Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 52
________________ सप्तोपधान० भणति- इच्छामो अणुसहि' (३)। ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-"तुम्हाणं पवेइयं, संदिसह माहूर्ण पर्वपमिती अनुज्ञा गुरुभति-पवेयह" इति (४) ततः क्षमाश्रमणं दत्वा मालाग्राही नमस्कारं पठन् नन्दीपरितस्विकृत्वः प्रद- विधिः ॥२४॥ |क्षिणां दत्ते । श्रीसको गुरुर्देष्टारश्च सर्वेऽपि गन्धाक्षततण्डुलैरवाकिरन्ति तम् (क)। ततो मालाग्राही क्षमाश्रमणदापूर्वकं भणति-"तुम्हाणं पवेइय, साहूर्ण पर्वइय, सदिसह कास्लमां करेमि"। गुरुर्भणति-"करेह' () ततःक्षमाश्रमणं दत्वा । शिष्यो भणति--"पढम-उवहाणपंचमंगलमहासुयकरबंध-पिय उचहागपडिक्कमणसुयक्बंध-तइवउपहाणभावारिहंतत्थयसुयक्बंध-चउत्थ-3 उवहाणठयणारिहंतस्थयसुयक्वंध-पंचमउवहाणचउब्धीसत्थवसुयक्वंध-छट्ठउपहाणनाणत्वयसुयक्खंध-सत्तमउवाणसिद्धत्ययसुयक्खंध-अणुनानिमितं करेमि काउस्सगं अनथ." इत्यादि पठित्वा कायोत्सर्गे "लोगस्स० सागरवरगंभीरा" यावचिन्तयित्वा पारयित्वा च "लोगस्सउज्ज्ञोअगरे " पठति (७)। ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-इच्छाकारेण संदिसह भगवन् ! | पवेयणाभुइपत्ति पडिलेहेमि?" गुरुर्भणति-"पडिलेहेह। मालाग्राही "इच्छ" इति वदन् मुखवस्त्रिका प्रतिलिख्य चन्दन कद्वयं दत्वा क्षमाश्रमणपुरस्सरं भणति-"इच्छाकारेण संदिसह भगवन् ! पवेयणं पवेएमि ?" | गुरुर्जल्पति-"पवेयह"। है पुनः] क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण तुम्हे अहं पढमउवहाणपंचमंगलमहासुयक्खंध-वियउपहाणपतिकमणसुयक्खंध-18॥२४ । | तइयउचहाणभावारिहंतत्थयसुयक्वंध-चउत्थउवहाणठवणारिहंतत्थयसुयक्वंध-पंचमउवहाणचडव्वीसत्ययसुयक्खंध-छट्टउवहाणनाणत्थयसुयक्वेध-सत्तमउवहाणसिद्धस्थयसुयखंध-समुद्देस-अणुनानंदी मालापडिग्गणत्वं तब करावह गुरुर्भणति-"करावेमो'। तत उपधानटिप्प०-१ ये उपधानतो निस्तालैरन "पंचक्खाणमुहपत्तिः" इति मणितव्य, समातम [ ] एतविद्वान्तर्गतो विधिरपि नैव विधेयः । 48 9

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78