SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सप्तोपधान पीपदण्ड| कश्रावणम् "करेमि भंते ! पोसह, आहारपोसहं देसओ सवओवा, सरीरमकारपोसहं सवओ, बंभचेरपोसह सब्बओ, अब्बावारपोसहं सचओ, चउबिहे पोसह सावलं जोगं पञ्चश्वामि जाव अहोरत्तं पजुवासामि, दुविहं-तिविहेणं-मणेणं पायाए, कारणं, न करेमि न कारवेमि, तस्स भंते? पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।" ततः शिष्यः क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवम् ! सामाइयमुह पत्ति पहिलेहामि ?" इति । ततः सामायिकमुखवस्त्रिका प्रतिलिख्य पुन: उपधानवाही क्षमाश्रमणपूर्वकं भणति--"इच्छाकारेण संदिसह भगवन् ! सामाइयं संदिसावेमि ?" गुरुणा "संदिसावेह" इति भणिते श्राद्धः “इच्छं" इति भणन् क्षमाश्रमणं दत्वा भणति-इच्छाकारण संदिसह, भगवन ! सामाइयं ठाएमि"। ततो गुरुणा "ठाएह" इति भणिते उपधानबाही “इच्छ” इति भणन् क्षमाश्रमणं दत्वा नमस्कारत्रयगुणनपूर्व भणति-"इच्छाकारि भगवम् ! पसायं किया सामाइयदंडगं उच्चरा|बह ।' ततो गुरुः "उश्चराधेमों" इति भणित्वा सामायिकदण्डकं वारत्रयं श्रावयति, यथा "करेमि भंते ? सामाइयं सावज जोगं पचक्खामि जाब पोसहं पज्जुवासामि, दुविहं-तिविहेणं, मणेणं वायाए, कारणं, न करेमि न कारवेमि, तस्स भंते? पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि।" तत उपधानवाही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! यइसणं संदिसावेमि ?" इत्युक्त्वा पुनः क्षमाश्रमणं दत्वा "इच्छाकारेण संदिसह भगवन् वइसगं ठाएमि ?" इति भणित्वा पुनःक्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! सझाव संदिसावेमि ?"। पुनःक्षमाश्रमणपूर्वकं-"इच्छाकारेण संदिसह भगवम् ! सझायं करेमि ?" इति भणति। x ॥१०॥ 20
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy