________________
सप्तोपधान ०
सप्तो. १
श्रीस्तम्भ पार्श्वनाथाय नमः ।
अथ श्रीसप्तोपधानविधिः ।
8000
त्रिभुवनहितकारी बुद्धिविस्तारकारी, स्वपद-कमल-सेवि - प्राणि- संसारहारी प्रणतिकर-निलिम्पाऽघीशनोनूतपाद-श्वरमजिनपतिर्मे मङ्गलं तन्वनीतु ॥ १ ॥ ॥ उपधानप्रवेशनविधिः ॥
श्रीउपधानप्रवेशदिनात्पूर्वदिनसन्ध्यायां भोजनानन्तरं सर्वोऽप्युपधानवाही जनो वाचकादिपदस्थसमीपे समागत्य और्णिकमासनमास्तीर्य तदुपरिस्थितश्चारवलकं मुखवस्त्रिकां च धारयन् क्षमाश्रमणपूर्वमीर्याप थिकीं प्रतिक्रामति । ततः प्रथमवारोपधानवाही क्षमाश्रमणं दत्त्वा भणति - "इच्छाकारेण तुम्हे अम्हें पढमउबहाण
1
मङ्गला'चरणम्