Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 27
________________ सप्तोपधान० अथ वन्दनपङ्कं (पवेयणाविधिः ) लिख्यते उपधानवादी दत्ता भणति – “इच्छाकारेण संसिह भगवन् ! पवैणामुपति पडिले ? ततो गुरुर्भणति - "पडिलेद्देह।" तत उपधानवाही " इच्छं" इति भणित्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्वा भणति — “इच्छाकारेण संसिह भगवन् ! पवेयणं पवेएम ?” । ततो गुरुर्भणति – “पवेयह । तत उपधानवाही क्षमाश्रमणं दत्वा भणति... ''इच्छाकारेण संसिह भगवन् ! पढमडहाण- पंचमंगलमहासुयकम्बंध, तइयञ्चहाण-भावारिहंतस्थय सुयकसंध, पंचम| उहाण-नामारितत्थयसुयक्संघ दुवालसमउवाणपबैर्सनिमित्तं तवं (निरुद्ध) करेमि ?" ततो गुरुर्भणति - "करेह ।" तत उपधानवाही क्षमाश्रमणं दत्वा भणति - "इच्छाकारि भगवन् ! पसायं किवा पञ्चक्खाणं करावेह ।" ततो गुरुः प्रत्याख्यानं कार - यति । तत उपधानवाही क्षमाश्रमणं दत्वा भणति - "इच्छाकारेण संदिसह भगयं ! राममुहपति पडिलेहेमि ?"। गुरुर्भणति"पडिलेहेह ।” तत उपधानवाही 'इच्छ' इति भणित्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं दत्ते । ततः पुनर्भणति - “इच्छाकारेण संदिसह भगवन् ! राइयं आलोएमि ?" इति । ततो गुरुर्भणति – “आलोएह" तत उपधानवाही "इच्छे" इत्युक्त्वा ऊर्ध्वस्थ एव आलोचयति, यथा- “इच्छं आलोएमि जो मे राइओ" इत्यादिकम् । ततः "सत्र्यस्स वि राय ०" इत्यादिकं चोक्त्वा मिथ्यादुष्कृतं दत्वा पुनर्वन्दनकद्वयं दत्ते । ततः क्षमाश्रमणद्वयपूर्वकं इच्छकार भगवन् ! सुहराइ ।" इत्यादिजल्पनपूर्वं सुखतपः प्रश्नमापृच्छय क्षमाश्रमणेन कृतपञ्चाङ्गप्रणामः “अहिओमि" इति क्षामयति । टिप: उपवासस्य आचामाम्यस्य एकाशनस्य वा । अत्र-उपवासे, आर्चषिले वा निस्तू' इति वक्तव्यम्, पकाशने निर्विकृतिके च 'निमित्त' मिति वक्तव्यम् । 23 चन्दनकः पङ्कम

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78