________________
प्रास्ताविक निवेदनम्
सप्तोपधाना क्षमायाचना--ग्रन्थस्वास्थ संशोधने निर्णयसागरमुद्रणालयीयसंशोधनविभागाध्यक्षः पण्डित-आचार्य नारायण रामशास्त्रिभिः सूक्ष्मे-
क्षिकया सर्वथा प्रयतितमेय, तथापि मनुजस्वभावसहजानवधानतादिदोषवशायन कुत्रापि स्खलनं दृश्येत तर्हि शैवलं किल विहाय केवलं निर्मल किमु न पीयते जलम्' इति न्यायानुगुणं क्षमाधनैः क्षन्तव्यमिति साग्रहमभ्यर्थ्यते । अपरं च, यदस्मिन्विधिसङ्कलने मानुषशेमुषीसुलभं यत्किञ्चिदपि स्खलनं तत्रभवतां गुणैकलुन्धानां दृष्टिविषयं भवेत्तहिं तत्संसूचनेनानुप्राह्योऽहमिति सानुनयं विज्ञापयति
मं. २०१९ श्रुनाना
सीवनी-ग्रामे (सी. पी.)
समेषां शुभाकांक्षी मुनि-मङ्गल सागरः
मुद्रकःलक्ष्मीयाई नारायण चौधरी, निर्णयसागर प्रेस, . २६३८ कोलभाट स्ट्रीट, सम्बई २
प्रकाशफःजिनदत्तरिक्षानभण्डार कार्यवाहक, फकीरभाई पानाभाई झवेरी, ठि. गोपीपुरा, सुरत,
।