SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्लोपधान एसो परमो मंतो, परमरहस्सं परंपरं तत्तं । नाणं परमं नेयं, सुद्धं झाणं परं झेयं ॥३३॥ अरिहाणाएवं कवयमभेयं, खाइयमत्थं परा भुवणरक्खा । जोईसुन्नं बिंदु, नाओ तारालवो मत्तो॥३४॥ दिस्तोत्रम् सोलसपरभक्खरवी-यबिंदुगम्भो जगुत्तमो जोओ। सुयबारसंगसायर-महत्वपुश्वत्थपरमत्थो ।। ३ ।। नासेइ चोर-सावय-विसहर-जल-जलण-बंधणसयाई। चिंतिजतो रक्खस-रण-रायभयाई भावेण ॥३६॥ इति ॥ स्तोत्रपठनान्तरं "जयवीयरायः" पठेत् , तदनन्तरं उपधानवाही क्षमाश्रमणदानपूर्वकं इच्छाकारेण संदिसह, भगवन् ! मुहपत्ति पहिलेहुं ? इच्छ" इत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य, चन्दनकद्वयं दत्त्वा, क्षमाश्रमणपूर्व भणति"इच्छाकारेण तुम्हे अम्हं पढम-उबहाणपंचमंगल-महासुयक्खंधतव, तइय-उवहाणभावारिहंतत्यययक्रवंधतब, पंचम-उबहाणनामारिहंतत्थय सुयखंधतव, उद्देस-नंदिकट्ठावणिय कासरावेह " सतोमंगल कारो।" ततः "पढम-उयहाण-पंचमंगल महासुयक्खंधतव, सवइय-उवहाण-भावारिहंतस्थय-सुयक्खंधतष पंचम-उवहाणनामारिहंतत्थयसुयक्खंधतब उद्देस-नंदिकड्डावणियं करेमि काउस्सग, अन्नस्थ." इत्यादि उक्त्वा सप्तविंशत्युच्छ्रासमानः कायोत्सर्गो गुरु-शिष्याभ्यां द्वाभ्यामपि कार्यः। ततश्चतुर्विंशतिस्तवं प्रकट भणति । तत उपधानवाही क्षमाश्रमणपूर्व वक्ति-इच्छाकारेण तुम्हे अम्हं पढम-उवहाण-पंचमंगल-महासुयक्त्रंधतव, * सइय-उवहाण-भावारिहंतस्थय-सुयक्खंधतव, पंचम-उवहाणनामारिहंतत्थयसुयक्वंधतष, उद्देसावणीय नंदिसुस सुणावेह" इत्युक्ते गुरुनन्याय ॥७॥ बासक्षेपं क्षिप्त्वा उदेसनिमित्तं नग्दिसूत्रस्थाने नमस्कारत्रयमेष श्रावक-श्राविकाणां आवयति । तदनन्तरं MAILमनमो अरिहंताणं, अनमो सिद्धाणं, नमो आपरियाण, अनमो अबकायाण, ॐनमो लोए सव-12 . ॐॐॐॐॐ
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy