Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 59
________________ पडिपुनाविगइपारणाविधिः *५५ पारितेऽपि नमस्कारमेकं कथयित्वा, ततः क्षमाश्रमणदानपूर्वमुपधानवाही भणति-"इच्छाकारेण संदिसह भगवन पढ़म-उवह राणा-पंचमंगलमहासुयक्खंधतव-निक्खिवणत्यं चेइआइं बंदावेह" । गुरुर्भणति-"बंदामो" । तत उपधानवाही भणति- "वासक्षेपं करावेह" । गुरुर्भणति-"करावेमो” । ततः गुरुर्वासक्षेपं कृत्वा चैत्यवंदना करोति । इति उपधाननिक्षेपविधिः॥ अथ पडिपुन्नाविगइ-पारणाविधिः।। प्रातगुरोः समीपे समागत्य र्यापथिकी प्रतिक्रम्य उपधानवाही क्षमाश्रमणं दत्वा भणति-"इच्छाकारेण संदिसह भगवन रामुहपत्ति पाडलेहेमि ? | गुरुभैणति-पडिलेहह। तत उपधानवाही इच्छं' इति भणित्वा मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्ते। ततः पुनर्भणति-"इच्छाकारेण संदिसह भगवन् ! राइयं आलोएमि ?" इति । ततो गुरुर्भणति"आलोएह" । तत उपधानवाही "इच्छे" इत्युक्त्वा ऊर्ध्वस्थ एव आलोचयति, यथा-"इच्छं आलोएमि जो मे राइओ०" इत्यादिकम् । ततः "सब्यस्स वि राइयः" इत्यादिकं चोक्त्वा मिथ्यादष्क्रतं दत्वा पुनर्बन्दनकद्धयं दत्ते। ततः। क्षमाश्रमणद्वयपूर्वकं-"इच्छकार भगवन् ! सुहराइ।" इत्यादिजल्पनपूर्व सुखतपःप्रश्नमापूछ्य क्षमाश्रमणेन कृतपञ्चा प्रणामः "अभुडिओमि" इति क्षामयति । ततः क्षमाश्रमणं दत्वा उपधानवाही मुखवस्त्रिका प्र० वन्दनकदर्य दत्वा भणति-"पवेवणं पवेयह" । पुनः उपधानवाही भणति-"पडिपुन्नाविगइ पारणउं करेह" । गुरुर्भणति-“करेह" । ततः उपधानवाही किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो गुरुसमक्षं समग्र उपधानवाही भणति-"उपधानमाहि अभक्ति आशातना कीधा हुवे ते मिच्छामि दुकडे" इति। इति पडिपनाविगह-पारणाविधिः ।। पृषक प्रतिक्रमणे कृते (राइ.) मुखपत्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः सम प्रतिक्रमणे कृते वन्दनकद्वयमेव ददाति । 55

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78