SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ तोपधान प्राभातिक पापथग्रहणविधिः अथोपधानवाहिनः प्राभातिकपोषधग्रहणविधिः ॥ उपधानवाही यसतेः परितः हस्तशतमितां भूमिका विलोक्य तत्रस्थ-अस्थिकलेवरादीनां हस्तशताहि- निष्कासनादि यतनां कारयित्वा "निसीही ३" इति भणन् स्वस्थाने आगत्य गुरोरग्रे वदति-"मथएश यंदामि. . भगवन् ! सुद्धावसही।” गुरुर्भणति-"तहत्ति"। ततः सर्वेऽप्युपधानवाहिनः समुद्घाटितस्थापनाचार्याग्रे क्षमाश्रमणपूर्वकवाचकादिपदस्थगुर्वादेशेन ईर्यापथिकी प्रतिक्रामन्ति, ततो वसतिशोधकः क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदिसह भगवन् ! बसतिपये या मुद्दपत्ति पडिलेहुं ?"। गुरुर्भणति-'पडिलेहेह"। तत उपधानवाही "हुन्छं" इति भणन् क्षमाश्रमणदानपूर्व मुखस्त्रिका प्रतिलिखति । ततः क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदि|सह भगवन् ! वसति पवेडं ?' | गुरुर्भणति "पवेयह"। लतो वसतिशोधक "इच्छं" इति भणन् क्षमाश्रमणदानपूर्व भणति| "भगवन ! सुद्धा बसही" गुरुर्भणति-तहत्ति ।" ततः सर्वेऽप्युपधानवाहिनो क्षमाश्रमणं दत्वा भणन्ति-"इच्छाकारेण | संदिसह भगवन् ! पोसहमुद्दपात पहिलेहामि ?"| गुरुर्भणति-"पडिलेहेह।” ततः पौषधमुखवत्रिका प्रतिलिख्य पुनः क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगबन पोसह संदिसावेमि।" ततो गुरुर्वदति-"संदिसावेह । ततः शिव्यः "इच्छे” इति भणन् क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! पोसई ठाएमि ?" । गुरुर्भणति-"ठाएह"। ततः शिष्यःक्षमाश्रमणपूर्वकं नमस्कारत्रयं गणयित्वा भणति--"इच्छाकारि भगवन् ! पसायं किच्चा पोसहदंडगं उच्चरावेह। ततो गुरुः "उच्चरावेमो” इति भणन् पौषधदण्डकं वारत्रयं श्रावयति, यथा 19
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy