Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सोपधान
॥ २२ ॥
अथ मालापरिधानविधिः (प्रथमं समुद्देशविधिः )
प्रातः शुषिर्वस्त्राभरणभूषितो भूषितो वा श्री सुरसमीपमागत्य उपधानवाही नालिकेराऽक्षतपूर्णकरो प्रतिदिशं नमस्कारमत्रं स्मरन् नन्दिपरितः प्रदक्षिणाश्रयं दत्वा समवसरणाग्रे अक्षतान् नालिकेरं च मुञ्चति । ततो | गुरोर्वामभागे स्थित्वा ईर्यापथिकी प्रतिक्रम्य विधिना वसतिप्रवेदनं विधाय क्षमाश्रमणं दत्वा भणति – “इच्छा ! कारेग संदिसह भगवन् ! पंचमंगलमहासुयक्बंध- पडिकमण सुयक्खंध-भावारिहंतत्थयसुयक्खंध-ठवणारिहंतत्वयसुयक्संध - चउवीसस्थयमुग्रम्बंधनागःथयसुयक्बंध सिद्धत्थयसुयक्संध- समुद्देसनिमित्तं मुहपत्ति पडिलेडेमि ?" । गुरुर्भणति "पडिलेड । तत उपधानवाही मुखबत्रिकां प्रतिलिख्य वन्दन के दम्बा, पश्चात् क्षमाश्रमणपूर्वकं भणति – “इच्छाकारेण तुम्हे अहं पढम उवाण-पंचमंगलमहासुयकसंध वियचहाण पडिकमणसुक्रबंध- तइयं वहाणं भावारिहंतत्थयसुयक्वंधं, चउत्थं उवहाणं- उचणारिहंतत्थयसुयक्रवंधं, पंचमं उवहाणंचवीसत्थयसुयसंधं, छ उहाणं नाणत्थयसुयक्संधं, सत्तम उवहाणसिद्धत्थयसुयक्खंधं समुद्दिसह" । गुरुर्भणति – “समुद्दिसामो (१) । ततः शिष्यः 'इच्छं' इति भणित्वा क्षमाश्रमणपूर्वकं भणति — “संदिसह किं भणामो ?" । गुरुर्भणति - "दित्ता पवेयह" (२) | शिष्य इच्छं" इति जल्पन् क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण तुम्हे अम्हें पढमं चहाणं पंचमंगलमहासुयक्बंधं, वीयं उचहागं पडिकमणसुयक्खधं, तइयं उपहाणं भावारिहंतत्थयसुग्रवसंधो, चरत्थं उवहाणं ठवणारितत्थयसुयक्खंधो, पंचमं उहा
I
टिप्प० - १ मन्दिरचनाविधिस्तु पूर्व (२ पृष्ठे ) लिखितः ।
44
मालापरिधानविधिः
॥ २२ ॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78