाय गुरुमुखाच्चतुर्विधाहारपत्याख्यानं करोति । ततः स्वस्वस्थाने गत्वा प्रतिक्रमणं करोति । अत्र स्थाने निजनिजोपधाननामादिकलापेन प्रवेशविधिः कार्यः । इत्युपधानप्रवेशनविधिः॥
अत्र केनापि कारणेन यदि सन्ध्यायामुपरोक्तरीत्या क्षमाश्रमण दत्तं न भवेत् , तदा पाश्चात्यरात्रावपि प्रतिक्रमणवेलातः प्राक् पूर्वरीत्या क्षमाश्रमणदानं कार्यम् । कालवेलायां प्रतिक्रमणं कार्यम् । स्त्रीवर्गण प्रातः प्रतिक्रमणे नवकारसीप्रत्याख्यानं तु मालापरिधायिकापाचे कार्यम् । ततः प्रभाते वाचकादिपदस्थसमीपे समागन्तव्यम् । तत्र यदि प्रथमोपधानद्वयं भवेत्, तवाऽवश्यं नन्दी कर्त्तव्या । यदि च शेषोपधानानि प्रान्तवर्जानि तदा नन्दीनियमो नास्ति । अथ प्रातः प्रथम नन्दीरचनाविधानं करवा, तदपधानस्योत्क्षेपो विधेयः। ततः उद्देश(सप्तक्षमाश्रमण)विधिः पवेयणाविविध क्रियते । ततो नन्दीविसर्जनं करोति। पौषधसामायिकादिविधि
।