Book Title: Saptopadhanvidhi
Author(s): Mangalsagar
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 24
________________ सप्तोपधान पीपदण्ड| कश्रावणम् "करेमि भंते ! पोसह, आहारपोसहं देसओ सवओवा, सरीरमकारपोसहं सवओ, बंभचेरपोसह सब्बओ, अब्बावारपोसहं सचओ, चउबिहे पोसह सावलं जोगं पञ्चश्वामि जाव अहोरत्तं पजुवासामि, दुविहं-तिविहेणं-मणेणं पायाए, कारणं, न करेमि न कारवेमि, तस्स भंते? पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।" ततः शिष्यः क्षमाश्रमणपूर्व भणति-"इच्छाकारेण संदिसह भगवम् ! सामाइयमुह पत्ति पहिलेहामि ?" इति । ततः सामायिकमुखवस्त्रिका प्रतिलिख्य पुन: उपधानवाही क्षमाश्रमणपूर्वकं भणति--"इच्छाकारेण संदिसह भगवन् ! सामाइयं संदिसावेमि ?" गुरुणा "संदिसावेह" इति भणिते श्राद्धः “इच्छं" इति भणन् क्षमाश्रमणं दत्वा भणति-इच्छाकारण संदिसह, भगवन ! सामाइयं ठाएमि"। ततो गुरुणा "ठाएह" इति भणिते उपधानबाही “इच्छ” इति भणन् क्षमाश्रमणं दत्वा नमस्कारत्रयगुणनपूर्व भणति-"इच्छाकारि भगवम् ! पसायं किया सामाइयदंडगं उच्चरा|बह ।' ततो गुरुः "उश्चराधेमों" इति भणित्वा सामायिकदण्डकं वारत्रयं श्रावयति, यथा "करेमि भंते ? सामाइयं सावज जोगं पचक्खामि जाब पोसहं पज्जुवासामि, दुविहं-तिविहेणं, मणेणं वायाए, कारणं, न करेमि न कारवेमि, तस्स भंते? पडिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि।" तत उपधानवाही क्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! यइसणं संदिसावेमि ?" इत्युक्त्वा पुनः क्षमाश्रमणं दत्वा "इच्छाकारेण संदिसह भगवन् वइसगं ठाएमि ?" इति भणित्वा पुनःक्षमाश्रमणपूर्वकं भणति-"इच्छाकारेण संदिसह भगवन् ! सझाव संदिसावेमि ?"। पुनःक्षमाश्रमणपूर्वकं-"इच्छाकारेण संदिसह भगवम् ! सझायं करेमि ?" इति भणति। x ॥१०॥ 20

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78