SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सप्तोपवान ॥ ५ ॥ “चक्रेश्वरीदेव्याऽपवनार्थं उपेकि" एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा "नमो|ऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः” पठित्वा स्तुतिं पठेत्--- "चकरा चार प्रवालदुलसन्निभा । चिरं चक्रेश्वरी देवी, नन्दतादवनाथ माम् ॥ १२ ॥" “अच्छुप्तादेव्याऽऽराथनार्थं करेमि काउस्समां, अन्नत्य” इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च " नमोऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् "खङ्गखेटक कोदण्ड-वाण- पाणिस्तडिद्गतिः । तुरङ्गगमनाऽस्मा, कल्याणानि करोतु मे ॥ १.३ ॥ " “कुवेरादेव्याराधनार्थं करेमि काउस्सगं, अन्नत्थ०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गे कृत्वा पारयित्वा च “नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः” कथयित्वा स्तुतिं ब्रूयात् "मथुरापुरी- सुपार्श्व-श्रीपार्श्वस्तूपरक्षिका । श्रीकुवेरा नरारूढा, सुताङ्काऽयतु वो भयात् ॥ १४ ॥ “ब्रह्मशान्तियक्षाऽऽराधनार्थं करेमि काउस्सगं, अन्नत्थ" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गे कृत्वा पारयित्वा च 'नमोऽई सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् “शान्तिः स मां पाया - दुपायाद् वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्त्तिः कृता निजा ॥ १५ ॥ “गोत्रदेवताऽऽराधनार्थं करेमि काउस्समां, अन्नत्य०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च "नमोऽईत्सिद्धाचार्योपाध्यायसर्वसाघुभ्यः” इति पठित्वा स्तुतिं ब्रूयात् 10 चित्यवन्दनस्तुतयः ॥ ५ ॥
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy