Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 50
________________ अनुवाविधिः सप्तोपधानपडिलेहेह"। ततो मुखवत्रिका प्रतिलिख्य वन्दनके दत्वा च क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण भगवन् ! तुम्हे , अमं पदमबहाणपंचमंगलमहासुयक्खंध-बियरबहाणपडिकमणसुयक्खंध-तइयउवहाणभावारिहंतत्थयसुयक्खंध-वस्त्यउबहाणठवणारिहंतल्य॥२३॥ | यसुयक्खंध-पंचमउबहाणचउव्वीसत्थयसुयखंध-छहउवहाणनाणत्ययसुयक्वंध-सत्तमउवहाणसिद्धत्ययसुयक्बंध-अणुजाणावणियं नंदिकडावणिवं आसनिक्खेयं करेह" । गुरुर्भणति- "करेमो"। ततो गुरुवर्द्धमानविद्यया मालाग्राहिणः शिरसि वारत्रयं वासक्षेप करोति । ततो मालाग्राही क्षमाश्रमणपूर्वकं भणति-“पढमउबहागपंचमंगलमहासुयक्वंध-वियउबहाणपडिकमणमुयखंध-तइयउवहाणभावारिहंतत्थयसुयक्खंध-चउत्थउवहाणठवणारिहंतत्थयसुयस्खंध-पंचमउबहाणचब्बीसत्ययसुयक्त्रंध-छ?उहाणनाणत्ययस्यखंधसत्तमरनहाणसिद्धत्ययमुयक्वंध-अणुजाणावणियं नंदिकसावणियं चेइयाई वंदावेह" । गुरुर्भणति-"वंदाबेमो'। ततो गुरुशिष्यो चैत्यवन्दनमुद्रया स्थित्वा बर्द्धमानस्तुत्यायष्टादशभिः स्तुतिभिश्चैत्यंवन्दनं कुरुतः। “अरिहाण." स्तोत्रपठनानन्तरं "जयवीयराय." पठेत्,तदनन्तरं उपधानवाही क्षमाश्रमणदानपूर्वकं "इच्छाकारेण संदिसह भगवन् ! मुहपत्ति पडिलेहुं ?" "इच्छे" इत्युक्त्वा मुखवस्त्रिका प्रतिलिख्य, वन्दनकद्वयं दत्त्वा, मालाग्राही क्षमाश्रमणपूर्वक भणति-"इच्छाकारेण तुम्हे अई पढमउबहाणपंचमंगलमहासुयक्खंध-वियउबहाणपटिकमणसुयक्खंध-तइयवहाणभाषारिहतत्थयसुयक्खंध-चउत्थउवहाणठवणारिहंतस्थयसुयक्खंघ-पंचमउवहाणचउच्चीसत्थयसुयक्खंध-छट्ठउउवहाणनाणत्ययसुयक्खंध-सत्तमउबहाणसिद्धत्थयसुयक्खंध-अणुजाप्यावणियं नंदिकड्डाबणियं काउस्सर्ग करावेह" । गुरुर्भणति-"करावेमो” । ततो गुरुशिष्यौ द्वावपि सप्तविंशत्युच्छासकायोत्सर्ग कुरुतः। टिप्प- वन्दनविधिस्तु पूर्व ( पृष्ठे) लिखितः तन्त्र एव वष्यः । | ॥ २३॥ 46

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78