Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पधान०
१३ ॥ ।
क्षमाश्रमणं दत्वा भणति — “इच्छाकारेण संदिसह भगवन् ! उपधि मुहपत्ति पहिलेदेमि । ततो गुरुर्भणति – “पडिलेहेह ।" तत उपधानवाही मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणपूर्वं भणति – “इच्छाकारेण संसिह भगवन् ! सज्झायं संदिसावैमि ?" पुनः क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिसह भगवन्! सज्झायं करेमि ?" । ततो गुरुर्भणति - "करेह" । तदनन्तरं । शिष्य ऊर्ध्वभूय नमस्कारं भणित्वा च गुरुपठिता उपदेशमालागाथाः स्वयं पठति गुरुमुखाद्वा शृणोति," जगचूडामणिभूओ, उसभी वीरो तिलोय सिरितिलओ । एगो लोगाइचो, एगो चक्खू तिहुयणस्स ॥ १ ॥ संवच्छरमुस भजिणो, छम्मासे वद्धमाणजिणचंदो । इअ विहरिया निरसणा, जइज्जए ओवमाणेणं ॥ २ ॥ जइत्ता तिलोयनाहो, बिसहइ बहुयाई असरिसजणस्स । इय जीयंतकराई, एस खमा सव्वसाहूणं ॥ ३ ॥ न चइज्जह चालेउ, महइमहावद्धमाणजिणचंदो । उवसग्गसहस्सेहि वि, मेरु जहा वायगुंजाहि ॥ ४ ॥ भो विणीयणिओ, पढमगणहरो सत्तमसुयनाणी । जाणतो वि तमत्थं, विम्हियाहियओ सुणड़ सव्वं ॥५॥ एता गाथाः श्रुत्वा पुनर्नमस्कारमेकं पठति । ततः क्षमाश्रमणं दत्वा भणति - "इच्छाकारि भगवन् ! पसायं किया पचक्खाणं करावेह" । गुरुर्वक्ति- "करोवेमो" । ततो मुट्ठिसहि आदिप्रत्याख्यानं कारयति गुरुस्तत उपधानवाही क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! अहिथंडिलपडिलेहणं दिसावेमि ?” । पुनः क्षमाश्रमणपूर्व भणति"इच्छाकारेण संदिसह भगवन् ! ओहिथंडिलपडिलेहणं करेमि १२" इति ।
१ तस्मिन् दिने यदि भोजनं कृतं भवति तदा पदस्यसमीपे क्रियाकरणायामेकं परिधानयेथे प्रतिडिखति, न शेषवस्त्राणि अथ यदि तस्मिन् दिने उपवासो भवति तदा एकमपि वेष न प्रतिलेख्यम्। किन्तु सर्वाण्यपि वखापकरणानि गुरुसमीपे क्रियाकरणादन्वेव प्रतिलेखितम्यानि ।
तृतीयग्रहरोपवानपौपधक्रि याविधिः
॥ १३ ॥

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78