Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
समत्त-माण-दंसण-चरित्तगुण कलियभव्व जीवस्स । गुण रंजियाह एमा सिद्रि कुमारह वरमाला
उपवधाननिमाला सग्ग-पवग्ग-मग्ग-गमणे मोवाणचीहीसमा, पसा भीमभवोयहिस्म तरणे निचिछापोओवमा। श्रेपविधिः पसा कप्पियवत्थुकप्पणकए संकप्परक्खोवमा, पसा दुग्गइदुग्गवारपिहणा गादग्गला देहिणं ॥६॥ जह पुडपायविसुद्ध रयणं ठायां वरं लहइ तह य ।तवतवणुतवियपावो परमपयं पावन पाणी ॥ ७॥ जह सूरममारुहणे कमेण छिन्नंति मयलछायाओ। तह सुहभावामहणे जीवाणं कम्मपयडीओ ॥८॥ दाणं सील तव-भावणाओ धम्मस्स साहणं भणिया। ताओ गय विहाणे बहु पडिपुन्नाओ नायब्चा ॥५॥ इति ।
अथ उपधाननिक्षेपविधिः।। अथ तपोऽवसान दिने सन्ध्यायां प्रथमं चतुर्विधाहारं कृत्वा (पातर्वा) उपधानवाही चारवलकं मुखवत्रिकां च धारयन् ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वकं भणति-पृच्छाकारेण संदिमह भगवन ! पढम-नबहाणपंचमंगलमहासुयक्रबंधनव-निक्रयेयनिमित्तं मुहपत्ति पडिलेहेमि" | गुमणति-“पहिलेद्देह" ततो मुग्ववत्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा पुनः भणति-पढम-उबहाण-पंचमंगलमहासुयक्वंधतब उक्खिवह" । गुरुर्भणति-"क्खिचामो" । ततःक्षमाश्रमण-5 पूर्वमुपधानवाही भणति-"इच्छाकारेण संदिसह भगवन् ! पढ़म-उबहाण-पंचमंगलमहासुयसंधतव-निक्खवणत्वं काउन्सर्ग करावेह" ॥२७॥ गुरुर्भणति-"करावेमो" । तत उपधानवाही 'इच्छं' इति भणित्वा क्षमाश्रमणं वत्वा भणति-"पढम-उबहाण-पंचमंगलमहासुयक्वंधतवं निक्खिवणत्यं करेमि काउरसग" । अन्नत्था इत्यादिभणनपूर्वकं कायोत्सर्गे नमस्कारमेकं चिन्तयित्वा
S4

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78