Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 32
________________ वान० ४ ॥ अथ क्षमाश्रमणदशकम् ॥ तत उपधानवाही क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संसिह भगवन् ! उबहिपहिलेहणं संदिसावेमि ११" । पुनः क्षमाश्रमणं दत्वा भणति' इच्छाकारेण संखिह भगवन्! अब दिप डिलेगं करेमि ? २” | पुनः क्षमाश्रमणपूर्वं भणति-"इच्छाकारेण संदिसह भगवन् ! सज्झायं संदिसावेमि १३ । पुनः क्षमाश्रमणपूर्व भणति - “ इच्छाकारेण संदिसह भगवन् ! सज्झायं करेमि १४" पुनः क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संसिह भगवन् ! बेसणं दिसावेमि १५" पुनः क्षमाश्रमणपूर्वं भणति "इच्छाकारेण संसिह भगवन् ! बेसणं टामि १६" पुनः क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! पांगुरणं संदिसावेमि ?" पुनः क्षमाश्रमणपूर्वं भणति - “इच्छाकारेण संदिसह भगवन् ! पांगुरणं पडिगमि १८" पुनः क्षमाश्रमणं दत्वा भणति - " इच्छाकारेण संदिसह भगवन् ! कट्टासणं संदिसावेमि १९ ॥ पुनः क्षमाश्रमणपूर्व भणति - "च्छाकारेण संदिसह | भगवन् ! कट्टासणं पहिगामि ११० " पुनः क्षमाश्रमणं दत्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं क्षमाश्रमणं द्वयदानपूर्वं गुरुवन्दनं करोति । ततः क्षमाश्रमणं दत्वा स्थिते शिष्ये गुरुर्वदति - "तुम्हारे सुखसे तप होवे है?"। तत उपधानवाही भणति - "आपके प्रसादसे"। तत उपधानवाही वसतिं गत्वा अवशिष्टानि सर्वोपकरणानि प्रतिलिखति । मात्रकाद्यपि सर्वं प्रतिलिख्यते । [ तथा यस्मिन् दिने भुक्तं तस्मिन् दिने पादोनमहरम तिलेखनायां स्थालीकचोलयेरन्यस्थाने निवसद्भिर्गुर्वादेशमन्तरेण प्रतिलेखना विहिता हैः श्रावकैः श्राविकाभिश्च समग्राभिरपि नैतदादेशद्वयमार्गणमेव, किन्तु "बहुपडि पुष्णा पोरिसी" इत्यतः समारभ्येतदादेशद्वय मार्गणपर्यवसानतो सर्वोऽपि प्रतिलेखनाविधिर्विधेयः । यैश्रोपधानवाहक गुर्वादेशेन विहिता प्रतिलेखना तेषां नैतदादेशद्वयमार्गणं सङ्गतं तेषां क्षमाश्रमणाष्टकमेव भवति । 2.9 वृतीयग्रहरोपधानक्रियाविधौ क्षमाश्रमण दशकम् ॥ १४ ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78