Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 34
________________ सप्तोपधान० ।। १५ ।। अथ उपधानवाचनाविधिः ॥ अथ सन्ध्यायां प्रथमं तृतीयप्रहरस्योपधानक्रियां विधाय चतुर्विधाहारप्रत्याख्यानं कृत्वा च तत उपधानवाही वसतिपरितो हस्तशतपर्यन्तां भूमिकां विलोक्य तत्रस्थास्थिकलेवरादियतनां कारयित्वा - "निसिही ३” इति भणन् स्वस्थानमागत्य गुरोरथे वदति - "भगवन् ! सुद्धावसही" । गुरुर्भणति - “तहत्ति" । ततः समुद्घाटितस्थापनाचार्याग्रे शिष्यः क्षमाश्रमणपूर्वमीर्या प्रतिक्रम्य क्षमाश्रमणदानपूर्वं भणति - " इच्छाकारेण संदिसह भगवन्! वसतिपत्रेवा मुहपति पडिलेहेम ?” । गुरुणा "पडिलेहेह" इत्युक्ते उत्कटुकासनेनोपविश्य मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणं च दत्वा - "इच्छाकारेण संदिसह भगवन् ! बसहिं पवेएमि ?" | गुरुर्भणति - "पवेयह”। पुनः शिष्यः क्षमाश्रमणदानपूर्व भणति - "भगवन् ! सुद्धा वसही" । गुरुर्भणति - " तहन्ति" । ततः क्षमाश्रमणदानपूर्वं भणति - “इच्छाकारेण संदिसह भगवन् ! बायणामुहपत्ति पडिलेहामि ?”। गुरुर्भणति पडिलेहेह” । ततः “इच्छे" इत्युक्त्वा मुखवस्त्रिकां प्रतिलिख्य बन्दनकद्वयं दत्वा भणति - “इच्छाकारेण संदिसह भगवन् ! पढमोवहाणपंचमंगलमहासुयक्संधस्स पढमबायणाप डिग्गहणत्यं काउस्सगं करावे” । ततो गुरुर्भणति - "करावेमो” । तत उपधानवाही " इति भणित्वा क्षमाश्रमणं दत्वा भणति - "पढमोब्राणपंचमंगलमहासुयक्खंधस्स पढमवायणापडिगाणत्थं करेमि काउसमा अन्नत्थः" इत्यादि भणनपूर्व कायोत्सर्गे "सागरवरगंभीरा" यावचतुर्विंशतिस्तवः चिन्त्यते । पारितेच 'लोगस्स' पाठ संपूर्ण भणति । ततः क्षमाश्रमणपूर्व भणति - "कारे पंचमंगलमहासुयक्भस्स पढमवायणाकर्मणति-"वंदावेनों" । तत उपधानवाही भैणति- “बासक्षेमं करावेद” । गुरुर्भणति तृतीयोपधानक्रियाविधौ उपधान वाचनाविधिः ॥ १५ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78