SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ JATरामो" । ततो गुरुणा वासक्षेपं कृत्वा शक्रस्तवः पठितव्यः तत उपधानवाही क्षमाश्रमणपूर्व भणति | उपधानछाकारेण संदिसह भगवन् ! बायगं संदिसावेमि ?"| गुरुर्भणति-“संदिसावेह" द्वितीयक्षमाश्रमणेन पुनर्भणति-"इलाकारण सवाचनापाठः अर्थसमेतः संदिसह भगवन् ! बायणं पडिग्गहेमि ?" । गुरुर्भणति-"पडिमाहेह" । ततः 'इच्छं' इति भणित्वा क्षमाश्रमणं दत्वा उपधानवाहिनः करद्वयगृहीतमुखवत्रिकाच्छादितमुखकमलस्य ऊर्ध्वावनतगात्रस्य नमस्कारचयपूर्व गुरुर्वारत्रयं "नमो अरिहंतागं" इत्यत आरभ्य "नमी लोए सव्वसाहू" यावत् प्रथमां वाचनां ददाति । तदनन्तरमुपधानबाही क्षमाश्रमणपूर्व भणति-"वाचनामांहि अविधि आशातना हुई होय ते सविहु मन वचन कायाएं करी मिच्छा मि दुक" इति। एवमेव द्वितीया वाचना-"एसो पंचनमुक्कारो" इत्यत्त आरभ्य “पढमं हबइ मंगलं' यावद्दीयते। एवम्-इरियावहिसुयखंधादिनामोद्देशेन सर्वेषामुपधानानां तत्तत्सूत्रालापकेन वाचनाविधिःकार्य: इति वाचनाविधिः। अथोपधानवाचनासार्थपाठः-- [१] प्रथम उपधान पंचमंगलमहाश्रुतस्कन्ध (नवकारमन्त्र) दिन २०, कुल तप १२।। उपवास, वाचना दो, प्रथम वाचना रांची उपवासोंसे। । याने नदमें दिन उपवास, पकासना, उ., ए., उ., ए., अ., प., उ. वाचना । (वाचना उपवासके दिन होती है)। 31
SR No.090452
Book TitleSaptopadhanvidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy