Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
पधान०
सो. ३
यदि किञ्चित्कलेवरादिकं दृष्टिपथेऽवतरेत्, तदा तं हस्तशताइ हिर्निष्कास्य, “निसिही ३” इति भणन्, गुरुसमीपमागत्य, भणति -- "भगवन् सुद्धावसही" गुरुर्भणति - "तहन्ति ।” ततः समुद्घाटितस्थापनाग्रे क्षमाश्रमणपूर्वमीय प्रतिक्रम्य क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगवन् ! वसतिपत्रे वा मुहपत्ति पडिलेड्रेमि ?" गुरुर्वदति - "पडिलेहेह।" तत उपधानवाही उत्कटुकासनेनोपविश्य मुस्वस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्वा क्षमाश्रमणपूर्वं भणति - "इच्छाकारेण संदिसह भगवन् बसहिं पवेएभि ?” गुरुर्भणति - "पवेयह" पुनः क्षमाश्रमणं दत्वा भणति - "भगवन् ! सुद्धावसी" गुरुर्जल्पति – “तहत्ति ।" स्थापनाचार्यमुद्याट्य क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण संदिसह भगवन् ! बहुपडिपुना पोरिसी ।" ततो गुरुर्भणति "तहत्ति " तत उपधानवाही क्षमाश्रमणपूर्वमीर्यापथिकीं प्रतिक्रम्य प्रथमक्षमाश्रमणपूर्व भगति — “इच्छाकारेण संदिसह भगवन् ! पडिलेहणं करेमि ११” गुरुर्भणति “करेह ।” ततो द्वितीयक्षमाश्रमणं दत्वा शिष्यो। भणति - "छाकारेण संदिसह भगवन् ! वसहिं पमज्जेमि ?२।” “इच्छे" इत्युक्त्वा मुखवस्त्रिकां प्रतिलिख्य क्षमाश्रमणपूर्वकं भणति - "इच्छाकारेण संसिह भगवन् ! अंगपडिलेहणं संविसावेमि ?१" ततः क्षमाश्रमणपूर्वम् - "इच्छाकारेण संसिह भगवन् ! अंगप डिलेहणं करेमि ?” | गुरुर्भणति - "करेह ।” तत उपधानवाही “इच्छे" इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयति । | तदनन्तरं चरवलकं कटीदवरकं परिधानवस्त्रं च प्रतिलिख्य दण्डपुंछनकेन यतनया वसतिं प्रमार्जयति । कचचरं परिष्ठाप्य स्थापनाचार्या क्षमाश्रमणपूर्वमीर्यापथिकीं प्रतिक्रम्य क्षमाश्रमणपूर्वं भणति - "इच्छाकारि भगवन् ! पसायं किवा पडिलेहणं पढिलेहावेह ।” गुरुर्मणति – 'पडिलेहेह' ततो वृद्धश्राद्धस्यैकमुत्तरासङ्गादिकं वस्त्रं प्रतिलिख्य पुनः
25
तृतीयप्रहरोपधानपौषधक्रियाविधिः

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78