Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 69
________________ सप्तोपधान | कदाचिद् हारकुंटलादिकं प्रहणं (गृहीत) खदेहादुत्तार्य स्वगृहादी मोच्यं भवेत् तदा विनोपधानं यया स्त्रिया अहोरात्रिपौषधो गृहीनो भवेत नित्यनस्या हस्ते रात्री उपधानवाहिन्या देयं न तु दिने, सा च प्रातस्तटुक्तस्थाने मुंचति ।१२। उपधाने सर्वाणि बत्राणि स्वयं वा १, मालिकया बा २, कर्तव्यप्रतिलेस्थितानि शुद्धयति ।१३। उपधाने सर्वे क्रियानुष्ठान आदेशनिर्देशादिकं मालिका आदेशेन शुद्धपति ।१४। क्रियानुष्ठानकारिकामालिफाऽपि । विधिः उभयकालं प्रतिक्रमण करोति रात्रिपायश्चित्तं करोति सप्तवारान् देवान् बंदते तदा शुद्धयति नान्यथा ।१५। रजस्वलाया दिनत्रयं तपसि न पनति, नित्यमेकाशनं कर्बनी मनस्येव धर्मध्यानपरा तिष्टति, क्रियादिकमपि न कार्य 1१६. महाऽस्वाध्यायसत्कं ७,८,९, सप्तम्यादि दिनत्रयं तपमि न पतति ।१७। प्राभातिके प्रतिक्रमणे नमस्कारप्रत्याख्यानमेव कार्य, ततो गुरुसमीपे क्रियावसरे उपवासं आचाम्लं एकाशनं निर्धिकृतिक चा कार्य ।१८। प्रत्याख्यानपारणसमये पूर्व नमस्कारप्रत्याख्यानं पारयति, ततः उपवासादिकं ।१९। प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नंद्याचाडंबरेण उत्सूरता भवति पौपधादिकतुं न शक्यते तदा तृतीयप्रहरप्रतिलेखनानंतर सर्वेऽपि उपकरणानि प्रतिलेख्य रात्रिपोपयोऽवश्यं प्रायः ।२०। प्रात: उपधानवाही गुरुसमीपमागत्य ईर्यापथिकी प्रतिक्रम्य पोफ्धं सामायिकं च लात्वा प्रतिलेखनां अंगप्रतिलेखनादिक्रियां च करोति ०।२१ सम्व्यायामपि ॥२२॥ पृथक् प्रतिक्रांतिसद्भावात् पक्षिकावंदनानि सुखतपःपृच्छापर्यंत सर्वां क्रियां कृत्वा देयानि ।२३। मालापरिधाने - संध्यायां मालामभिमंत्रयित्वा स्वगृहे रात्रिजागरिका कृत्या प्रातर्गच्छेशपाधै माला परिधातध्या, नतः तदिना दिनदशकं दशाहिका कर्तव्या; तत्र | पीपधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानबाही च निरारम्भः तिष्ठति ।२४। साण्यपि उपधानानि उत्कृष्टविधिना बहनीयानि, तदभाचे श्रावकैरेकांतरोपबासैः [..] उपवासाः पूरणीयाः, दिनसंख्या नियमो नास्ति ।२५। इति नित्यकर्तव्यता (सामाचारीशतकम्)। 65

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78