Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 49
________________ सप्तोपधान० सत्यसुयक्त्रघो छ उहागं नाणत्वयसुक्यो, सत्तमउवहाणसिद्धत्थयसुयक्बंधो, समुद्दिट्ठो ?” । ततो गुरुर्वासक्षेपपूर्वकं भणति - "समुद्दिको समुद्दिको समुद्द्किो खमासमणा गं, हत्थे, सुत्तेगं, अत्येगं तदुभाष्णं थिरपरिचियं काय" । ततः शिष्यो भणतिमो अणुस"। (३) । ततः क्षमाश्रमणपूर्वकं शिष्यो भणति तुम्हागं पवेइयं संदिसह साहूणं पवेएम ?" गुरुराद“वे" इति (४) । ततः शिष्य “इच्छे" इति भणित्वा ऊर्ध्वभूय नमस्कारत्रयं पठति ( ५ )। तदनु शिष्यः क्षमाश्रमणं दत्वा भणति - "तुम्हागं पवेइयं साहूगं पवेइयं संदिसह कासगं करेमि " गुरुर्भणति "करेह" (६)। ततः "इ" इति भणित्वा क्षमाश्रमणं दत्वा शिष्यो भणति - "पडम - उषा पंचमंगलमहासुखंध-विय स्वद्याग-पडिका माणसुयक्बंधतइय-बहागभात्रारिहंतत्थयसुयकसंध - चउत्थउवहाणठवणारिहंतत्थय सुयक्बंध- पंचमहाणच उच्चीसत्यमुक्रवंध उवहाण नाणस्थयसुयबंध-सत्तमउवह णसिद्धत्थयसुयक्बंध- समुदेसनिमित्तं करेमि काउस्सगं, अन्नत्थः" इत्यादि पठित्वा कायोत्सर्गे "लोगस्स० सागरवरगंभीरा०" यावत् चिन्तनम् । पारितेऽपि पूर्णलोगस्स० कथनम् (७)। ततः शिष्यः क्षमाश्रमणद्वयपूर्वकं भणति - “वायणं संदिसावेभि, चायणं पडिग्महेमि" । पुनः क्षमाश्रमणद्वयपूर्वकं "वेसगं संदिसावेमि, बेसणं ठापमि" । क्षमाश्रमणद्वयपूर्वकं "सज्झायं संदिसावेमि, सज्झायं करेमि " । क्षमाश्रमणद्वयपूर्वकं “पांगुरणं संदिसावेमि, पांगुरणं पडिग्गहेमि" । ततः क्षमाश्रमणपूर्वकं अविधि आशातनां क्षामयति । इति समुद्देशविधिः । अथ अनुज्ञाविधिः । अथ मालाग्राही क्षमाश्रमणं दत्वा भगति - "इच्छाकारेण संदिसह भगवन् ! मुहपत्तिं पडिले मि ?” । गुरुर्भणति - US अनुज्ञाविधिः

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78