SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नित्यकर्तव्यविधिः समोपधान०४ मिगसिर बदि दसमी, संयम सू मन लाय । बैसाख सुदी में, केबल दसमी भाय । काय सास पानी पदनि नौली ने मिलर, आपो मुझ सुख खान ।। २ ।। ॥३२॥ अरिहंत प्रकास्यो, उपधान तप श्रींकार । नवकार इरियावाद, नमुत्थुणे मनुहार ।। अरिहंत चेइयाणं, लोगस्स द्रव्य स्तव जान । सिद्धार्ग बुद्धाणं, माल सात उपधान !! ३ !! विधि सेती चहिये, गुरु मुख सुन सुविचार । श्रीमहानिशी थे, भाख्यो ये अधिकार ।। सिद्धायिका देवी, वांच्छित दे निरधार । जिनकृपाचंद्रसूरि, तप सेव्या जयकार ॥ ४॥ इति नित्यकर्तव्यता-विधिलिख्यते-- कोऽपि विधिः शास्त्रोक्तः कोऽपि परंपरायातो ज्ञेयः; यथा-उपधानमध्ये श्रावकैविकृतिमध्ये एक घृतमेव प्राज़, नान्या कापि विकृतिः। उपधाने ३० निर्विकृतिकानां मध्ये एकमपि निर्विकृतिकं न प्रारं, तथाविधकारणे सति खंडादिग्रहणं यतनया कार्य ।२। उपधाने उत्कटद्रव्याणि खजूंगम्लिकाराजिकाकदलीफलादीनि न माह्याणि ।३। आर्द्रहरितशाकोऽपि न माधः।४। घृततेलादिव्याघारितशाकोऽपि न ग्राह्यः, धुमितस्तु प्राह्यः।५। तलितपर्पट शिराव टिकादिकमपि न पाई ।६। अन्नादिपरिवेषिका स्त्री कृतरात्रिप्रायश्चित्ता शुद्धथति, नाऽन्यथा । अन्नादि| परिवेषिकाया वस्त्राणि दंडितखंडितानि परिहितानि न शुद्धयंति 1८1 जेमनादिभूमिस्थानमपि कृतरात्रिप्रायश्चित्तया दण्डितखण्डितबस्त्ररहितया प्रमार्जितं शुद्धयति ।९। यावन्ति च बनायुपकरणानि तपःप्रवेशप्रथमदिने गृहीतानि भवति, तानि सर्वाण्यपि भोग्याभोग्यानि उभवकालं प्रतिलेखनीयानि ।१०। जेमनस्थाली कच्चोलकादीनि तु जेमनदिने पादोनप्रहरपतिलेखनासमये प्रतिलेखनीयानि, उपचासदिने तु नैव ।११ ॥३२ ।
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy