SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविक निवेदनम् सप्तोपधाना क्षमायाचना--ग्रन्थस्वास्थ संशोधने निर्णयसागरमुद्रणालयीयसंशोधनविभागाध्यक्षः पण्डित-आचार्य नारायण रामशास्त्रिभिः सूक्ष्मे- क्षिकया सर्वथा प्रयतितमेय, तथापि मनुजस्वभावसहजानवधानतादिदोषवशायन कुत्रापि स्खलनं दृश्येत तर्हि शैवलं किल विहाय केवलं निर्मल किमु न पीयते जलम्' इति न्यायानुगुणं क्षमाधनैः क्षन्तव्यमिति साग्रहमभ्यर्थ्यते । अपरं च, यदस्मिन्विधिसङ्कलने मानुषशेमुषीसुलभं यत्किञ्चिदपि स्खलनं तत्रभवतां गुणैकलुन्धानां दृष्टिविषयं भवेत्तहिं तत्संसूचनेनानुप्राह्योऽहमिति सानुनयं विज्ञापयति मं. २०१९ श्रुनाना सीवनी-ग्रामे (सी. पी.) समेषां शुभाकांक्षी मुनि-मङ्गल सागरः मुद्रकःलक्ष्मीयाई नारायण चौधरी, निर्णयसागर प्रेस, . २६३८ कोलभाट स्ट्रीट, सम्बई २ प्रकाशफःजिनदत्तरिक्षानभण्डार कार्यवाहक, फकीरभाई पानाभाई झवेरी, ठि. गोपीपुरा, सुरत, ।
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy