SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सप्तोपधान० “या गोत्रं पालयत्येव, सकलापायतः सदा । श्रीगोत्रदेवतारक्षां सा करोतु नाङ्गिनाम् ।। १६ ।। " “शक्रादिसमस्तधैयाञ्चन्प्रकरदेवताऽऽराधनार्थं करेमि काउस्समां, अन्नत्य०" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च "नमोऽर्ह सिद्धाचार्योपाध्याय सर्वसाधुभ्यः' इति पठित्वा स्तुतिं पठेत् "श्रीशकप्रमुखा यक्षा, जिनशासनसंश्रिताः । देवा देव्यस्तदन्येऽपि, संघं रक्षन्त्यपायतः ।। १७ ।। " “श्रीसिद्धायिकाशासनदेवताऽऽराधनार्थं करेमि काउस्समी, अन्नत्थ ०" इत्युक्त्वा 'लोगस्स०' चतुष्टयस्य उपरि एकस्य नमस्कारस्य कायोत्सर्गं कृत्वा पारयित्वा च "नमोऽईत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः " कथयित्वा स्तुतिं पठेत् “श्रीमद्विमानमारुढा, यक्षमातङ्गसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेपुधारिणी ॥ १८ ॥ पश्चात् 'लोगस्स' इत्येकं नमस्कारत्रयं च पठित्वा उपविश्य 'नमुत्यु ०' 'जायंति चेइयाई' 'जायंत के वि साहू० ' 'नमोऽईत्सिद्धाचार्योपाध्याय सर्वसाधुभ्यः कथयित्वा च "अरिहाणादि" स्तोत्रं पठेत् । अथ 'अरिहाणादि' स्तोत्रम् | अरिहाण नमो पूयं, अरहंताणं रहस्सरहियाणं । पयओ परमेट्ठीणं, अरहंताणं घुयरयाणं ॥ १ ॥ नि अकमि - धणाण वरणाणदंसणधराणं । मुत्ताण नमो सिद्धाणं परमपरमेद्विभूयाणं ॥ २ ॥ आयाधराण नमो, पंचविहायारमुट्ठियाणं च । नाणीणायरियाणं, आयारुवएसयाण सया ॥ ३ ॥ बारसविहंगपुत्र्वं, दिताण सुयं नमो सुयहराणं । सययमुवज्झायाणं, सज्झायज्झाणजुत्ताणं ॥ ४ ॥ 11 अरिहाणादिस्तोत्रम्
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy