SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सप्तोपधान अनुज्ञाविधिः पारयित्वा "लोगस्स"पठनानन्तरं मालाग्राही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण तुम्हे अम्हं नंदिसुत्तं मुणावेह" || हमो शुग "टणादेयो" इति भणित्वा नमस्कारत्रयपूर्व नन्दीसूत्रं वारत्रयं श्रावयति, तद्यथा-"नाग पंचविहं पणतं, 12 तं जहा-आभिणियोहियनाग १, सुयनागं २, ओहिना ३, मणपनवनाणं ४, केवलनागं ५...जाव....सुयनाणस उदसो समुद्देसो अणुना अणुओगो पबत्तई" । इत्यादि मङ्गलार्थ नन्दीसूत्रं श्रावयित्वा त्रिवारमपि शिष्यशिरसि वासक्षेपं निक्षिपति । तदनन्तरं गुरुस्तण्डुलाभिमश्रणं वर्द्धमानविद्यया कृत्वा श्रमण-श्रमणीनां वासक्षेपं संधायाक्षतदानं च विदधाति, ततोऽनन्तरमुत्थाय गुरुर्जिनेन्द्रचरणोपरि वासक्षेपं करोति । ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण तुम्हे अम्हं पढमं उवहाणं पंचमंगलमहासुयक्खंध, विय उबहाग पडिकमणसुयक्खंध, ततिय उवहाणं भावारिहंतत्थसुययक्खधं, चउत्थउवहाणठवणारिहंतत्थयसुयक्वंध, पंचमं उपहाणं चउव्वीसत्ययसुयक्बंध, छटुं उबहाणं नाणत्ययसुयक्वंध, सत्तमं उपहाणं सिद्धत्थयसुयक्खधं अणुजाणह" | गुरुर्भणति--"अणुजाणामो” इति (१)। ततो मालाग्राही "इच्छ” इति भणित्वा क्षमाश्रमणपूर्वक भणति-"संदिसह किं भणामो ?"| गुरुर्भणति-"वंदित्ता पचेयह"। (२)। पुनः क्षमाश्रमणपूर्वकं मालाग्राही भणति|"इच्छाकारेण तुम्हे अम्हं पढमउवहाणपंचमंगलमहासुयक्वंध-वियउबहाणपडिकमणसुयक्वंधो तइयउवहाणभावारिहंतत्थयसुयक्खधो, चङत्यउपहाणठयणारिहंतत्थयसुयसंधो पंचमउवहाणचउबीसत्थयसुयक्वंधो छट्टरबहाणनाणत्ययसुयक्वधो, सत्तमउवहाणसिद्धत्ययसुयक्खधो अणुनाओ?" | ततो गुरुर्वासक्षेपपूर्वकं भणति-"अणुमाओ अणुनाओ अणुनाओ खमासमणाणं, हत्थेणं, सुत्तेणं, अत्थेणं, तदुभयेणं, सम्मं धारणिजो, चिरंपालणिओ" इति। साहं पहपुणु "अश्रेसिपि पवेयणिजो" इत्यधिकं वक्तव्यं ततो मालाग्राही SR 47
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy