SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ सप्तोपधान ० सप्तो. १ श्रीस्तम्भ पार्श्वनाथाय नमः । अथ श्रीसप्तोपधानविधिः । 8000 त्रिभुवनहितकारी बुद्धिविस्तारकारी, स्वपद-कमल-सेवि - प्राणि- संसारहारी प्रणतिकर-निलिम्पाऽघीशनोनूतपाद-श्वरमजिनपतिर्मे मङ्गलं तन्वनीतु ॥ १ ॥ ॥ उपधानप्रवेशनविधिः ॥ श्रीउपधानप्रवेशदिनात्पूर्वदिनसन्ध्यायां भोजनानन्तरं सर्वोऽप्युपधानवाही जनो वाचकादिपदस्थसमीपे समागत्य और्णिकमासनमास्तीर्य तदुपरिस्थितश्चारवलकं मुखवस्त्रिकां च धारयन् क्षमाश्रमणपूर्वमीर्याप थिकीं प्रतिक्रामति । ततः प्रथमवारोपधानवाही क्षमाश्रमणं दत्त्वा भणति - "इच्छाकारेण तुम्हे अम्हें पढमउबहाण 1 मङ्गला'चरणम्
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy