________________
तोपधान
॥ १२ ॥
अथ क्षमाश्रमणदशकम् ॥
क्षमाश्रमणपूर्वं भणति - "इडाकारेण संदिसह भगवन् ! हुवे दिसावे ? ॥ १ ॥ पुनः क्षमाश्रमणपूर्व भणति - छाकारेण संसिह भगवन ! बहुवे करेमि ||२||" पुनः क्षमाश्रमणपूर्व भगति – “इच्छाकारेण संद्रिसह भगवन् ! बहसणं संदिसाबेसि ?|| ३ || - इच्छा० सं० भ० यसगं ठामि ॥ ॥४॥ ततः क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण संदिसह भगवन् ! सज्झाये संहिसाम ?||५|| 'पुनः क्षमाश्रमणपूर्व भणति - "इच्छाकारेण खंत्रिमह भगवन ! सज्झायं करेमि ? || ६ ||" पुनः क्षमाश्रमणपूर्व भणति इच्छाकारेण संदिसह भगवन! पांगुरणं संविसामि ?॥७॥" पुनः क्षमाश्रमणपूर्व भणति - "इच्छाकारेण संदिसह भगवन्! गडगाम ?॥१८॥" पुजा समाश्रमणपूर्व भणति इच्छाकारेण संदिसह भगवन् ! कट्ठासणं संदिसावेमि ? || ९ || " पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संसिह भगवन्! कट्टासणं पडिगाहेमि ?॥१०॥ ततः क्षमाश्रमणपूर्व मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं ददाति । ततो गुरुदति - "तुम्हारे सुखसे तप हो" तत उपधानवाही वदति" आपके प्रसादसे ।" तदनन्तरमुपधानवाही जिनालयं गत्वा चैत्यबन्दनं कृत्वा स्वस्थानं गच्छति ॥ इति नित्यं प्रभातसम्बन्धी उपधानपौषधविधिः ॥
अथ तृतीयप्रहरोपधानपौषधक्रियाविधिः ॥
अथोपधानवाही तृतीय प्रहरे सूर्यास्तमनादर्षागुपाश्रयात्परितो हस्त-शतान्तर्वसतिसंशोधनं कुर्यात्तन्मध्ये
24
तृतीयप्रहरोपधानपौषधक्रियाविधिः
॥ १२ ॥