Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ सामायिक णम् मावेह ।” पुनःमाश्रमणपूर्वकं भारमन्त्रखाध्यायचिन्ता पधानवाही शानपुरस्सरं भगलिच्छाकारेण संवि- सामायिः ततो गुरुरुत्तरयति-करेह । ततः क्षमाश्रमणं दत्वा उपधानवाही ऊर्थीभूय अष्टनमस्कारमन्त्रखाध्यायचिन्तनं करोति। तत उपधानवाही क्षमाश्रमणपूर्वकमीर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वक भणति-"इच्छाकारेण संदिजासह भगवन ! पहिलेहणं संदिमाचेमि ?" गुरुः कथयति-"संदिसाबेह।" पुनः क्षमाश्रमणदानपुरस्सरं भणति-"इच्छाकारेण संदिसह भगवन ! पडिलेहण करेमि ?" ततो गुरुर्भणति-"करेह ।" तत उपधानवाही "इच्छं" इति भणित्वा मुखवस्तिका प्रतिलिखति । ततः क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! अंगपडिलेहणं संदिसावेमि" गुरुर्जरपति"संदिसावेह" पुनःक्षमाश्रमणपूर्व भणति--"इच्छाकारेण संदिसह भगवन् ! अंगप डिलेहण करेमि ?"। गुरुर्भणति-"करेह ।” तत उपधानवाही 'इच्छं इति भाणत्वा पुनर्मुखवस्त्रिका प्रतिलिखति। ततः चरवलकं कटासणं (ऊर्णामयीं निषद्या)। कटिसूत्रं कटिप (धौतिक) च प्रतिलिखति। तत उपधानवाही क्षमाश्रमणपूर्वकं-"इच्छाकारि भगवन् ! पसायं किञ्च प डिलेहणं पडिलेहावेह" इति पठित्वा उपधानवाहिन उत्तरासादिकमेकं वस्त्रं प्रतिलिखति । पुनः क्षमाश्रमणदानपूर्व भणति-"इच्छाकारेण संदिसह भगवन् ! उपधि मुहपत्ति पडिलेहेमि ? | ततो गुरुर्भणति-"पडिलेहेह।" ततो मुखवस्त्रिका प्रतिलिख्य पुनः क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवं ! ओहिपडिलेहणं संदिसावेमि ।" गुरुर्भणति-"संदिसावेह" । पुनः क्षमाश्रमणपूर्व उपधानवाही भणति-"इच्छाकारेण संदिसह भगवन् ! ओहिपडिलेहण | करेमि ?" इति । ततो गुरुर्भणति-"करेह ।" तत उपधानवाही "इच्छ" इति भणित्वा उत्फुटुकः सन् प्रतिवस्त्रं टिप्प०-, अन-'अंगशब्देन अंगस्थितं कटिसूत्रादि शेयम् ; "वास्थ्यात्तद्वयपदेशः" इति न्यायात् । गीतार्था अप्येवमाहुः ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78