SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सप्तोषधान ॥९॥ नंदीविधिः दक्षिणस्यां दिशि-ॐह्रीं यमाय मायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ ३ । पाषधग्रहणं नैर्ऋत्यां दिशि-ॐहीं निलये सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ ४ । पश्चिमायां दिशि-ॐ ह्रीं वरुणाय सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ५ । वायव्यां दिशि-ॐ ह्रीं वायये सायुधाय सवाहनाय सपरिजनाब पुनरागमनाय स्वस्थानं गच्छ गच्छ६। उत्तरस्यां दिशि-*हीं कुवराय सायुधाय सबानाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ ७ । ऐशान्यां दिशि-ॐ ह्रीं ईशानाय सायुधाय सबाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ ८ । ऊवायां दिशि-ॐ ह्रीं ब्रह्मणे सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ ९ । अथोदिशि-ॐही नागम सायधाव सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गन्छ गच्छ १० । अर्हडिम्बचतुष्टये-ॐहीं नमोऽहवरमेश्वराय चतुर्मुखाय परमेष्ठिने त्रैलोक्यार्थिताय अgदिकुमारीपरिपूजिताय पुनरागमनाय | स्वस्थानं गच्छ गच्छ ११ । तदनन्तरं श्राद्धः नन्दीविसर्जनं करोति । इति नन्दीविधिः। [तदनन्तरं विधिना पौषधो ग्राह्यः, कदाचित्, प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नन्द्याद्या-12॥९॥ डम्बरेण उत्सूरतया (समयातिक्रान्ततया) व्यतिक्रान्तायां पादोनमहरपतिलेखनायां यद्यहोरात्रपौष, न शक्यते तदा तृतीयपहरे रात्रिपौषधोऽवश्यं ग्राह्यः। ततः प्रतिलेखनासमये विधिना सर्वोपकरणानि प्रतिलिखति। ॐॐॐ
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy