SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दिपवैयणाविधिः सप्तोपधान०18 नंदिथिरीकरणत्थं करेमि काउस्सग्ग, अन्नत्थ०” इति भणित्वा अष्टोच्चासं कायोत्सर्ग करोति, पारयित्वा च नमस्कार पठति । इति उद्देश विधिः। [इति सप्त (स्थोभवंदन) क्षमाश्रमणं ] अथ नंदिपवेयणाविधिः।। तत उपधानवाही क्षमाश्रमणदानपूर्व कथयति-'इच्छाकारेण संदिसह भगवन् ! पवेयणामुइपत्ति पडिलेहुं ?"। गुरुर्भणतिM“पडिलेहेह" । तत उपधानवाही मुखवस्त्रिका प्रतिलिख्य, वन्दनकद्वयं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! पवैयणं पबेपमि ?" | ततो गुरुर्भणति-“पत्रेयह"। ततः शिष्यः “इन्छ” इति भणनपूर्वकं क्षमाश्रमणं स्वा भणति“पदमबहाण-पंचमंगलमहामुयक्संध, तइयवहाण-भावारिहंतस्थयसुयक्खंध, पंचमउवहाण-नामारिहंतस्थयसुयवस्थंध, दुबालसमपबेसनिमित्तं | तवं करेमि" । गुरुर्भणति-"करेह" ततश्च-उपधानवाही "इन्छ" इति भणन् , क्षमाश्रमण दत्वा भणति-"इच्छाकारि भगवन् पसायं क्रिच्चा पञ्चक्खागं करावेह"। ततो गुरुः "करावेमो” इति भणित्वा उपवासादितपसः प्रत्याख्यानं कारयति । तत उपधानवाही मुखवस्त्रिका प्रतिलिख्य वंदनकद्वयं दत्वा भणति-"नन्दीमांहि अविधि आशाटना हुई होय ते सबिडु मन-वचन-कायाए करी मिच्छा मि दुक्कई । ततो वन्दित्वा गुरुचरणौ करेण स्पृश्यौ-(ए)इति । इति पवेयणविधिः।। ततो गुरुर्दिकपालानां विसर्जनं करोति समचोचारणवासचूर्णक्षेपपूर्वकं । यथापूर्वस्यां दिशि-हों इन्द्राय सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ । आनेय्यां दिशि-अही अग्नये सायुधाय सवाहनाय सपरिजनाय पुनरागमनाय स्वस्थानं गच्छ गच्छ २ ।
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy