SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सप्लोपधान चैत्यवन्दनस्तुतयः "वदन्ति बन्दासगणाप्रतो जिनाः, सदर्थतो यद् रचयन्ति सूत्रतः । गणाधिपास्तीर्थसमर्थनक्षणे, तदङ्गिनामस्तु मतं नु मुक्तये ॥३" ततः सिद्धागं बुदाण' 'वेयावश्चगराण' 'अन्नत्थ०' इत्युक्त्वा पूर्ववत् "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" कथना- नन्तरं चतुर्थस्तुति पठति "शकः सुरासुरवरैः सहदेवताभिः, सर्वशशासनमुखाय समुद्यताभिः । श्रीवर्द्धमानजिनदत्तमतप्रवृत्तान् भव्यान् जनानवतु नित्यममङ्गलेभ्यः॥४॥" इति स्तुतिचतुष्टयं पठित्वा उपविश्य मयुगसमुजार्य पुनरुत्थाय 'श्रीशान्तिनाथदेवाधिदेवाराधनाथ करेमि | काउस्सम्म,' 'चंदणबत्तियाए.' 'अन्नत्थः' इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च "नमोऽईसिद्धाचार्योपाध्यायसर्वसाधुभ्या" पठित्वा स्तुति पठति-- "रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहितानन्तशान्तये ॥ ५॥" ___ 'श्रीशान्तिदेवताऽऽराधनार्थ कोमि काउस्मग', 'अन्नत्यः' इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृत्वा पारयित्वा च 'नमोई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' कथयित्वा स्तुति पठति "श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीय मे ॥ ६॥" ___ "श्रुतदेवताऽऽराधनाथ करेमि काउन्समा, अन्नत्थ" इत्युक्त्वा एकस्य नमस्कारस्य कायोत्सर्ग कृस्वा "नमोऽई सिद्धाचार्योपाध्यायसर्वसाधुभ्यः" पठित्वा स्तुतिं पठेत
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy